| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरोऽयं मतो मे । इच्छाम्यहं वरमस्मै प्रदातुं; तन्मे विप्रा वितरध्वं समेताः ॥१॥
bālo vākyaṃ sthavira iva prabhāṣate; nāyaṃ bālaḥ sthaviro'yaṃ mato me . icchāmyahaṃ varamasmai pradātuṃ; tanme viprā vitaradhvaṃ sametāḥ ..1..
सदस्या ऊचुः॥
बालोऽपि विप्रो मान्य एवेह राज्ञां; यश्चाविद्वान्यश्च विद्वान्यथावत् । सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य; यथा च नस्तक्षक एति शीघ्रम् ॥२॥
bālo'pi vipro mānya eveha rājñāṃ; yaścāvidvānyaśca vidvānyathāvat . sarvānkāmāṃstvatta eṣo'rhate'dya; yathā ca nastakṣaka eti śīghram ..2..
सूत उवाच॥
व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततोऽभ्युवाच । होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्यस्मिंस्तक्षको नैति तावत् ॥३॥
vyāhartukāme varade nṛpe dvijaṃ; varaṃ vṛṇīṣveti tato'bhyuvāca . hotā vākyaṃ nātihṛṣṭāntarātmā; karmaṇyasmiṃstakṣako naiti tāvat ..3..
जनमेजय उवाच॥
यथा चेदं कर्म समाप्यते मे; यथा च नस्तक्षक एति शीघ्रम् । तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः ॥४॥
yathā cedaṃ karma samāpyate me; yathā ca nastakṣaka eti śīghram . tathā bhavantaḥ prayatantu sarve; paraṃ śaktyā sa hi me vidviṣāṇaḥ ..4..
ऋत्विज ऊचुः॥
यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः । इन्द्रस्य भवने राजंस्तक्षको भयपीडितः ॥५॥
yathā śāstrāṇi naḥ prāhuryathā śaṃsati pāvakaḥ . indrasya bhavane rājaṃstakṣako bhayapīḍitaḥ ..5..
सूत उवाच॥
यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान्पुरस्तात् । स राजानं प्राह पृष्टस्तदानीं; यथाहुर्विप्रास्तद्वदेतन्नृदेव ॥६॥
yathā sūto lohitākṣo mahātmā; paurāṇiko veditavānpurastāt . sa rājānaṃ prāha pṛṣṭastadānīṃ; yathāhurviprāstadvadetannṛdeva ..6..
पुराणमागम्य ततो ब्रवीम्यहं; दत्तं तस्मै वरमिन्द्रेण राजन् । वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस्त्वां प्रदहिष्यतीति ॥७॥
purāṇamāgamya tato bravīmyahaṃ; dattaṃ tasmai varamindreṇa rājan . vaseha tvaṃ matsakāśe sugupto; na pāvakastvāṃ pradahiṣyatīti ..7..
एतच्छ्रुत्वा दीक्षितस्तप्यमान; आस्ते होतारं चोदयन्कर्मकाले । होता च यत्तः स जुहाव मन्त्रै; रथो इन्द्रः स्वयमेवाजगाम ॥८॥
etacchrutvā dīkṣitastapyamāna; āste hotāraṃ codayankarmakāle . hotā ca yattaḥ sa juhāva mantrai; ratho indraḥ svayamevājagāma ..8..
विमानमारुह्य महानुभावः; सर्वैर्देवैः परिसंस्तूयमानः । बलाहकैश्चाप्यनुगम्यमानो; विद्याधरैरप्सरसां गणैश्च ॥९॥
vimānamāruhya mahānubhāvaḥ; sarvairdevaiḥ parisaṃstūyamānaḥ . balāhakaiścāpyanugamyamāno; vidyādharairapsarasāṃ gaṇaiśca ..9..
तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत् । ततो राजा मन्त्रविदोऽब्रवीत्पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ॥१०॥
tasyottarīye nihitaḥ sa nāgo; bhayodvignaḥ śarma naivābhyagacchat . tato rājā mantravido'bravītpunaḥ; kruddho vākyaṃ takṣakasyāntamicchan ..10..
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः । तमिन्द्रेणैव सहितं पातयध्वं विभावसौ ॥११॥
indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ . tamindreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau ..11..
ऋत्विज ऊचुः॥
अयमायाति वै तूर्णं तक्षकस्ते वशं नृप । श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् ॥१२॥
ayamāyāti vai tūrṇaṃ takṣakaste vaśaṃ nṛpa . śrūyate'sya mahānnādo ruvato bhairavaṃ bhayāt ..12..
नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः । घूर्णन्नाकाशे नष्टसञ्ज्ञोऽभ्युपैति; तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः ॥१३॥
nūnaṃ mukto vajrabhṛtā sa nāgo; bhraṣṭaścāṅkānmantravisrastakāyaḥ . ghūrṇannākāśe naṣṭasañjño'bhyupaiti; tīvrānniḥśvāsānniḥśvasanpannagendraḥ ..13..
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो । अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ॥१४॥
vartate tava rājendra karmaitadvidhivatprabho . asmai tu dvijamukhyāya varaṃ tvaṃ dātumarhasi ..14..
जनमेजय उवाच॥
बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम् । वृणीष्व यत्तेऽभिमतं हृदि स्थितं; तत्ते प्रदास्याम्यपि चेददेयम् ॥१५॥
bālābhirūpasya tavāprameya; varaṃ prayacchāmi yathānurūpam . vṛṇīṣva yatte'bhimataṃ hṛdi sthitaṃ; tatte pradāsyāmyapi cedadeyam ..15..
सूत उवाच॥
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि । इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् ॥१६॥
patiṣyamāṇe nāgendre takṣake jātavedasi . idamantaramityevaṃ tadāstīko'bhyacodayat ..16..
वरं ददासि चेन्मह्यं वृणोमि जनमेजय । सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः ॥१७॥
varaṃ dadāsi cenmahyaṃ vṛṇomi janamejaya . satraṃ te viramatvetanna pateyurihoragāḥ ..17..
एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा । नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् ॥१८॥
evamuktastato rājā brahmanpārikṣitastadā . nātihṛṣṭamanā vākyamāstīkamidamabravīt ..18..
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो । तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम ॥१९॥
suvarṇaṃ rajataṃ gāśca yaccānyanmanyase vibho . tatte dadyāṃ varaṃ vipra na nivartetkraturmama ..19..
आस्तीक उवाच॥
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् । सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः ॥२०॥
suvarṇaṃ rajataṃ gāśca na tvāṃ rājanvṛṇomyaham . satraṃ te viramatvetatsvasti mātṛkulasya naḥ ..20..
सूत उवाच॥
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा । पुनः पुनरुवाचेदमास्तीकं वदतां वरम् ॥२१॥
āstīkenaivamuktastu rājā pārikṣitastadā . punaḥ punaruvācedamāstīkaṃ vadatāṃ varam ..21..
अन्यं वरय भद्रं ते वरं द्विजवरोत्तम । अयाचत न चाप्यन्यं वरं स भृगुनन्दन ॥२२॥
anyaṃ varaya bhadraṃ te varaṃ dvijavarottama . ayācata na cāpyanyaṃ varaṃ sa bhṛgunandana ..22..
ततो वेदविदस्तत्र सदस्याः सर्व एव तम् । राजानमूचुः सहिता लभतां ब्राह्मणो वरम् ॥२३॥ 1.56.27
tato vedavidastatra sadasyāḥ sarva eva tam . rājānamūcuḥ sahitā labhatāṃ brāhmaṇo varam ..23.. 1.56.27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In