| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने । तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ॥१॥
ye sarpāḥ sarpasatre'sminpatitā havyavāhane . teṣāṃ nāmāni sarveṣāṃ śrotumicchāmi sūtaja ..1..
सूत उवाच॥
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च । न शक्यं परिसङ्ख्यातुं बहुत्वाद्वेदवित्तम ॥२॥
sahasrāṇi bahūnyasminprayutānyarbudāni ca . na śakyaṃ parisaṅkhyātuṃ bahutvādvedavittama ..2..
यथास्मृति तु नामानि पन्नगानां निबोध मे । उच्यमानानि मुख्यानां हुतानां जातवेदसि ॥३॥
yathāsmṛti tu nāmāni pannagānāṃ nibodha me . ucyamānāni mukhyānāṃ hutānāṃ jātavedasi ..3..
वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे । नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् ॥४॥
vāsukeḥ kulajāṃstāvatprādhānyena nibodha me . nīlaraktānsitānghorānmahākāyānviṣolbaṇān ..4..
कोटिको मानसः पूर्णः सहः पैलो हलीसकः । पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः ॥५॥
koṭiko mānasaḥ pūrṇaḥ sahaḥ pailo halīsakaḥ . picchilaḥ koṇapaścakraḥ koṇavegaḥ prakālanaḥ ..5..
हिरण्यवाहः शरणः कक्षकः कालदन्तकः । एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् ॥६॥
hiraṇyavāhaḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ . ete vāsukijā nāgāḥ praviṣṭā havyavāhanam ..6..
तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् । पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः ॥७॥
takṣakasya kule jātānpravakṣyāmi nibodha tān . pucchaṇḍako maṇḍalakaḥ piṇḍabhettā rabheṇakaḥ ..7..
उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः । शिलीशलकरो मूकः सुकुमारः प्रवेपनः ॥८॥
ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ . śilīśalakaro mūkaḥ sukumāraḥ pravepanaḥ ..8..
मुद्गरः शशरोमा च सुमना वेगवाहनः । एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥९॥
mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ . ete takṣakajā nāgāḥ praviṣṭā havyavāhanam ..9..
पारावतः पारियात्रः पाण्डरो हरिणः कृशः । विहङ्गः शरभो मोदः प्रमोदः संहताङ्गदः ॥१०॥
pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kṛśaḥ . vihaṅgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ ..10..
ऐरावतकुलादेते प्रैविष्टा हव्यवाहनम् । कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम ॥११॥
airāvatakulādete praiviṣṭā havyavāhanam . kauravyakulajānnāgāñśṛṇu me dvijasattama ..11..
ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः । बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ ॥१२॥
aiṇḍilaḥ kuṇḍalo muṇḍo veṇiskandhaḥ kumārakaḥ . bāhukaḥ śṛṅgavegaśca dhūrtakaḥ pātapātarau ..12..
धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् । कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् ॥१३॥
dhṛtarāṣṭrakule jātāñśṛṇu nāgānyathātatham . kīrtyamānānmayā brahmanvātavegānviṣolbaṇān ..13..
शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ । पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः ॥१४॥
śaṅkukarṇaḥ piṅgalakaḥ kuṭhāramukhamecakau . pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakunirhariḥ ..14..
आमाहठः कोमठकः श्वसनो मानवो वटः । भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः ॥१५॥
āmāhaṭhaḥ komaṭhakaḥ śvasano mānavo vaṭaḥ . bhairavo muṇḍavedāṅgaḥ piśaṅgaścodrapāragaḥ ..15..
ऋषभो वेगवान्नाम पिण्डारकमहाहनू । रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ ॥१६॥
ṛṣabho vegavānnāma piṇḍārakamahāhanū . raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ pāṭarākṣasau ..16..
वराहको वारणकः सुमित्रश्चित्रवेदिकः । पराशरस्तरुणको मणिस्कन्धस्तथारुणिः ॥१७॥
varāhako vāraṇakaḥ sumitraścitravedikaḥ . parāśarastaruṇako maṇiskandhastathāruṇiḥ ..17..
इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः । प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ॥१८॥
iti nāgā mayā brahmankīrtitāḥ kīrtivardhanāḥ . prādhānyena bahutvāttu na sarve parikīrtitāḥ ..18..
एतेषां पुत्रपौत्रास्तु प्रसवस्य च सन्ततिः । न शक्याः परिसङ्ख्यातुं ये दीप्तं पावकं गताः ॥१९॥
eteṣāṃ putrapautrāstu prasavasya ca santatiḥ . na śakyāḥ parisaṅkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ ..19..
सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे । कालानलविषा घोरा हुताः शतसहस्रशः ॥२०॥
saptaśīrṣā dviśīrṣāśca pañcaśīrṣāstathāpare . kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ ..20..
महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः । योजनायामविस्तारा द्वियोजनसमायताः ॥२१॥
mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ . yojanāyāmavistārā dviyojanasamāyatāḥ ..21..
कामरूपाः कामगमा दीप्तानलविषोल्बणाः । दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः ॥२२॥ 1.57.24
kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ . dagdhāstatra mahāsatre brahmadaṇḍanipīḍitāḥ ..22.. 1.57.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In