Mahabharatam

Adi Parva

Adhyaya - 52

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
शौनक उवाच॥
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने । तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ॥१॥
ye sarpāḥ sarpasatre'sminpatitā havyavāhane |teṣāṃ nāmāni sarveṣāṃ śrotumicchāmi sūtaja ||1||

Adhyaya : 1778

Shloka :   1

सूत उवाच॥
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च । न शक्यं परिसङ्ख्यातुं बहुत्वाद्वेदवित्तम ॥२॥
sahasrāṇi bahūnyasminprayutānyarbudāni ca |na śakyaṃ parisaṅkhyātuṃ bahutvādvedavittama ||2||

Adhyaya : 1779

Shloka :   2

यथास्मृति तु नामानि पन्नगानां निबोध मे । उच्यमानानि मुख्यानां हुतानां जातवेदसि ॥३॥
yathāsmṛti tu nāmāni pannagānāṃ nibodha me |ucyamānāni mukhyānāṃ hutānāṃ jātavedasi ||3||

Adhyaya : 1780

Shloka :   3

वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे । नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् ॥४॥
vāsukeḥ kulajāṃstāvatprādhānyena nibodha me |nīlaraktānsitānghorānmahākāyānviṣolbaṇān ||4||

Adhyaya : 1781

Shloka :   4

कोटिको मानसः पूर्णः सहः पैलो हलीसकः । पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः ॥५॥
koṭiko mānasaḥ pūrṇaḥ sahaḥ pailo halīsakaḥ |picchilaḥ koṇapaścakraḥ koṇavegaḥ prakālanaḥ ||5||

Adhyaya : 1782

Shloka :   5

हिरण्यवाहः शरणः कक्षकः कालदन्तकः । एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् ॥६॥
hiraṇyavāhaḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ |ete vāsukijā nāgāḥ praviṣṭā havyavāhanam ||6||

Adhyaya : 1783

Shloka :   6

तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् । पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः ॥७॥
takṣakasya kule jātānpravakṣyāmi nibodha tān |pucchaṇḍako maṇḍalakaḥ piṇḍabhettā rabheṇakaḥ ||7||

Adhyaya : 1784

Shloka :   7

उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः । शिलीशलकरो मूकः सुकुमारः प्रवेपनः ॥८॥
ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ |śilīśalakaro mūkaḥ sukumāraḥ pravepanaḥ ||8||

Adhyaya : 1785

Shloka :   8

मुद्गरः शशरोमा च सुमना वेगवाहनः । एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥९॥
mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ |ete takṣakajā nāgāḥ praviṣṭā havyavāhanam ||9||

Adhyaya : 1786

Shloka :   9

पारावतः पारियात्रः पाण्डरो हरिणः कृशः । विहङ्गः शरभो मोदः प्रमोदः संहताङ्गदः ॥१०॥
pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kṛśaḥ |vihaṅgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ ||10||

Adhyaya : 1787

Shloka :   10

ऐरावतकुलादेते प्रैविष्टा हव्यवाहनम् । कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम ॥११॥
airāvatakulādete praiviṣṭā havyavāhanam |kauravyakulajānnāgāñśṛṇu me dvijasattama ||11||

Adhyaya : 1788

Shloka :   11

ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः । बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ ॥१२॥
aiṇḍilaḥ kuṇḍalo muṇḍo veṇiskandhaḥ kumārakaḥ |bāhukaḥ śṛṅgavegaśca dhūrtakaḥ pātapātarau ||12||

Adhyaya : 1789

Shloka :   12

धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् । कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् ॥१३॥
dhṛtarāṣṭrakule jātāñśṛṇu nāgānyathātatham |kīrtyamānānmayā brahmanvātavegānviṣolbaṇān ||13||

Adhyaya : 1790

Shloka :   13

शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ । पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः ॥१४॥
śaṅkukarṇaḥ piṅgalakaḥ kuṭhāramukhamecakau |pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakunirhariḥ ||14||

Adhyaya : 1791

Shloka :   14

आमाहठः कोमठकः श्वसनो मानवो वटः । भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः ॥१५॥
āmāhaṭhaḥ komaṭhakaḥ śvasano mānavo vaṭaḥ |bhairavo muṇḍavedāṅgaḥ piśaṅgaścodrapāragaḥ ||15||

Adhyaya : 1792

Shloka :   15

ऋषभो वेगवान्नाम पिण्डारकमहाहनू । रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ ॥१६॥
ṛṣabho vegavānnāma piṇḍārakamahāhanū |raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ pāṭarākṣasau ||16||

Adhyaya : 1793

Shloka :   16

वराहको वारणकः सुमित्रश्चित्रवेदिकः । पराशरस्तरुणको मणिस्कन्धस्तथारुणिः ॥१७॥
varāhako vāraṇakaḥ sumitraścitravedikaḥ |parāśarastaruṇako maṇiskandhastathāruṇiḥ ||17||

Adhyaya : 1794

Shloka :   17

इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः । प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ॥१८॥
iti nāgā mayā brahmankīrtitāḥ kīrtivardhanāḥ |prādhānyena bahutvāttu na sarve parikīrtitāḥ ||18||

Adhyaya : 1795

Shloka :   18

एतेषां पुत्रपौत्रास्तु प्रसवस्य च सन्ततिः । न शक्याः परिसङ्ख्यातुं ये दीप्तं पावकं गताः ॥१९॥
eteṣāṃ putrapautrāstu prasavasya ca santatiḥ |na śakyāḥ parisaṅkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ ||19||

Adhyaya : 1796

Shloka :   19

सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे । कालानलविषा घोरा हुताः शतसहस्रशः ॥२०॥
saptaśīrṣā dviśīrṣāśca pañcaśīrṣāstathāpare |kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ ||20||

Adhyaya : 1797

Shloka :   20

महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः । योजनायामविस्तारा द्वियोजनसमायताः ॥२१॥
mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ |yojanāyāmavistārā dviyojanasamāyatāḥ ||21||

Adhyaya : 1798

Shloka :   21

कामरूपाः कामगमा दीप्तानलविषोल्बणाः । दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः ॥२२॥ 1.57.24
kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ |dagdhāstatra mahāsatre brahmadaṇḍanipīḍitāḥ ||22|| 1.57.24

Adhyaya : 1799

Shloka :   22

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In