भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन् । प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स ॥१९॥
PADACHEDA
भूयस् भूयस् सर्वशस् ते अब्रुवन् तम्; किम् ते प्रियम् करवामः अद्य विद्वन् । प्रीताः वयम् मोक्षिताः च एव सर्वे; कामम् किम् ते करवामः अद्य वत्स ॥१९॥
TRANSLITERATION
bhūyas bhūyas sarvaśas te abruvan tam; kim te priyam karavāmaḥ adya vidvan . prītāḥ vayam mokṣitāḥ ca eva sarve; kāmam kim te karavāmaḥ adya vatsa ..19..
सायम् प्रातर् सु प्रसन्न-आत्म-रूपा; लोके विप्राः मानवाः च इतरे अपि । धर्म-आख्यानम् ये वदेयुः मम इदम्; तेषाम् युष्मद्भ्यः न एव किञ्चिद् भयम् स्यात् ॥२०॥
TRANSLITERATION
sāyam prātar su prasanna-ātma-rūpā; loke viprāḥ mānavāḥ ca itare api . dharma-ākhyānam ye vadeyuḥ mama idam; teṣām yuṣmadbhyaḥ na eva kiñcid bhayam syāt ..20..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.