Mahabharatam

Adi Parva

Adhyaya - 53

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः । तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह ॥१॥
idamatyadbhutaṃ cānyadāstīkasyānuśuśrumaḥ |tathā varaiśchandyamāne rājñā pārikṣitena ha ||1||

Adhyaya : 1801

Shloka :   1

इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत । ततश्चिन्तापरो राजा बभूव जनमेजयः ॥२॥
indrahastāccyuto nāgaḥ kha eva yadatiṣṭhata |tataścintāparo rājā babhūva janamejayaḥ ||2||

Adhyaya : 1802

Shloka :   2

हूयमाने भृशं दीप्ते विधिवत्पावके तदा । न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः ॥३॥
hūyamāne bhṛśaṃ dīpte vidhivatpāvake tadā |na sma sa prāpatadvahnau takṣako bhayapīḍitaḥ ||3||

Adhyaya : 1803

Shloka :   3

शौनक उवाच॥
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् । न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः ॥४॥
kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām |na pratyabhāttadāgnau yanna papāta sa takṣakaḥ ||4||

Adhyaya : 1804

Shloka :   4

सूत उवाच॥
तमिन्द्रहस्ताद्विस्रस्तं विसञ्ज्ञं पन्नगोत्तमम् । आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ॥५॥
tamindrahastādvisrastaṃ visañjñaṃ pannagottamam |āstīkastiṣṭha tiṣṭheti vācastisro'bhyudairayat ||5||

Adhyaya : 1805

Shloka :   5

वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता । यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः ॥६॥
vitasthe so'ntarikṣe'tha hṛdayena vidūyatā |yathā tiṣṭheta vai kaścidgocakrasyāntarā naraḥ ||6||

Adhyaya : 1806

Shloka :   6

ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् । काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ॥७॥
tato rājābravīdvākyaṃ sadasyaiścodito bhṛśam |kāmametadbhavatvevaṃ yathāstīkasya bhāṣitam ||7||

Adhyaya : 1807

Shloka :   7

समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः । प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् ॥८॥
samāpyatāmidaṃ karma pannagāḥ santvanāmayāḥ |prīyatāmayamāstīkaḥ satyaṃ sūtavaco'stu tat ||8||

Adhyaya : 1808

Shloka :   8

ततो हलहलाशब्दः प्रीतिजः समवर्तत । आस्तीकस्य वरे दत्ते तथैवोपरराम च ॥९॥
tato halahalāśabdaḥ prītijaḥ samavartata |āstīkasya vare datte tathaivopararāma ca ||9||

Adhyaya : 1809

Shloka :   9

स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह । प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः ॥१०॥
sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha |prītimāṃścābhavadrājā bhārato janamejayaḥ ||10||

Adhyaya : 1810

Shloka :   10

ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः । तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ॥११॥
ṛtvigbhyaḥ sasadasyebhyo ye tatrāsansamāgatāḥ |tebhyaśca pradadau vittaṃ śataśo'tha sahasraśaḥ ||11||

Adhyaya : 1811

Shloka :   11

लोहिताक्षाय सूताय तथा स्थपतये विभुः । येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् ॥१२॥
lohitākṣāya sūtāya tathā sthapataye vibhuḥ |yenoktaṃ tatra satrāgre yajñasya vinivartanam ||12||

Adhyaya : 1812

Shloka :   12

निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु । ततश्चकारावभृथं विधिदृष्टेन कर्मणा ॥१३॥
nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu |tataścakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā ||13||

Adhyaya : 1813

Shloka :   13

आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम् । राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ॥१४॥
āstīkaṃ preṣayāmāsa gṛhāneva susatkṛtam |rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam ||14||

Adhyaya : 1814

Shloka :   14

पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् । भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ ॥१५॥
punarāgamanaṃ kāryamiti cainaṃ vaco'bravīt |bhaviṣyasi sadasyo me vājimedhe mahākratau ||15||

Adhyaya : 1815

Shloka :   15

तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः । कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ॥१६॥
tathetyuktvā pradudrāva sa cāstīko mudā yutaḥ |kṛtvā svakāryamatulaṃ toṣayitvā ca pārthivam ||16||

Adhyaya : 1816

Shloka :   16

स गत्वा परमप्रीतो मातरं मातुलं च तम् । अभिगम्योपसङ्गृह्य यथावृत्तं न्यवेदयत् ॥१७॥
sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam |abhigamyopasaṅgṛhya yathāvṛttaṃ nyavedayat ||17||

Adhyaya : 1817

Shloka :   17

एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः । तेऽऽस्तीके वै प्रीतिमन्तो बभूवु; रूचुश्चैनं वरमिष्टं वृणीष्व ॥१८॥
etacchrutvā prīyamāṇāḥ sametā; ye tatrāsanpannagā vītamohāḥ |te''stīke vai prītimanto babhūvu; rūcuścainaṃ varamiṣṭaṃ vṛṇīṣva ||18||

Adhyaya : 1818

Shloka :   18

भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन् । प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स ॥१९॥
bhūyo bhūyaḥ sarvaśaste'bruvaṃstaṃ; kiṃ te priyaṃ karavāmo'dya vidvan |prītā vayaṃ mokṣitāścaiva sarve; kāmaṃ kiṃ te karavāmo'dya vatsa ||19||

Adhyaya : 1819

Shloka :   19

आस्तीक उवाच॥
सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि । धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किञ्चिद्भयं स्यात् ॥२०॥
sāyaṃ prātaḥ suprasannātmarūpā; loke viprā mānavāścetare'pi |dharmākhyānaṃ ye vadeyurmamedaṃ; teṣāṃ yuṣmadbhyo naiva kiñcidbhayaṃ syāt ||20||

Adhyaya : 1820

Shloka :   20

सूत उवाच॥
तैश्चाप्युक्तो भागिनेयः प्रसन्नै; रेतत्सत्यं काममेवं चरन्तः । प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय ॥२१॥
taiścāpyukto bhāgineyaḥ prasannai; retatsatyaṃ kāmamevaṃ carantaḥ |prītyā yuktā īpsitaṃ sarvaśaste; kartāraḥ sma pravaṇā bhāgineya ||21||

Adhyaya : 1821

Shloka :   21

जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः । आस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु ॥२२॥
jaratkārorjaratkārvāṃ samutpanno mahāyaśāḥ |āstīkaḥ satyasandho māṃ pannagebhyo'bhirakṣatu ||22||

Adhyaya : 1822

Shloka :   22

असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् । दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥२३॥1.58.23
asitaṃ cārtimantaṃ ca sunīthaṃ cāpi yaḥ smaret |divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet ||23||1.58.23

Adhyaya : 1823

Shloka :   23

सूत उवाच॥
मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः । जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् ॥२४॥1.58.28
mokṣayitvā sa bhujagānsarpasatrāddvijottamaḥ |jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān ||24||1.58.28

Adhyaya : 1824

Shloka :   24

इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव । यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् ॥२५॥
ityākhyānaṃ mayāstīkaṃ yathāvatkīrtitaṃ tava |yatkīrtayitvā sarpebhyo na bhayaṃ vidyate kvacit ||25||

Adhyaya : 1825

Shloka :   25

श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् । आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः ॥२६॥ 1.58.32
śrutvā dharmiṣṭhamākhyānamāstīkaṃ puṇyavardhanam |āstīkasya kavervipra śrīmaccaritamāditaḥ ||26|| 1.58.32

Adhyaya : 1826

Shloka :   26

शौनक उवाच॥
भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत् । आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते ॥२७॥1.59.1
bhṛguvaṃśātprabhṛtyeva tvayā me kathitaṃ mahat |ākhyānamakhilaṃ tāta saute prīto'smi tena te ||27||1.59.1

Adhyaya : 1827

Shloka :   27

प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन । यां कथां व्याससम्पन्नां तां च भूयः प्रचक्ष्व मे ॥२८॥
prakṣyāmi caiva bhūyastvāṃ yathāvatsūtanandana |yāṃ kathāṃ vyāsasampannāṃ tāṃ ca bhūyaḥ pracakṣva me ||28||

Adhyaya : 1828

Shloka :   28

तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम् । कर्मान्तरेषु विधिवत्सदस्यानां महाकवे ॥२९॥
tasminparamaduṣprāpe sarpasatre mahātmanām |karmāntareṣu vidhivatsadasyānāṃ mahākave ||29||

Adhyaya : 1829

Shloka :   29

या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् । त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः ॥३०॥
yā babhūvuḥ kathāścitrā yeṣvartheṣu yathātatham |tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ ||30||

Adhyaya : 1830

Shloka :   30

सूत उवाच॥
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः । व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् ॥३१॥
karmāntareṣvakathayandvijā vedāśrayāḥ kathāḥ |vyāsastvakathayannityamākhyānaṃ bhārataṃ mahat ||31||

Adhyaya : 1831

Shloka :   31

शौनक उवाच॥
महाभारतमाख्यानं पाण्डवानां यशस्करम् । जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा ॥३२॥
mahābhāratamākhyānaṃ pāṇḍavānāṃ yaśaskaram |janamejayena yatpṛṣṭaḥ kṛṣṇadvaipāyanastadā ||32||

Adhyaya : 1832

Shloka :   32

श्रावयामास विधिवत्तदा कर्मान्तरेषु सः । तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ॥३३॥
śrāvayāmāsa vidhivattadā karmāntareṣu saḥ |tāmahaṃ vidhivatpuṇyāṃ śrotumicchāmi vai kathām ||33||

Adhyaya : 1833

Shloka :   33

मनःसागरसम्भूतां महर्षेः पुण्यकर्मणः । कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज ॥३४॥
manaḥsāgarasambhūtāṃ maharṣeḥ puṇyakarmaṇaḥ |kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja ||34||

Adhyaya : 1834

Shloka :   34

सूत उवाच॥
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् । कृष्णद्वैपायनमतं महाभारतमादितः ॥३५॥
hanta te kathayiṣyāmi mahadākhyānamuttamam |kṛṣṇadvaipāyanamataṃ mahābhāratamāditaḥ ||35||

Adhyaya : 1835

Shloka :   35

तज्जुषस्वोत्तममते कथ्यमानं मया द्विज । शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते ॥३६॥ 1.59.10
tajjuṣasvottamamate kathyamānaṃ mayā dvija |śaṃsituṃ tanmanoharṣo mamāpīha pravartate ||36|| 1.59.10

Adhyaya : 1836

Shloka :   36

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In