| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः । तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह ॥१॥
idamatyadbhutaṃ cānyadāstīkasyānuśuśrumaḥ . tathā varaiśchandyamāne rājñā pārikṣitena ha ..1..
इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत । ततश्चिन्तापरो राजा बभूव जनमेजयः ॥२॥
indrahastāccyuto nāgaḥ kha eva yadatiṣṭhata . tataścintāparo rājā babhūva janamejayaḥ ..2..
हूयमाने भृशं दीप्ते विधिवत्पावके तदा । न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः ॥३॥
hūyamāne bhṛśaṃ dīpte vidhivatpāvake tadā . na sma sa prāpatadvahnau takṣako bhayapīḍitaḥ ..3..
शौनक उवाच॥
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् । न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः ॥४॥
kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām . na pratyabhāttadāgnau yanna papāta sa takṣakaḥ ..4..
सूत उवाच॥
तमिन्द्रहस्ताद्विस्रस्तं विसञ्ज्ञं पन्नगोत्तमम् । आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ॥५॥
tamindrahastādvisrastaṃ visañjñaṃ pannagottamam . āstīkastiṣṭha tiṣṭheti vācastisro'bhyudairayat ..5..
वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता । यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः ॥६॥
vitasthe so'ntarikṣe'tha hṛdayena vidūyatā . yathā tiṣṭheta vai kaścidgocakrasyāntarā naraḥ ..6..
ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् । काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ॥७॥
tato rājābravīdvākyaṃ sadasyaiścodito bhṛśam . kāmametadbhavatvevaṃ yathāstīkasya bhāṣitam ..7..
समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः । प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् ॥८॥
samāpyatāmidaṃ karma pannagāḥ santvanāmayāḥ . prīyatāmayamāstīkaḥ satyaṃ sūtavaco'stu tat ..8..
ततो हलहलाशब्दः प्रीतिजः समवर्तत । आस्तीकस्य वरे दत्ते तथैवोपरराम च ॥९॥
tato halahalāśabdaḥ prītijaḥ samavartata . āstīkasya vare datte tathaivopararāma ca ..9..
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह । प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः ॥१०॥
sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha . prītimāṃścābhavadrājā bhārato janamejayaḥ ..10..
ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः । तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ॥११॥
ṛtvigbhyaḥ sasadasyebhyo ye tatrāsansamāgatāḥ . tebhyaśca pradadau vittaṃ śataśo'tha sahasraśaḥ ..11..
लोहिताक्षाय सूताय तथा स्थपतये विभुः । येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् ॥१२॥
lohitākṣāya sūtāya tathā sthapataye vibhuḥ . yenoktaṃ tatra satrāgre yajñasya vinivartanam ..12..
निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु । ततश्चकारावभृथं विधिदृष्टेन कर्मणा ॥१३॥
nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu . tataścakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā ..13..
आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम् । राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ॥१४॥
āstīkaṃ preṣayāmāsa gṛhāneva susatkṛtam . rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam ..14..
पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् । भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ ॥१५॥
punarāgamanaṃ kāryamiti cainaṃ vaco'bravīt . bhaviṣyasi sadasyo me vājimedhe mahākratau ..15..
तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः । कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ॥१६॥
tathetyuktvā pradudrāva sa cāstīko mudā yutaḥ . kṛtvā svakāryamatulaṃ toṣayitvā ca pārthivam ..16..
स गत्वा परमप्रीतो मातरं मातुलं च तम् । अभिगम्योपसङ्गृह्य यथावृत्तं न्यवेदयत् ॥१७॥
sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam . abhigamyopasaṅgṛhya yathāvṛttaṃ nyavedayat ..17..
एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः । तेऽऽस्तीके वै प्रीतिमन्तो बभूवु; रूचुश्चैनं वरमिष्टं वृणीष्व ॥१८॥
etacchrutvā prīyamāṇāḥ sametā; ye tatrāsanpannagā vītamohāḥ . te''stīke vai prītimanto babhūvu; rūcuścainaṃ varamiṣṭaṃ vṛṇīṣva ..18..
भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन् । प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स ॥१९॥
bhūyo bhūyaḥ sarvaśaste'bruvaṃstaṃ; kiṃ te priyaṃ karavāmo'dya vidvan . prītā vayaṃ mokṣitāścaiva sarve; kāmaṃ kiṃ te karavāmo'dya vatsa ..19..
आस्तीक उवाच॥
सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि । धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किञ्चिद्भयं स्यात् ॥२०॥
sāyaṃ prātaḥ suprasannātmarūpā; loke viprā mānavāścetare'pi . dharmākhyānaṃ ye vadeyurmamedaṃ; teṣāṃ yuṣmadbhyo naiva kiñcidbhayaṃ syāt ..20..
सूत उवाच॥
तैश्चाप्युक्तो भागिनेयः प्रसन्नै; रेतत्सत्यं काममेवं चरन्तः । प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय ॥२१॥
taiścāpyukto bhāgineyaḥ prasannai; retatsatyaṃ kāmamevaṃ carantaḥ . prītyā yuktā īpsitaṃ sarvaśaste; kartāraḥ sma pravaṇā bhāgineya ..21..
जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः । आस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु ॥२२॥
jaratkārorjaratkārvāṃ samutpanno mahāyaśāḥ . āstīkaḥ satyasandho māṃ pannagebhyo'bhirakṣatu ..22..
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् । दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥२३॥1.58.23
asitaṃ cārtimantaṃ ca sunīthaṃ cāpi yaḥ smaret . divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet ..23..1.58.23
सूत उवाच॥
मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः । जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् ॥२४॥1.58.28
mokṣayitvā sa bhujagānsarpasatrāddvijottamaḥ . jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān ..24..1.58.28
इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव । यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् ॥२५॥
ityākhyānaṃ mayāstīkaṃ yathāvatkīrtitaṃ tava . yatkīrtayitvā sarpebhyo na bhayaṃ vidyate kvacit ..25..
श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् । आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः ॥२६॥ 1.58.32
śrutvā dharmiṣṭhamākhyānamāstīkaṃ puṇyavardhanam . āstīkasya kavervipra śrīmaccaritamāditaḥ ..26.. 1.58.32
शौनक उवाच॥
भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत् । आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते ॥२७॥1.59.1
bhṛguvaṃśātprabhṛtyeva tvayā me kathitaṃ mahat . ākhyānamakhilaṃ tāta saute prīto'smi tena te ..27..1.59.1
प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन । यां कथां व्याससम्पन्नां तां च भूयः प्रचक्ष्व मे ॥२८॥
prakṣyāmi caiva bhūyastvāṃ yathāvatsūtanandana . yāṃ kathāṃ vyāsasampannāṃ tāṃ ca bhūyaḥ pracakṣva me ..28..
तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम् । कर्मान्तरेषु विधिवत्सदस्यानां महाकवे ॥२९॥
tasminparamaduṣprāpe sarpasatre mahātmanām . karmāntareṣu vidhivatsadasyānāṃ mahākave ..29..
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् । त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः ॥३०॥
yā babhūvuḥ kathāścitrā yeṣvartheṣu yathātatham . tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ ..30..
सूत उवाच॥
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः । व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् ॥३१॥
karmāntareṣvakathayandvijā vedāśrayāḥ kathāḥ . vyāsastvakathayannityamākhyānaṃ bhārataṃ mahat ..31..
शौनक उवाच॥
महाभारतमाख्यानं पाण्डवानां यशस्करम् । जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा ॥३२॥
mahābhāratamākhyānaṃ pāṇḍavānāṃ yaśaskaram . janamejayena yatpṛṣṭaḥ kṛṣṇadvaipāyanastadā ..32..
श्रावयामास विधिवत्तदा कर्मान्तरेषु सः । तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ॥३३॥
śrāvayāmāsa vidhivattadā karmāntareṣu saḥ . tāmahaṃ vidhivatpuṇyāṃ śrotumicchāmi vai kathām ..33..
मनःसागरसम्भूतां महर्षेः पुण्यकर्मणः । कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज ॥३४॥
manaḥsāgarasambhūtāṃ maharṣeḥ puṇyakarmaṇaḥ . kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja ..34..
सूत उवाच॥
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् । कृष्णद्वैपायनमतं महाभारतमादितः ॥३५॥
hanta te kathayiṣyāmi mahadākhyānamuttamam . kṛṣṇadvaipāyanamataṃ mahābhāratamāditaḥ ..35..
तज्जुषस्वोत्तममते कथ्यमानं मया द्विज । शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते ॥३६॥ 1.59.10
tajjuṣasvottamamate kathyamānaṃ mayā dvija . śaṃsituṃ tanmanoharṣo mamāpīha pravartate ..36.. 1.59.10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In