Mahabharatam

Adi Parva

Adhyaya - 54

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् । अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ॥१॥
śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam |abhyāgacchadṛṣirvidvānkṛṣṇadvaipāyanastadā ||1||

Adhyaya : 1838

Shloka :   1

जनयामास यं काली शक्तेः पुत्रात्पराशरात् । कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ॥२॥
janayāmāsa yaṃ kālī śakteḥ putrātparāśarāt |kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham ||2||

Adhyaya : 1839

Shloka :   2

जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् । वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः ॥३॥
jātamātraśca yaḥ sadya iṣṭyā dehamavīvṛdhat |vedāṃścādhijage sāṅgānsetihāsānmahāyaśāḥ ||3||

Adhyaya : 1840

Shloka :   3

यं नातितपसा कश्चिन्न वेदाध्ययनेन च । न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ॥४॥
yaṃ nātitapasā kaścinna vedādhyayanena ca |na vratairnopavāsaiśca na prasūtyā na manyunā ||4||

Adhyaya : 1841

Shloka :   4

विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः । परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ॥५॥
vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ |parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ ||5||

Adhyaya : 1842

Shloka :   5

यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् । शन्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः ॥६॥
yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpyajījanat |śantanoḥ santatiṃ tanvanpuṇyakīrtirmahāyaśāḥ ||6||

Adhyaya : 1843

Shloka :   6

जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा । विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः ॥७॥
janamejayasya rājarṣeḥ sa tadyajñasadastadā |viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ ||7||

Adhyaya : 1844

Shloka :   7

तत्र राजानमासीनं ददर्श जनमेजयम् । वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम् ॥८॥
tatra rājānamāsīnaṃ dadarśa janamejayam |vṛtaṃ sadasyairbahubhirdevairiva puraṃdaram ||8||

Adhyaya : 1845

Shloka :   8

तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः । ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे ॥९॥
tathā mūrdhāvasiktaiśca nānājanapadeśvaraiḥ |ṛtvigbhirdevakalpaiśca kuśalairyajñasaṃstare ||9||

Adhyaya : 1846

Shloka :   9

जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् । सगणोऽब्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ॥१०॥
janamejayastu rājarṣirdṛṣṭvā tamṛṣimāgatam |sagaṇo'byudyayau tūrṇaṃ prītyā bharatasattamaḥ ||10||

Adhyaya : 1847

Shloka :   10

काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः । आसनं कल्पयामास यथा शक्रो बृहस्पतेः ॥११॥
kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ |āsanaṃ kalpayāmāsa yathā śakro bṛhaspateḥ ||11||

Adhyaya : 1848

Shloka :   11

तत्रोपविष्टं वरदं देवर्षिगणपूजितम् । पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ॥१२॥
tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam |pūjayāmāsa rājendraḥ śāstradṛṣṭena karmaṇā ||12||

Adhyaya : 1849

Shloka :   12

पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः । पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ॥१३॥
pādyamācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ |pitāmahāya kṛṣṇāya tadarhāya nyavedayat ||13||

Adhyaya : 1850

Shloka :   13

प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् । गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ॥१४॥
pratigṛhya ca tāṃ pūjāṃ pāṇḍavājjanamejayāt |gāṃ caiva samanujñāya vyāsaḥ prīto'bhavattadā ||14||

Adhyaya : 1851

Shloka :   14

तथा सम्पूजयित्वा तं यत्नेन प्रपितामहम् । उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ॥१५॥
tathā sampūjayitvā taṃ yatnena prapitāmaham |upopaviśya prītātmā paryapṛcchadanāmayam ||15||

Adhyaya : 1852

Shloka :   15

भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च । सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् ॥१६॥
bhagavānapi taṃ dṛṣṭvā kuśalaṃ prativedya ca |sadasyaiḥ pūjitaḥ sarvaiḥ sadasyānabhyapūjayat ||16||

Adhyaya : 1853

Shloka :   16

ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः । इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः ॥१७॥
tatastaṃ satkṛtaṃ sarvaiḥ sadasyairjanamejayaḥ |idaṃ paścāddvijaśreṣṭhaṃ paryapṛcchatkṛtāñjaliḥ ||17||

Adhyaya : 1854

Shloka :   17

कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् । तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ॥१८॥
kurūṇāṃ pāṇḍavānāṃ ca bhavānpratyakṣadarśivān |teṣāṃ caritamicchāmi kathyamānaṃ tvayā dvija ||18||

Adhyaya : 1855

Shloka :   18

कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् । तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ॥१९ - इ॥
kathaṃ samabhavadbhedasteṣāmakliṣṭakarmaṇām |tacca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat ||19||

Adhyaya : 1856

Shloka :   19

पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् । कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि ॥२०॥
pitāmahānāṃ sarveṣāṃ daivenāviṣṭacetasām |kārtsnyenaitatsamācakṣva bhagavankuśalo hyasi ||20||

Adhyaya : 1857

Shloka :   20

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा । शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥२१॥
tasya tadvacanaṃ śrutvā kṛṣṇadvaipāyanastadā |śaśāsa śiṣyamāsīnaṃ vaiśampāyanamantike ||21||

Adhyaya : 1858

Shloka :   21

कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा । तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥२२॥
kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo'bhavatpurā |tadasmai sarvamācakṣva yanmattaḥ śrutavānasi ||22||

Adhyaya : 1859

Shloka :   22

गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा । आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥२३॥
gurorvacanamājñāya sa tu viprarṣabhastadā |ācacakṣe tataḥ sarvamitihāsaṃ purātanam ||23||

Adhyaya : 1860

Shloka :   23

तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः । भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा ॥२४॥1.60.24
tasmai rājñe sadasyebhyaḥ kṣatriyebhyaśca sarvaśaḥ |bhedaṃ rājyavināśaṃ ca kurupāṇḍavayostadā ||24||1.60.24

Adhyaya : 1861

Shloka :   24

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In