| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् । अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ॥१॥
śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam . abhyāgacchadṛṣirvidvānkṛṣṇadvaipāyanastadā ..1..
जनयामास यं काली शक्तेः पुत्रात्पराशरात् । कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ॥२॥
janayāmāsa yaṃ kālī śakteḥ putrātparāśarāt . kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham ..2..
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् । वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः ॥३॥
jātamātraśca yaḥ sadya iṣṭyā dehamavīvṛdhat . vedāṃścādhijage sāṅgānsetihāsānmahāyaśāḥ ..3..
यं नातितपसा कश्चिन्न वेदाध्ययनेन च । न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ॥४॥
yaṃ nātitapasā kaścinna vedādhyayanena ca . na vratairnopavāsaiśca na prasūtyā na manyunā ..4..
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः । परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ॥५॥
vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ . parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ ..5..
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् । शन्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः ॥६॥
yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpyajījanat . śantanoḥ santatiṃ tanvanpuṇyakīrtirmahāyaśāḥ ..6..
जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा । विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः ॥७॥
janamejayasya rājarṣeḥ sa tadyajñasadastadā . viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ ..7..
तत्र राजानमासीनं ददर्श जनमेजयम् । वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम् ॥८॥
tatra rājānamāsīnaṃ dadarśa janamejayam . vṛtaṃ sadasyairbahubhirdevairiva puraṃdaram ..8..
तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः । ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे ॥९॥
tathā mūrdhāvasiktaiśca nānājanapadeśvaraiḥ . ṛtvigbhirdevakalpaiśca kuśalairyajñasaṃstare ..9..
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् । सगणोऽब्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ॥१०॥
janamejayastu rājarṣirdṛṣṭvā tamṛṣimāgatam . sagaṇo'byudyayau tūrṇaṃ prītyā bharatasattamaḥ ..10..
काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः । आसनं कल्पयामास यथा शक्रो बृहस्पतेः ॥११॥
kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ . āsanaṃ kalpayāmāsa yathā śakro bṛhaspateḥ ..11..
तत्रोपविष्टं वरदं देवर्षिगणपूजितम् । पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ॥१२॥
tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam . pūjayāmāsa rājendraḥ śāstradṛṣṭena karmaṇā ..12..
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः । पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ॥१३॥
pādyamācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ . pitāmahāya kṛṣṇāya tadarhāya nyavedayat ..13..
प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् । गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ॥१४॥
pratigṛhya ca tāṃ pūjāṃ pāṇḍavājjanamejayāt . gāṃ caiva samanujñāya vyāsaḥ prīto'bhavattadā ..14..
तथा सम्पूजयित्वा तं यत्नेन प्रपितामहम् । उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ॥१५॥
tathā sampūjayitvā taṃ yatnena prapitāmaham . upopaviśya prītātmā paryapṛcchadanāmayam ..15..
भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च । सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् ॥१६॥
bhagavānapi taṃ dṛṣṭvā kuśalaṃ prativedya ca . sadasyaiḥ pūjitaḥ sarvaiḥ sadasyānabhyapūjayat ..16..
ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः । इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः ॥१७॥
tatastaṃ satkṛtaṃ sarvaiḥ sadasyairjanamejayaḥ . idaṃ paścāddvijaśreṣṭhaṃ paryapṛcchatkṛtāñjaliḥ ..17..
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् । तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ॥१८॥
kurūṇāṃ pāṇḍavānāṃ ca bhavānpratyakṣadarśivān . teṣāṃ caritamicchāmi kathyamānaṃ tvayā dvija ..18..
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् । तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ॥१९ - इ॥
kathaṃ samabhavadbhedasteṣāmakliṣṭakarmaṇām . tacca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat ..19 - i..
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् । कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि ॥२०॥
pitāmahānāṃ sarveṣāṃ daivenāviṣṭacetasām . kārtsnyenaitatsamācakṣva bhagavankuśalo hyasi ..20..
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा । शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥२१॥
tasya tadvacanaṃ śrutvā kṛṣṇadvaipāyanastadā . śaśāsa śiṣyamāsīnaṃ vaiśampāyanamantike ..21..
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा । तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥२२॥
kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo'bhavatpurā . tadasmai sarvamācakṣva yanmattaḥ śrutavānasi ..22..
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा । आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥२३॥
gurorvacanamājñāya sa tu viprarṣabhastadā . ācacakṣe tataḥ sarvamitihāsaṃ purātanam ..23..
तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः । भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा ॥२४॥1.60.24
tasmai rājñe sadasyebhyaḥ kṣatriyebhyaśca sarvaśaḥ . bhedaṃ rājyavināśaṃ ca kurupāṇḍavayostadā ..24..1.60.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In