वैशम्पायन उवाच॥
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः । सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ॥१॥
gurave prāṅnamaskṛtya manobuddhisamādhibhiḥ |sampūjya ca dvijānsarvāṃstathānyānviduṣo janān ||1||
महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥२॥
maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ |pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ ||2||
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् । गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् ॥३॥
śrotuṃ pātraṃ ca rājaṃstvaṃ prāpyemāṃ bhāratīṃ kathām |gurorvaktuṃ parispando mudā protsāhatīva mām ||3||
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् । राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च ॥४॥
śṛṇu rājanyathā bhedaḥ kurupāṇḍavayorabhūt |rājyārthe dyūtasambhūto vanavāsastathaiva ca ||4||
यथा च युद्धमभवत्पृथिवीक्षयकारकम् । तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ ॥५॥
yathā ca yuddhamabhavatpṛthivīkṣayakārakam |tatte'haṃ sampravakṣyāmi pṛcchate bharatarṣabha ||5||
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् । नचिरादिव विद्वांसो वेदे धनुषि चाभवन् ॥६॥
mṛte pitari te vīrā vanādetya svamandiram |nacirādiva vidvāṃso vede dhanuṣi cābhavan ||6||
तांस्तथा रूपवीर्यौजःसम्पन्नान्पौरसंमतान् । नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ॥७॥
tāṃstathā rūpavīryaujaḥsampannānpaurasaṃmatān |nāmṛṣyankuravo dṛṣṭvā pāṇḍavāñśrīyaśobhṛtaḥ ||7||
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः । तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् ॥८॥
tato duryodhanaḥ krūraḥ karṇaśca sahasaubalaḥ |teṣāṃ nigrahanirvāsānvividhāṃste samācaran ||8||
ददावथ विषं पापो भीमाय धृतराष्ट्रजः । जरयामास तद्वीरः सहान्नेन वृकोदरः ॥९॥
dadāvatha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ |jarayāmāsa tadvīraḥ sahānnena vṛkodaraḥ ||9||
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् । तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ॥१०॥
pramāṇakoṭyāṃ saṃsuptaṃ punarbaddhvā vṛkodaram |toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puramāvrajat ||10||
यदा प्रबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् । उदतिष्ठन्महाराज भीमसेनो गतव्यथः ॥११॥
yadā prabuddhaḥ kaunteyastadā sañchidya bandhanam |udatiṣṭhanmahārāja bhīmaseno gatavyathaḥ ||11||
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् । सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥१२॥
āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainamadaṃśayat |sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā ||12||
तेषां तु विप्रकारेषु तेषु तेषु महामतिः । मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् ॥१३॥
teṣāṃ tu viprakāreṣu teṣu teṣu mahāmatiḥ |mokṣaṇe pratighāte ca viduro'vahito'bhavat ||13||
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः । पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ॥१४॥
svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ |pāṇḍavānāṃ tathā nityaṃ viduro'pi sukhāvahaḥ ||14||
यदा तु विविधोपायैः संवृतैर्विवृतैरपि । नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ॥१५॥ 1.61.16
yadā tu vividhopāyaiḥ saṃvṛtairvivṛtairapi |nāśaknodvinihantuṃ tāndaivabhāvyartharakṣitān ||15|| 1.61.16
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः । धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ॥१६॥
tataḥ saṃmantrya sacivairvṛṣaduḥśāsanādibhiḥ |dhṛtarāṣṭramanujñāpya jātuṣaṃ gṛhamādiśat ||16||
तत्र तान्वासयामास पाण्डवानमितौजसः । अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा ॥१७॥
tatra tānvāsayāmāsa pāṇḍavānamitaujasaḥ |adāhayacca visrabdhānpāvakena punastadā ||17||
विदुरस्यैव वचनात्खनित्री विहिता ततः । मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् ॥१८॥
vidurasyaiva vacanātkhanitrī vihitā tataḥ |mokṣayāmāsa yogena te muktāḥ prādravanbhayāt ||18||
ततो महावने घोरे हिडिम्बं नाम राक्षसम् । भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः ॥१९॥
tato mahāvane ghore hiḍimbaṃ nāma rākṣasam |bhīmaseno'vadhītkruddho bhuvi bhīmaparākramaḥ ||19||
अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा । ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः ॥२०॥
atha sandhāya te vīrā ekacakrāṃ vrajaṃstadā |brahmarūpadharā bhūtvā mātrā saha parantapāḥ ||20||
तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् । ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः ॥२१॥
tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam |brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ ||21||
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः । विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः ॥२२॥
te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ |viditā hāstinapuraṃ pratyājagmurariṃdamāḥ ||22||
त उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च । भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ॥२३॥1.61.32 ।। ( अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ॥२३॥ )
ta uktā dhṛtarāṣṭreṇa rājñā śāntanavena ca |bhrātṛbhirvigrahastāta kathaṃ vo na bhavediti ||23||1.61.32 || ( asmābhiḥ khāṇḍavaprasthe yuṣmadvāso'nucintitaḥ ||23|| )
तस्माज्जनपदोपेतं सुविभक्तमहापथम् । वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः ॥२४॥
tasmājjanapadopetaṃ suvibhaktamahāpatham |vāsāya khāṇḍavaprasthaṃ vrajadhvaṃ gatamanyavaḥ ||24||
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः । नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ॥२५॥
tayoste vacanājjagmuḥ saha sarvaiḥ suhṛjjanaiḥ |nagaraṃ khāṇḍavaprasthaṃ ratnānyādāya sarvaśaḥ ||25||
तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून् । वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥२६॥
tatra te nyavasanrājansaṃvatsaragaṇānbahūn |vaśe śastrapratāpena kurvanto'nyānmahīkṣitaḥ ||26||
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः । अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा ॥२७॥
evaṃ dharmapradhānāste satyavrataparāyaṇāḥ |apramattotthitāḥ kṣāntāḥ pratapanto'hitāṃstadā ||27||
अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः । उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ॥२८॥
ajayadbhīmasenastu diśaṃ prācīṃ mahābalaḥ |udīcīmarjuno vīraḥ pratīcīṃ nakulastathā ||28||
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा । एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् ॥२९॥
dakṣiṇāṃ sahadevastu vijigye paravīrahā |evaṃ cakrurimāṃ sarve vaśe kṛtsnāṃ vasundharām ||29||
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता । षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः ॥३०॥
pañcabhiḥ sūryasaṅkāśaiḥ sūryeṇa ca virājatā |ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ ||30||
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः । वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम् ॥३१॥
tato nimitte kasmiṃściddharmarājo yudhiṣṭhiraḥ |vanaṃ prasthāpayāmāsa bhrātaraṃ vai dhanañjayam ||31||
स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत् । ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ॥३२॥
sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane'vasat |tato'gacchaddhṛṣīkeśaṃ dvāravatyāṃ kadācana ||32||
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् । अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ॥३३॥1.61.43
labdhavāṃstatra bībhatsurbhāryāṃ rājīvalocanām |anujāṃ vāsudevasya subhadrāṃ bhadrabhāṣiṇīm ||33||1.61.43
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता । सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह ॥३४॥
sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṅgatā |subhadrā yuyuje prītā pāṇḍavenārjunena ha ||34||
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् । बीभत्सुर्वासुदेवेन सहितो नृपसत्तम ॥३५॥
atarpayacca kaunteyaḥ khāṇḍave havyavāhanam |bībhatsurvāsudevena sahito nṛpasattama ||35||
नातिभारो हि पार्थस्य केशवेनाभवत्सह । व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ॥३६॥
nātibhāro hi pārthasya keśavenābhavatsaha |vyavasāyasahāyasya viṣṇoḥ śatruvadheṣviva ||36||
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् । इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ॥३७॥
pārthāyāgnirdadau cāpi gāṇḍīvaṃ dhanuruttamam |iṣudhī cākṣayairbāṇai rathaṃ ca kapilakṣaṇam ||37||
मोक्षयामास बीभत्सुर्मयं तत्र महासुरम् । स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ॥३८॥
mokṣayāmāsa bībhatsurmayaṃ tatra mahāsuram |sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām ||38||
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः । ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ॥३९॥
tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ |tato'kṣairvañcayitvā ca saubalena yudhiṣṭhiram ||39||
वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च । अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम् ॥४०॥
vanaṃ prasthāpayāmāsa sapta varṣāṇi pañca ca |ajñātamekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam ||40||
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु । नालभन्त महाराज ततो युद्धमवर्तत ॥४१॥
tataścaturdaśe varṣe yācamānāḥ svakaṃ vasu |nālabhanta mahārāja tato yuddhamavartata ||41||
ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम् । राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ॥४२॥
tataste sarvamutsādya hatvā duryodhanaṃ nṛpam |rājyaṃ vidrutabhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ ||42||
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् । भेदो राज्यविनाशश्च जयश्च जयतां वर ॥४३॥ 1.61.53
evametatpurāvṛttaṃ teṣāmakliṣṭakarmaṇām |bhedo rājyavināśaśca jayaśca jayatāṃ vara ||43|| 1.61.53
ॐ श्री परमात्मने नमः