| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः । सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ॥१॥
gurave prāṅnamaskṛtya manobuddhisamādhibhiḥ . sampūjya ca dvijānsarvāṃstathānyānviduṣo janān ..1..
महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥२॥
maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ . pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ ..2..
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् । गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् ॥३॥
śrotuṃ pātraṃ ca rājaṃstvaṃ prāpyemāṃ bhāratīṃ kathām . gurorvaktuṃ parispando mudā protsāhatīva mām ..3..
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् । राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च ॥४॥
śṛṇu rājanyathā bhedaḥ kurupāṇḍavayorabhūt . rājyārthe dyūtasambhūto vanavāsastathaiva ca ..4..
यथा च युद्धमभवत्पृथिवीक्षयकारकम् । तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ ॥५॥
yathā ca yuddhamabhavatpṛthivīkṣayakārakam . tatte'haṃ sampravakṣyāmi pṛcchate bharatarṣabha ..5..
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् । नचिरादिव विद्वांसो वेदे धनुषि चाभवन् ॥६॥
mṛte pitari te vīrā vanādetya svamandiram . nacirādiva vidvāṃso vede dhanuṣi cābhavan ..6..
तांस्तथा रूपवीर्यौजःसम्पन्नान्पौरसंमतान् । नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ॥७॥
tāṃstathā rūpavīryaujaḥsampannānpaurasaṃmatān . nāmṛṣyankuravo dṛṣṭvā pāṇḍavāñśrīyaśobhṛtaḥ ..7..
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः । तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् ॥८॥
tato duryodhanaḥ krūraḥ karṇaśca sahasaubalaḥ . teṣāṃ nigrahanirvāsānvividhāṃste samācaran ..8..
ददावथ विषं पापो भीमाय धृतराष्ट्रजः । जरयामास तद्वीरः सहान्नेन वृकोदरः ॥९॥
dadāvatha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ . jarayāmāsa tadvīraḥ sahānnena vṛkodaraḥ ..9..
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् । तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ॥१०॥
pramāṇakoṭyāṃ saṃsuptaṃ punarbaddhvā vṛkodaram . toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puramāvrajat ..10..
यदा प्रबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् । उदतिष्ठन्महाराज भीमसेनो गतव्यथः ॥११॥
yadā prabuddhaḥ kaunteyastadā sañchidya bandhanam . udatiṣṭhanmahārāja bhīmaseno gatavyathaḥ ..11..
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् । सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥१२॥
āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainamadaṃśayat . sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā ..12..
तेषां तु विप्रकारेषु तेषु तेषु महामतिः । मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् ॥१३॥
teṣāṃ tu viprakāreṣu teṣu teṣu mahāmatiḥ . mokṣaṇe pratighāte ca viduro'vahito'bhavat ..13..
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः । पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ॥१४॥
svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ . pāṇḍavānāṃ tathā nityaṃ viduro'pi sukhāvahaḥ ..14..
यदा तु विविधोपायैः संवृतैर्विवृतैरपि । नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ॥१५॥ 1.61.16
yadā tu vividhopāyaiḥ saṃvṛtairvivṛtairapi . nāśaknodvinihantuṃ tāndaivabhāvyartharakṣitān ..15.. 1.61.16
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः । धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ॥१६॥
tataḥ saṃmantrya sacivairvṛṣaduḥśāsanādibhiḥ . dhṛtarāṣṭramanujñāpya jātuṣaṃ gṛhamādiśat ..16..
तत्र तान्वासयामास पाण्डवानमितौजसः । अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा ॥१७॥
tatra tānvāsayāmāsa pāṇḍavānamitaujasaḥ . adāhayacca visrabdhānpāvakena punastadā ..17..
विदुरस्यैव वचनात्खनित्री विहिता ततः । मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् ॥१८॥
vidurasyaiva vacanātkhanitrī vihitā tataḥ . mokṣayāmāsa yogena te muktāḥ prādravanbhayāt ..18..
ततो महावने घोरे हिडिम्बं नाम राक्षसम् । भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः ॥१९॥
tato mahāvane ghore hiḍimbaṃ nāma rākṣasam . bhīmaseno'vadhītkruddho bhuvi bhīmaparākramaḥ ..19..
अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा । ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः ॥२०॥
atha sandhāya te vīrā ekacakrāṃ vrajaṃstadā . brahmarūpadharā bhūtvā mātrā saha parantapāḥ ..20..
तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् । ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः ॥२१॥
tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam . brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ ..21..
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः । विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः ॥२२॥
te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ . viditā hāstinapuraṃ pratyājagmurariṃdamāḥ ..22..
त उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च । भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ॥२३॥1.61.32 ॥ ( अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ॥२३॥ )
ta uktā dhṛtarāṣṭreṇa rājñā śāntanavena ca . bhrātṛbhirvigrahastāta kathaṃ vo na bhavediti ..23..1.61.32 .. ( asmābhiḥ khāṇḍavaprasthe yuṣmadvāso'nucintitaḥ ..23.. )
तस्माज्जनपदोपेतं सुविभक्तमहापथम् । वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः ॥२४॥
tasmājjanapadopetaṃ suvibhaktamahāpatham . vāsāya khāṇḍavaprasthaṃ vrajadhvaṃ gatamanyavaḥ ..24..
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः । नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ॥२५॥
tayoste vacanājjagmuḥ saha sarvaiḥ suhṛjjanaiḥ . nagaraṃ khāṇḍavaprasthaṃ ratnānyādāya sarvaśaḥ ..25..
तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून् । वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥२६॥
tatra te nyavasanrājansaṃvatsaragaṇānbahūn . vaśe śastrapratāpena kurvanto'nyānmahīkṣitaḥ ..26..
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः । अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा ॥२७॥
evaṃ dharmapradhānāste satyavrataparāyaṇāḥ . apramattotthitāḥ kṣāntāḥ pratapanto'hitāṃstadā ..27..
अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः । उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ॥२८॥
ajayadbhīmasenastu diśaṃ prācīṃ mahābalaḥ . udīcīmarjuno vīraḥ pratīcīṃ nakulastathā ..28..
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा । एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् ॥२९॥
dakṣiṇāṃ sahadevastu vijigye paravīrahā . evaṃ cakrurimāṃ sarve vaśe kṛtsnāṃ vasundharām ..29..
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता । षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः ॥३०॥
pañcabhiḥ sūryasaṅkāśaiḥ sūryeṇa ca virājatā . ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ ..30..
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः । वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम् ॥३१॥
tato nimitte kasmiṃściddharmarājo yudhiṣṭhiraḥ . vanaṃ prasthāpayāmāsa bhrātaraṃ vai dhanañjayam ..31..
स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत् । ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ॥३२॥
sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane'vasat . tato'gacchaddhṛṣīkeśaṃ dvāravatyāṃ kadācana ..32..
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् । अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ॥३३॥1.61.43
labdhavāṃstatra bībhatsurbhāryāṃ rājīvalocanām . anujāṃ vāsudevasya subhadrāṃ bhadrabhāṣiṇīm ..33..1.61.43
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता । सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह ॥३४॥
sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṅgatā . subhadrā yuyuje prītā pāṇḍavenārjunena ha ..34..
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् । बीभत्सुर्वासुदेवेन सहितो नृपसत्तम ॥३५॥
atarpayacca kaunteyaḥ khāṇḍave havyavāhanam . bībhatsurvāsudevena sahito nṛpasattama ..35..
नातिभारो हि पार्थस्य केशवेनाभवत्सह । व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ॥३६॥
nātibhāro hi pārthasya keśavenābhavatsaha . vyavasāyasahāyasya viṣṇoḥ śatruvadheṣviva ..36..
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् । इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ॥३७॥
pārthāyāgnirdadau cāpi gāṇḍīvaṃ dhanuruttamam . iṣudhī cākṣayairbāṇai rathaṃ ca kapilakṣaṇam ..37..
मोक्षयामास बीभत्सुर्मयं तत्र महासुरम् । स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ॥३८॥
mokṣayāmāsa bībhatsurmayaṃ tatra mahāsuram . sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām ..38..
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः । ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ॥३९॥
tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ . tato'kṣairvañcayitvā ca saubalena yudhiṣṭhiram ..39..
वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च । अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम् ॥४०॥
vanaṃ prasthāpayāmāsa sapta varṣāṇi pañca ca . ajñātamekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam ..40..
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु । नालभन्त महाराज ततो युद्धमवर्तत ॥४१॥
tataścaturdaśe varṣe yācamānāḥ svakaṃ vasu . nālabhanta mahārāja tato yuddhamavartata ..41..
ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम् । राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ॥४२॥
tataste sarvamutsādya hatvā duryodhanaṃ nṛpam . rājyaṃ vidrutabhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ ..42..
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् । भेदो राज्यविनाशश्च जयश्च जयतां वर ॥४३॥ 1.61.53
evametatpurāvṛttaṃ teṣāmakliṣṭakarmaṇām . bhedo rājyavināśaśca jayaśca jayatāṃ vara ..43.. 1.61.53

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In