जनमेजय उवाच॥
कथितं वै समासेन त्वया सर्वं द्विजोत्तम । महाभारतमाख्यानं कुरूणां चरितं महत् ॥१॥
kathitaṃ vai samāsena tvayā sarvaṃ dvijottama |mahābhāratamākhyānaṃ kurūṇāṃ caritaṃ mahat ||1||
कथां त्वनघ चित्रार्थामिमां कथयति त्वयि । विस्तरश्रवणे जातं कौतूहलमतीव मे ॥२॥
kathāṃ tvanagha citrārthāmimāṃ kathayati tvayi |vistaraśravaṇe jātaṃ kautūhalamatīva me ||2||
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति । न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥३॥
sa bhavānvistareṇemāṃ punarākhyātumarhati |na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat ||3||
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः । अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥४॥
na tatkāraṇamalpaṃ hi dharmajñā yatra pāṇḍavāḥ |avadhyānsarvaśo jaghnuḥ praśasyante ca mānavaiḥ ||4||
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः । प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥५॥
kimarthaṃ te naravyāghrāḥ śaktāḥ santo hyanāgasaḥ |prayujyamānānsaṅkleśānkṣāntavanto durātmanām ||5||
कथं नागायुतप्राणो बाहुशाली वृकोदरः । परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥६॥
kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ |parikliśyannapi krodhaṃ dhṛtavānvai dvijottama ||6||
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः । शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा ॥७॥
kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ |śaktā satī dhārtarāṣṭrānnādahadghoracakṣuṣā ||7||
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा । अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ॥८॥
kathaṃ vyatikramandyūte pārthau mādrīsutau tathā |anuvrajannaravyāghraṃ vañcyamānaṃ durātmabhiḥ ||8||
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् । अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥९॥
kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit |anarhaḥ paramaṃ kleśaṃ soḍhavānsa yudhiṣṭhiraḥ ||9||
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः । अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः ॥१०॥1.62.10
kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ |asyanneko'nayatsarvāḥ pitṛlokaṃ dhanañjayaḥ ||10||1.62.10
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन । यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ॥११॥
etadācakṣva me sarvaṃ yathāvṛttaṃ tapodhana |yadyacca kṛtavantaste tatra tatra mahārathāḥ ||11||
वैशम्पायन उवाच॥
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥१२॥
maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ |pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ ||12||
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् । सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥१३॥
idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām |satyavatyātmajeneha vyākhyātamamitaujasā ||13||
य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः । ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥१४॥
ya idaṃ śrāvayedvidvānyaścedaṃ śṛṇuyānnaraḥ |te brahmaṇaḥ sthānametya prāpnuyurdevatulyatām ||14||
इदं हि वेदैः समितं पवित्रमपि चोत्तमम् । श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ॥१५॥
idaṃ hi vedaiḥ samitaṃ pavitramapi cottamam |śrāvyāṇāmuttamaṃ cedaṃ purāṇamṛṣisaṃstutam ||15||
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते । इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥१६॥
asminnarthaśca dharmaśca nikhilenopadiśyate |itihāse mahāpuṇye buddhiśca parinaiṣṭhikī ||16||
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् । कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥१७॥
akṣudrāndānaśīlāṃśca satyaśīlānanāstikān |kārṣṇaṃ vedamimaṃ vidvāñśrāvayitvārthamaśnute ||17||
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् । इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥१८॥
bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyādasaṃśayam |itihāsamimaṃ śrutvā puruṣo'pi sudāruṇaḥ ||18||
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा । महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ॥१९॥
jayo nāmetihāso'yaṃ śrotavyo vijigīṣuṇā |mahīṃ vijayate sarvāṃ śatrūṃścāpi parājayet ||19||
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् । महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ॥२०॥1.62.21
idaṃ puṃsavanaṃ śreṣṭhamidaṃ svastyayanaṃ mahat |mahiṣīyuvarājābhyāṃ śrotavyaṃ bahuśastathā ||20||1.62.21
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् । मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥२१॥
arthaśāstramidaṃ puṇyaṃ dharmaśāstramidaṃ param |mokṣaśāstramidaṃ proktaṃ vyāsenāmitabuddhinā ||21||
सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे । पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥२२॥
sampratyācakṣate caiva ākhyāsyanti tathāpare |putrāḥ śuśrūṣavaḥ santi preṣyāśca priyakāriṇaḥ ||22||
शरीरेण कृतं पापं वाचा च मनसैव च । सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ॥२३॥
śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca |sarvaṃ tattyajati kṣipramidaṃ śṛṇvannaraḥ sadā ||23||
भारतानां महज्जन्म शृण्वतामनसूयताम् । नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥२४॥
bhāratānāṃ mahajjanma śṛṇvatāmanasūyatām |nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ ||24||
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च । कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥२५॥1.62.27
dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca |kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā ||25||1.62.27
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् । अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥२६॥
kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām |anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām ||26||
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः । ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥२७॥
yathā samudro bhagavānyathā ca himavāngiriḥ |khyātāvubhau ratnanidhī tathā bhāratamucyate ||27||
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु । धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ॥२८॥
ya idaṃ śrāvayedvidvānbrāhmaṇāniha parvasu |dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati ||28||
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितृनपि ॥२९॥1.62.37
yaścedaṃ śrāvayecchrāddhe brāhmaṇānpādamantataḥ |akṣayyaṃ tasya tacchrāddhamupatiṣṭhetpitṛnapi ||29||1.62.37
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् । तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ॥३०॥
ahnā yadenaścājñānātprakaroti naraścaran |tanmahābhāratākhyānaṃ śrutvaiva pravilīyate ||30||
भारतानां महज्जन्म महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥३१॥
bhāratānāṃ mahajjanma mahābhāratamucyate |niruktamasya yo veda sarvapāpaiḥ pramucyate ||31||
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः । महाभारतमाख्यानं कृतवानिदमुत्तमम् ॥३२॥
tribhirvarṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ |mahābhāratamākhyānaṃ kṛtavānidamuttamam ||32||
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥३३॥1.62.53
dharme cārthe ca kāme ca mokṣe ca bharatarṣabha |yadihāsti tadanyatra yannehāsti na tatkvacit ||33||1.62.53
ॐ श्री परमात्मने नमः