Mahabharatam

Adi Parva

Adhyaya - 56

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
जनमेजय उवाच॥
कथितं वै समासेन त्वया सर्वं द्विजोत्तम । महाभारतमाख्यानं कुरूणां चरितं महत् ॥१॥
kathitaṃ vai samāsena tvayā sarvaṃ dvijottama |mahābhāratamākhyānaṃ kurūṇāṃ caritaṃ mahat ||1||

Adhyaya : 1907

Shloka :   1

कथां त्वनघ चित्रार्थामिमां कथयति त्वयि । विस्तरश्रवणे जातं कौतूहलमतीव मे ॥२॥
kathāṃ tvanagha citrārthāmimāṃ kathayati tvayi |vistaraśravaṇe jātaṃ kautūhalamatīva me ||2||

Adhyaya : 1908

Shloka :   2

स भवान्विस्तरेणेमां पुनराख्यातुमर्हति । न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥३॥
sa bhavānvistareṇemāṃ punarākhyātumarhati |na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat ||3||

Adhyaya : 1909

Shloka :   3

न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः । अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥४॥
na tatkāraṇamalpaṃ hi dharmajñā yatra pāṇḍavāḥ |avadhyānsarvaśo jaghnuḥ praśasyante ca mānavaiḥ ||4||

Adhyaya : 1910

Shloka :   4

किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः । प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥५॥
kimarthaṃ te naravyāghrāḥ śaktāḥ santo hyanāgasaḥ |prayujyamānānsaṅkleśānkṣāntavanto durātmanām ||5||

Adhyaya : 1911

Shloka :   5

कथं नागायुतप्राणो बाहुशाली वृकोदरः । परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥६॥
kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ |parikliśyannapi krodhaṃ dhṛtavānvai dvijottama ||6||

Adhyaya : 1912

Shloka :   6

कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः । शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा ॥७॥
kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ |śaktā satī dhārtarāṣṭrānnādahadghoracakṣuṣā ||7||

Adhyaya : 1913

Shloka :   7

कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा । अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ॥८॥
kathaṃ vyatikramandyūte pārthau mādrīsutau tathā |anuvrajannaravyāghraṃ vañcyamānaṃ durātmabhiḥ ||8||

Adhyaya : 1914

Shloka :   8

कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् । अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥९॥
kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit |anarhaḥ paramaṃ kleśaṃ soḍhavānsa yudhiṣṭhiraḥ ||9||

Adhyaya : 1915

Shloka :   9

कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः । अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः ॥१०॥1.62.10
kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ |asyanneko'nayatsarvāḥ pitṛlokaṃ dhanañjayaḥ ||10||1.62.10

Adhyaya : 1916

Shloka :   10

एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन । यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ॥११॥
etadācakṣva me sarvaṃ yathāvṛttaṃ tapodhana |yadyacca kṛtavantaste tatra tatra mahārathāḥ ||11||

Adhyaya : 1917

Shloka :   11

वैशम्पायन उवाच॥
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥१२॥
maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ |pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ ||12||

Adhyaya : 1918

Shloka :   12

इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् । सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥१३॥
idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām |satyavatyātmajeneha vyākhyātamamitaujasā ||13||

Adhyaya : 1919

Shloka :   13

य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः । ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥१४॥
ya idaṃ śrāvayedvidvānyaścedaṃ śṛṇuyānnaraḥ |te brahmaṇaḥ sthānametya prāpnuyurdevatulyatām ||14||

Adhyaya : 1920

Shloka :   14

इदं हि वेदैः समितं पवित्रमपि चोत्तमम् । श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ॥१५॥
idaṃ hi vedaiḥ samitaṃ pavitramapi cottamam |śrāvyāṇāmuttamaṃ cedaṃ purāṇamṛṣisaṃstutam ||15||

Adhyaya : 1921

Shloka :   15

अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते । इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥१६॥
asminnarthaśca dharmaśca nikhilenopadiśyate |itihāse mahāpuṇye buddhiśca parinaiṣṭhikī ||16||

Adhyaya : 1922

Shloka :   16

अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् । कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥१७॥
akṣudrāndānaśīlāṃśca satyaśīlānanāstikān |kārṣṇaṃ vedamimaṃ vidvāñśrāvayitvārthamaśnute ||17||

Adhyaya : 1923

Shloka :   17

भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् । इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥१८॥
bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyādasaṃśayam |itihāsamimaṃ śrutvā puruṣo'pi sudāruṇaḥ ||18||

Adhyaya : 1924

Shloka :   18

जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा । महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ॥१९॥
jayo nāmetihāso'yaṃ śrotavyo vijigīṣuṇā |mahīṃ vijayate sarvāṃ śatrūṃścāpi parājayet ||19||

Adhyaya : 1925

Shloka :   19

इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् । महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ॥२०॥1.62.21
idaṃ puṃsavanaṃ śreṣṭhamidaṃ svastyayanaṃ mahat |mahiṣīyuvarājābhyāṃ śrotavyaṃ bahuśastathā ||20||1.62.21

Adhyaya : 1926

Shloka :   20

अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् । मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥२१॥
arthaśāstramidaṃ puṇyaṃ dharmaśāstramidaṃ param |mokṣaśāstramidaṃ proktaṃ vyāsenāmitabuddhinā ||21||

Adhyaya : 1927

Shloka :   21

सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे । पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥२२॥
sampratyācakṣate caiva ākhyāsyanti tathāpare |putrāḥ śuśrūṣavaḥ santi preṣyāśca priyakāriṇaḥ ||22||

Adhyaya : 1928

Shloka :   22

शरीरेण कृतं पापं वाचा च मनसैव च । सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ॥२३॥
śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca |sarvaṃ tattyajati kṣipramidaṃ śṛṇvannaraḥ sadā ||23||

Adhyaya : 1929

Shloka :   23

भारतानां महज्जन्म शृण्वतामनसूयताम् । नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥२४॥
bhāratānāṃ mahajjanma śṛṇvatāmanasūyatām |nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ ||24||

Adhyaya : 1930

Shloka :   24

धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च । कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥२५॥1.62.27
dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca |kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā ||25||1.62.27

Adhyaya : 1931

Shloka :   25

कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् । अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥२६॥
kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām |anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām ||26||

Adhyaya : 1932

Shloka :   26

यथा समुद्रो भगवान्यथा च हिमवान्गिरिः । ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥२७॥
yathā samudro bhagavānyathā ca himavāngiriḥ |khyātāvubhau ratnanidhī tathā bhāratamucyate ||27||

Adhyaya : 1933

Shloka :   27

य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु । धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ॥२८॥
ya idaṃ śrāvayedvidvānbrāhmaṇāniha parvasu |dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati ||28||

Adhyaya : 1934

Shloka :   28

यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितृनपि ॥२९॥1.62.37
yaścedaṃ śrāvayecchrāddhe brāhmaṇānpādamantataḥ |akṣayyaṃ tasya tacchrāddhamupatiṣṭhetpitṛnapi ||29||1.62.37

Adhyaya : 1935

Shloka :   29

अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् । तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ॥३०॥
ahnā yadenaścājñānātprakaroti naraścaran |tanmahābhāratākhyānaṃ śrutvaiva pravilīyate ||30||

Adhyaya : 1936

Shloka :   30

भारतानां महज्जन्म महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥३१॥
bhāratānāṃ mahajjanma mahābhāratamucyate |niruktamasya yo veda sarvapāpaiḥ pramucyate ||31||

Adhyaya : 1937

Shloka :   31

त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः । महाभारतमाख्यानं कृतवानिदमुत्तमम् ॥३२॥
tribhirvarṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ |mahābhāratamākhyānaṃ kṛtavānidamuttamam ||32||

Adhyaya : 1938

Shloka :   32

धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥३३॥1.62.53
dharme cārthe ca kāme ca mokṣe ca bharatarṣabha |yadihāsti tadanyatra yannehāsti na tatkvacit ||33||1.62.53

Adhyaya : 1939

Shloka :   33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In