| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
कथितं वै समासेन त्वया सर्वं द्विजोत्तम । महाभारतमाख्यानं कुरूणां चरितं महत् ॥१॥
kathitaṃ vai samāsena tvayā sarvaṃ dvijottama . mahābhāratamākhyānaṃ kurūṇāṃ caritaṃ mahat ..1..
कथां त्वनघ चित्रार्थामिमां कथयति त्वयि । विस्तरश्रवणे जातं कौतूहलमतीव मे ॥२॥
kathāṃ tvanagha citrārthāmimāṃ kathayati tvayi . vistaraśravaṇe jātaṃ kautūhalamatīva me ..2..
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति । न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥३॥
sa bhavānvistareṇemāṃ punarākhyātumarhati . na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat ..3..
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः । अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥४॥
na tatkāraṇamalpaṃ hi dharmajñā yatra pāṇḍavāḥ . avadhyānsarvaśo jaghnuḥ praśasyante ca mānavaiḥ ..4..
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः । प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥५॥
kimarthaṃ te naravyāghrāḥ śaktāḥ santo hyanāgasaḥ . prayujyamānānsaṅkleśānkṣāntavanto durātmanām ..5..
कथं नागायुतप्राणो बाहुशाली वृकोदरः । परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥६॥
kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ . parikliśyannapi krodhaṃ dhṛtavānvai dvijottama ..6..
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः । शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा ॥७॥
kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ . śaktā satī dhārtarāṣṭrānnādahadghoracakṣuṣā ..7..
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा । अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ॥८॥
kathaṃ vyatikramandyūte pārthau mādrīsutau tathā . anuvrajannaravyāghraṃ vañcyamānaṃ durātmabhiḥ ..8..
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् । अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥९॥
kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit . anarhaḥ paramaṃ kleśaṃ soḍhavānsa yudhiṣṭhiraḥ ..9..
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः । अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः ॥१०॥1.62.10
kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ . asyanneko'nayatsarvāḥ pitṛlokaṃ dhanañjayaḥ ..10..1.62.10
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन । यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ॥११॥
etadācakṣva me sarvaṃ yathāvṛttaṃ tapodhana . yadyacca kṛtavantaste tatra tatra mahārathāḥ ..11..
वैशम्पायन उवाच॥
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥१२॥
maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ . pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ ..12..
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् । सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥१३॥
idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām . satyavatyātmajeneha vyākhyātamamitaujasā ..13..
य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः । ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥१४॥
ya idaṃ śrāvayedvidvānyaścedaṃ śṛṇuyānnaraḥ . te brahmaṇaḥ sthānametya prāpnuyurdevatulyatām ..14..
इदं हि वेदैः समितं पवित्रमपि चोत्तमम् । श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ॥१५॥
idaṃ hi vedaiḥ samitaṃ pavitramapi cottamam . śrāvyāṇāmuttamaṃ cedaṃ purāṇamṛṣisaṃstutam ..15..
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते । इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥१६॥
asminnarthaśca dharmaśca nikhilenopadiśyate . itihāse mahāpuṇye buddhiśca parinaiṣṭhikī ..16..
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् । कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥१७॥
akṣudrāndānaśīlāṃśca satyaśīlānanāstikān . kārṣṇaṃ vedamimaṃ vidvāñśrāvayitvārthamaśnute ..17..
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् । इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥१८॥
bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyādasaṃśayam . itihāsamimaṃ śrutvā puruṣo'pi sudāruṇaḥ ..18..
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा । महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ॥१९॥
jayo nāmetihāso'yaṃ śrotavyo vijigīṣuṇā . mahīṃ vijayate sarvāṃ śatrūṃścāpi parājayet ..19..
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् । महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ॥२०॥1.62.21
idaṃ puṃsavanaṃ śreṣṭhamidaṃ svastyayanaṃ mahat . mahiṣīyuvarājābhyāṃ śrotavyaṃ bahuśastathā ..20..1.62.21
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् । मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥२१॥
arthaśāstramidaṃ puṇyaṃ dharmaśāstramidaṃ param . mokṣaśāstramidaṃ proktaṃ vyāsenāmitabuddhinā ..21..
सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे । पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥२२॥
sampratyācakṣate caiva ākhyāsyanti tathāpare . putrāḥ śuśrūṣavaḥ santi preṣyāśca priyakāriṇaḥ ..22..
शरीरेण कृतं पापं वाचा च मनसैव च । सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ॥२३॥
śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca . sarvaṃ tattyajati kṣipramidaṃ śṛṇvannaraḥ sadā ..23..
भारतानां महज्जन्म शृण्वतामनसूयताम् । नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥२४॥
bhāratānāṃ mahajjanma śṛṇvatāmanasūyatām . nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ ..24..
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च । कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥२५॥1.62.27
dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca . kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā ..25..1.62.27
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् । अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥२६॥
kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām . anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām ..26..
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः । ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥२७॥
yathā samudro bhagavānyathā ca himavāngiriḥ . khyātāvubhau ratnanidhī tathā bhāratamucyate ..27..
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु । धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ॥२८॥
ya idaṃ śrāvayedvidvānbrāhmaṇāniha parvasu . dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati ..28..
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितृनपि ॥२९॥1.62.37
yaścedaṃ śrāvayecchrāddhe brāhmaṇānpādamantataḥ . akṣayyaṃ tasya tacchrāddhamupatiṣṭhetpitṛnapi ..29..1.62.37
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् । तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ॥३०॥
ahnā yadenaścājñānātprakaroti naraścaran . tanmahābhāratākhyānaṃ śrutvaiva pravilīyate ..30..
भारतानां महज्जन्म महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥३१॥
bhāratānāṃ mahajjanma mahābhāratamucyate . niruktamasya yo veda sarvapāpaiḥ pramucyate ..31..
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः । महाभारतमाख्यानं कृतवानिदमुत्तमम् ॥३२॥
tribhirvarṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ . mahābhāratamākhyānaṃ kṛtavānidamuttamam ..32..
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥३३॥1.62.53
dharme cārthe ca kāme ca mokṣe ca bharatarṣabha . yadihāsti tadanyatra yannehāsti na tatkvacit ..33..1.62.53

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In