महा-रथः मगध-राज् विश्रुतः यः बृहद्रथः । प्रत्यग्रहः कुशाम्बः च यम् आहुः मणिवाहनम् ॥२९॥ ( मच्छिल्लः च यदुः च एव राजन्यः च अपराजितः ॥२९॥ )
TRANSLITERATION
mahā-rathaḥ magadha-rāj viśrutaḥ yaḥ bṛhadrathaḥ . pratyagrahaḥ kuśāmbaḥ ca yam āhuḥ maṇivāhanam ..29.. ( macchillaḥ ca yaduḥ ca eva rājanyaḥ ca aparājitaḥ ..29.. )
atīva rūpa-sampannām siddhānām api kāṅkṣitām . dṛṣṭvā eva ca sa tām dhīmān cakame cāru-darśanām ..57.. ( vidvān tām vāsavīm kanyām kāryavān muni-puṅgavaḥ ..57.. )
अस्त्र-ज्ञौ तु महा-वीर्यौ सर्व-शस्त्र-विशारदौ । सात्यकिः कृतवर्मा च नारायणम् अनुव्रतौ ॥८८॥ ( सत्यकात् हृदिकात् च एव जज्ञाते अस्त्र-विशारदौ ॥८८॥ )
TRANSLITERATION
astra-jñau tu mahā-vīryau sarva-śastra-viśāradau . sātyakiḥ kṛtavarmā ca nārāyaṇam anuvratau ..88.. ( satyakāt hṛdikāt ca eva jajñāte astra-viśāradau ..88.. )