Mahabharatam

Adi Parva

Adhyaya - 57

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
राजोपरिचरो नाम धर्मनित्यो महीपतिः । बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः ॥१॥
rājoparicaro nāma dharmanityo mahīpatiḥ |babhūva mṛgayāṃ gantuṃ sa kadāciddhṛtavrataḥ ||1||

Adhyaya : 1941

Shloka :   1

स चेदिविषयं रम्यं वसुः पौरवनन्दनः । इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः ॥२॥
sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ |indropadeśājjagrāha grahaṇīyaṃ mahīpatiḥ ||2||

Adhyaya : 1942

Shloka :   2

तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् । देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् ॥३॥
tamāśrame nyastaśastraṃ nivasantaṃ taporatim |devaḥ sākṣātsvayaṃ vajrī samupāyānmahīpatim ||3||

Adhyaya : 1943

Shloka :   3

इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै । तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत् ॥४॥
indratvamarho rājāyaṃ tapasetyanucintya vai |taṃ sāntvena nṛpaṃ sākṣāttapasaḥ saṃnyavartayat ||4||

Adhyaya : 1944

Shloka :   4

इन्द्र उवाच॥
न सङ्कीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते । तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् ॥५॥
na saṅkīryeta dharmo'yaṃ pṛthivyāṃ pṛthivīpate |taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat ||5||

Adhyaya : 1945

Shloka :   5

लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः । धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् ॥६॥
lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ |dharmayuktastato lokānpuṇyānāpsyasi śāśvatān ||6||

Adhyaya : 1946

Shloka :   6

दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः । ऊधः पृथिव्या यो देशस्तमावस नराधिप ॥७॥
diviṣṭhasya bhuviṣṭhastvaṃ sakhā bhūtvā mama priyaḥ |ūdhaḥ pṛthivyā yo deśastamāvasa narādhipa ||7||

Adhyaya : 1947

Shloka :   7

पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् । स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ॥८॥
paśavyaścaiva puṇyaśca susthiro dhanadhānyavān |svārakṣyaścaiva saumyaśca bhogyairbhūmiguṇairyutaḥ ||8||

Adhyaya : 1948

Shloka :   8

अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः । वसुपूर्णा च वसुधा वस चेदिषु चेदिप ॥९॥
atyanyāneṣa deśo hi dhanaratnādibhiryutaḥ |vasupūrṇā ca vasudhā vasa cediṣu cedipa ||9||

Adhyaya : 1949

Shloka :   9

धर्मशीला जनपदाः सुसन्तोषाश्च साधवः । न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा ॥१०॥
dharmaśīlā janapadāḥ susantoṣāśca sādhavaḥ |na ca mithyāpralāpo'tra svaireṣvapi kuto'nyathā ||10||

Adhyaya : 1950

Shloka :   10

न च पित्रा विभज्यन्ते नरा गुरुहिते रताः । युञ्जते धुरि नो गाश्च कृशाः सन्धुक्षयन्ति च ॥११॥
na ca pitrā vibhajyante narā guruhite ratāḥ |yuñjate dhuri no gāśca kṛśāḥ sandhukṣayanti ca ||11||

Adhyaya : 1951

Shloka :   11

सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद । न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु यद्भवेत् ॥१२॥
sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada |na te'styaviditaṃ kiñcittriṣu lokeṣu yadbhavet ||12||

Adhyaya : 1952

Shloka :   12

देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् । आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ॥१३॥
devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat |ākāśagaṃ tvāṃ maddattaṃ vimānamupapatsyate ||13||

Adhyaya : 1953

Shloka :   13

त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः । चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव ॥१४॥
tvamekaḥ sarvamartyeṣu vimānavaramāsthitaḥ |cariṣyasyuparistho vai devo vigrahavāniva ||14||

Adhyaya : 1954

Shloka :   14

ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् । धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् ॥१५॥
dadāmi te vaijayantīṃ mālāmamlānapaṅkajām |dhārayiṣyati saṅgrāme yā tvāṃ śastrairavikṣatam ||15||

Adhyaya : 1955

Shloka :   15

लक्षणं चैतदेवेह भविता ते नराधिप । इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ॥१६॥
lakṣaṇaṃ caitadeveha bhavitā te narādhipa |indramāleti vikhyātaṃ dhanyamapratimaṃ mahat ||16||

Adhyaya : 1956

Shloka :   16

वैशम्पायन उवाच॥
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः । इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् ॥१७॥
yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ |iṣṭapradānamuddiśya śiṣṭānāṃ paripālinīm ||17||

Adhyaya : 1957

Shloka :   17

तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा । प्रवेशं कारयामास गते संवत्सरे तदा ॥१८॥
tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatistadā |praveśaṃ kārayāmāsa gate saṃvatsare tadā ||18||

Adhyaya : 1958

Shloka :   18

ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः । प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः ॥१९॥
tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipasattamaiḥ |praveśaḥ kriyate rājanyathā tena pravartitaḥ ||19||

Adhyaya : 1959

Shloka :   19

अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः । अलङ्कृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः ॥२०॥ ( माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च ॥२०॥ )
aparedyustathā cāsyāḥ kriyate ucchrayo nṛpaiḥ |alaṅkṛtāyāḥ piṭakairgandhairmālyaiśca bhūṣaṇaiḥ ||20|| ( mālyadāmaparikṣiptā vidhivatkriyate'pi ca ||20|| )

Adhyaya : 1960

Shloka :   20

भगवान्पूज्यते चात्र हास्यरूपेण शङ्करः । स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ॥२१॥
bhagavānpūjyate cātra hāsyarūpeṇa śaṅkaraḥ |svayameva gṛhītena vasoḥ prītyā mahātmanaḥ ||21||

Adhyaya : 1961

Shloka :   21

एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् । वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः ॥२२॥
etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām |vasunā rājamukhyena prītimānabravīdvibhuḥ ||22||

Adhyaya : 1962

Shloka :   22

ये पूजयिष्यन्ति नरा राजानश्च महं मम । कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ॥२३॥
ye pūjayiṣyanti narā rājānaśca mahaṃ mama |kārayiṣyanti ca mudā yathā cedipatirnṛpaḥ ||23||

Adhyaya : 1963

Shloka :   23

तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति । तथा स्फीतो जनपदो मुदितश्च भविष्यति ॥२४॥
teṣāṃ śrīrvijayaścaiva sarāṣṭrāṇāṃ bhaviṣyati |tathā sphīto janapado muditaśca bhaviṣyati ||24||

Adhyaya : 1964

Shloka :   24

एवं महात्मना तेन महेन्द्रेण नराधिप । वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः ॥२५॥1.63.26
evaṃ mahātmanā tena mahendreṇa narādhipa |vasuḥ prītyā maghavatā mahārājo'bhisatkṛtaḥ ||25||1.63.26

Adhyaya : 1965

Shloka :   25

उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः । भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै ॥२६॥ ( वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते ॥२६॥ )
utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ |bhūmidānādibhirdānairyathā pūtā bhavanti vai ||26|| ( varadānamahāyajñaistathā śakrotsavena te ||26|| )

Adhyaya : 1966

Shloka :   26

सम्पूजितो मघवता वसुश्चेदिपतिस्तदा । पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ॥२७॥ ( इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः ॥२७॥ )
sampūjito maghavatā vasuścedipatistadā |pālayāmāsa dharmeṇa cedisthaḥ pṛthivīmimām ||27|| ( indraprītyā bhūmipatiścakārendramahaṃ vasuḥ ||27|| )

Adhyaya : 1967

Shloka :   27

पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः । नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् ॥२८॥
putrāścāsya mahāvīryāḥ pañcāsannamitaujasaḥ |nānārājyeṣu ca sutānsa samrāḍabhyaṣecayat ||28||

Adhyaya : 1968

Shloka :   28

महारथो मगधराड्विश्रुतो यो बृहद्रथः । प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् ॥२९॥ ( मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः ॥२९॥ )
mahāratho magadharāḍviśruto yo bṛhadrathaḥ |pratyagrahaḥ kuśāmbaśca yamāhurmaṇivāhanam ||29|| ( macchillaśca yaduścaiva rājanyaścāparājitaḥ ||29|| )

Adhyaya : 1969

Shloka :   29

एते तस्य सुता राजन्राजर्षेर्भूरितेजसः । न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च ॥३०॥ ( वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः ॥३०॥ )
ete tasya sutā rājanrājarṣerbhūritejasaḥ |nyaveśayannāmabhiḥ svaiste deśāṃśca purāṇi ca ||30|| ( vāsavāḥ pañca rājānaḥ pṛthagvaṃśāśca śāśvatāḥ ||30|| )

Adhyaya : 1970

Shloka :   30

वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् । उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् ॥३१॥ ( राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ॥३१॥ )
vasantamindraprāsāde ākāśe sphāṭike ca tam |upatasthurmahātmānaṃ gandharvāpsaraso nṛpam ||31|| ( rājoparicaretyevaṃ nāma tasyātha viśrutam ||31|| )

Adhyaya : 1971

Shloka :   31

पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः । अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ॥३२॥
puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ |arautsīccetanāyuktaḥ kāmātkolāhalaḥ kila ||32||

Adhyaya : 1972

Shloka :   32

गिरिं कोलाहलं तं तु पदा वसुरताडयत् । निश्चक्राम नदी तेन प्रहारविवरेण सा ॥३३॥
giriṃ kolāhalaṃ taṃ tu padā vasuratāḍayat |niścakrāma nadī tena prahāravivareṇa sā ||33||

Adhyaya : 1973

Shloka :   33

तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् । तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ॥३४॥
tasyāṃ nadyāmajanayanmithunaṃ parvataḥ svayam |tasmādvimokṣaṇātprītā nadī rājñe nyavedayat ||34||

Adhyaya : 1974

Shloka :   34

यः पुमानभवत्तत्र तं स राजर्षिसत्तमः । वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम् ॥३५॥ ( चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः ॥३५॥ )
yaḥ pumānabhavattatra taṃ sa rājarṣisattamaḥ |vasurvasupradaścakre senāpatimariṃdamam ||35|| ( cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ ||35|| )

Adhyaya : 1975

Shloka :   35

वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत् । ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः ॥३६॥
vasoḥ patnī tu girikā kāmātkāle nyavedayat |ṛtukālamanuprāptaṃ snātā puṃsavane śuciḥ ||36||

Adhyaya : 1976

Shloka :   36

तदहः पितरश्चैनमूचुर्जहि मृगानिति । तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् ॥३७॥
tadahaḥ pitaraścainamūcurjahi mṛgāniti |taṃ rājasattamaṃ prītāstadā matimatāṃ varam ||37||

Adhyaya : 1977

Shloka :   37

स पितृणां नियोगं तमव्यतिक्रम्य पार्थिवः । चचार मृगयां कामी गिरिकामेव संस्मरन् ॥३८॥ ( अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ॥३८॥ )
sa pitṛṇāṃ niyogaṃ tamavyatikramya pārthivaḥ |cacāra mṛgayāṃ kāmī girikāmeva saṃsmaran ||38|| ( atīva rūpasampannāṃ sākṣācchriyamivāparām ||38|| )

Adhyaya : 1978

Shloka :   38

तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने । स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ॥३९॥
tasya retaḥ pracaskanda carato rucire vane |skannamātraṃ ca tadreto vṛkṣapatreṇa bhūmipaḥ ||39||

Adhyaya : 1979

Shloka :   39

प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत । ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ॥४०॥
pratijagrāha mithyā me na skandedreta ityuta |ṛtuśca tasyāḥ patnyā me na moghaḥ syāditi prabhuḥ ||40||

Adhyaya : 1980

Shloka :   40

सञ्चिन्त्यैवं तदा राजा विचार्य च पुनः पुनः । अमोघत्वं च विज्ञाय रेतसो राजसत्तमः ॥४१॥
sañcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ |amoghatvaṃ ca vijñāya retaso rājasattamaḥ ||41||

Adhyaya : 1981

Shloka :   41

शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः । अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् ॥४२॥ ( सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् ॥४२॥ )
śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ |abhimantryātha tacchukramārāttiṣṭhantamāśugam ||42|| ( sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato'bravīt ||42|| )

Adhyaya : 1982

Shloka :   42

मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय । गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै ॥४३॥
matpriyārthamidaṃ saumya śukraṃ mama gṛhaṃ naya |girikāyāḥ prayacchāśu tasyā hyārtavamadya vai ||43||

Adhyaya : 1983

Shloka :   43

गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् । जवं परममास्थाय प्रदुद्राव विहङ्गमः ॥४४॥
gṛhītvā tattadā śyenastūrṇamutpatya vegavān |javaṃ paramamāsthāya pradudrāva vihaṅgamaḥ ||44||

Adhyaya : 1984

Shloka :   44

तमपश्यदथायान्तं श्येनं श्येनस्तथापरः । अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ॥४५॥
tamapaśyadathāyāntaṃ śyenaṃ śyenastathāparaḥ |abhyadravacca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā ||45||

Adhyaya : 1985

Shloka :   45

तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः । युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि ॥४६॥
tuṇḍayuddhamathākāśe tāvubhau sampracakratuḥ |yudhyatorapatadretastaccāpi yamunāmbhasi ||46||

Adhyaya : 1986

Shloka :   46

तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः । मीनभावमनुप्राप्ता बभूव यमुनाचरी ॥४७॥
tatrādriketi vikhyātā brahmaśāpādvarāpsarāḥ |mīnabhāvamanuprāptā babhūva yamunācarī ||47||

Adhyaya : 1987

Shloka :   47

श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् । जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी ॥४८॥
śyenapādaparibhraṣṭaṃ tadvīryamatha vāsavam |jagrāha tarasopetya sādrikā matsyarūpiṇī ||48||

Adhyaya : 1988

Shloka :   48

कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः । मासे च दशमे प्राप्ते तदा भरतसत्तम ॥४९॥ ( उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् ॥४९॥ )
kadācidatha matsīṃ tāṃ babandhurmatsyajīvinaḥ |māse ca daśame prāpte tadā bharatasattama ||49|| ( ujjahrurudarāttasyāḥ strīpumāṃsaṃ ca mānuṣam ||49|| )

Adhyaya : 1989

Shloka :   49

आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् । काये मत्स्या इमौ राजन्सम्भूतौ मानुषाविति ॥५०॥1.63.62
āścaryabhūtaṃ matvā tadrājñaste pratyavedayan |kāye matsyā imau rājansambhūtau mānuṣāviti ||50||1.63.62

Adhyaya : 1990

Shloka :   50

तयोः पुमांसं जग्राह राजोपरिचरस्तदा । स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः ॥५१॥
tayoḥ pumāṃsaṃ jagrāha rājoparicarastadā |sa matsyo nāma rājāsīddhārmikaḥ satyasaṅgaraḥ ||51||

Adhyaya : 1991

Shloka :   51

साप्सरा मुक्तशापा च क्षणेन समपद्यत । पुरोक्ता या भगवता तिर्यग्योनिगता शुभे ॥५२॥ ( मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ॥५२॥ )
sāpsarā muktaśāpā ca kṣaṇena samapadyata |puroktā yā bhagavatā tiryagyonigatā śubhe ||52|| ( mānuṣau janayitvā tvaṃ śāpamokṣamavāpsyasi ||52|| )

Adhyaya : 1992

Shloka :   52

ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना । सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च ॥५३॥ ( सिद्धर्षिचारणपथं जगामाथ वराप्सराः ॥५३॥ )
tataḥ sā janayitvā tau viśastā matsyaghātinā |santyajya matsyarūpaṃ sā divyaṃ rūpamavāpya ca ||53|| ( siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ ||53|| )

Adhyaya : 1993

Shloka :   53

या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी । राज्ञा दत्ताथ दाशाय इयं तव भवत्विति ॥५४॥ ( रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः ॥५४॥ )
yā kanyā duhitā tasyā matsyā matsyasagandhinī |rājñā dattātha dāśāya iyaṃ tava bhavatviti ||54|| ( rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ ||54|| )

Adhyaya : 1994

Shloka :   54

सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् । आसीन्मत्स्यसगन्धैव कञ्चित्कालं शुचिस्मिता ॥५५॥
sā tu satyavatī nāma matsyaghātyabhisaṃśrayāt |āsīnmatsyasagandhaiva kañcitkālaṃ śucismitā ||55||

Adhyaya : 1995

Shloka :   55

शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले । तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः ॥५६॥
śuśrūṣārthaṃ piturnāvaṃ tāṃ tu vāhayatīṃ jale |tīrthayātrāṃ parikrāmannapaśyadvai parāśaraḥ ||56||

Adhyaya : 1996

Shloka :   56

अतीव रूपसम्पन्नां सिद्धानामपि काङ्क्षिताम् । दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम् ॥५७॥ ( विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुङ्गवः ॥५७॥ )
atīva rūpasampannāṃ siddhānāmapi kāṅkṣitām |dṛṣṭvaiva ca sa tāṃ dhīmāṃścakame cārudarśanām ||57|| ( vidvāṃstāṃ vāsavīṃ kanyāṃ kāryavānmunipuṅgavaḥ ||57|| )

Adhyaya : 1997

Shloka :   57

साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् । आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः ॥५८॥
sābravītpaśya bhagavanpārāvāre ṛṣīnsthitān |āvayordṛśyatorebhiḥ kathaṃ nu syātsamāgamaḥ ||58||

Adhyaya : 1998

Shloka :   58

एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः । येन देशः स सर्वस्तु तमोभूत इवाभवत् ॥५९॥
evaṃ tayokto bhagavānnīhāramasṛjatprabhuḥ |yena deśaḥ sa sarvastu tamobhūta ivābhavat ||59||

Adhyaya : 1999

Shloka :   59

दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा । विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी ॥६०॥
dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatastaṃ paramarṣiṇā |vismitā cābravītkanyā vrīḍitā ca manasvinī ||60||

Adhyaya : 2000

Shloka :   60

विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् । त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ ॥६१॥
viddhi māṃ bhagavankanyāṃ sadā pitṛvaśānugām |tvatsaṃyogācca duṣyeta kanyābhāvo mamānagha ||61||

Adhyaya : 2001

Shloka :   61

कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम । गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे ॥६२॥ ( एतत्सञ्चिन्त्य भगवन्विधत्स्व यदनन्तरम् ॥६२॥ )
kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama |gantuṃ gṛhaṃ gṛhe cāhaṃ dhīmanna sthātumutsahe ||62|| ( etatsañcintya bhagavanvidhatsva yadanantaram ||62|| )

Adhyaya : 2002

Shloka :   62

एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः । उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ॥६३॥
evamuktavatīṃ tāṃ tu prītimānṛṣisattamaḥ |uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi ||63||

Adhyaya : 2003

Shloka :   63

वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि । वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते ॥६४॥
vṛṇīṣva ca varaṃ bhīru yaṃ tvamicchasi bhāmini |vṛthā hi na prasādo me bhūtapūrvaḥ śucismite ||64||

Adhyaya : 2004

Shloka :   64

एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् । स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः ॥६५॥
evamuktā varaṃ vavre gātrasaugandhyamuttamam |sa cāsyai bhagavānprādānmanasaḥ kāṅkṣitaṃ prabhuḥ ||65||

Adhyaya : 2005

Shloka :   65

ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता । जगाम सह संसर्गमृषिणाद्भुतकर्मणा ॥६६॥
tato labdhavarā prītā strībhāvaguṇabhūṣitā |jagāma saha saṃsargamṛṣiṇādbhutakarmaṇā ||66||

Adhyaya : 2006

Shloka :   66

तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि । तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि ॥६७॥
tena gandhavatītyeva nāmāsyāḥ prathitaṃ bhuvi |tasyāstu yojanādgandhamājighranti narā bhuvi ||67||

Adhyaya : 2007

Shloka :   67

ततो योजनगन्धेति तस्या नाम परिश्रुतम् । पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम् ॥६८॥
tato yojanagandheti tasyā nāma pariśrutam |parāśaro'pi bhagavāñjagāma svaṃ niveśanam ||68||

Adhyaya : 2008

Shloka :   68

इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् । पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ॥६९॥ ( जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥६९॥ )
iti satyavatī hṛṣṭā labdhvā varamanuttamam |parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā ||69|| ( jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān ||69|| )

Adhyaya : 2009

Shloka :   69

स मातरमुपस्थाय तपस्येव मनो दधे । स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ॥७०॥
sa mātaramupasthāya tapasyeva mano dadhe |smṛto'haṃ darśayiṣyāmi kṛtyeṣviti ca so'bravīt ||70||

Adhyaya : 2010

Shloka :   70

एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् । द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् ॥७१॥
evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt |dvīpe nyastaḥ sa yadbālastasmāddvaipāyano'bhavat ||71||

Adhyaya : 2011

Shloka :   71

पादापसारिणं धर्मं विद्वान्स तु युगे युगे । आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च ॥७२॥
pādāpasāriṇaṃ dharmaṃ vidvānsa tu yuge yuge |āyuḥ śaktiṃ ca martyānāṃ yugānugamavekṣya ca ||72||

Adhyaya : 2012

Shloka :   72

ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया । विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः ॥७३॥
brahmaṇo brāhmaṇānāṃ ca tathānugrahakāmyayā |vivyāsa vedānyasmācca tasmādvyāsa iti smṛtaḥ ||73||

Adhyaya : 2013

Shloka :   73

वेदानध्यापयामास महाभारतपञ्चमान् । सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् ॥७४॥
vedānadhyāpayāmāsa mahābhāratapañcamān |sumantuṃ jaiminiṃ pailaṃ śukaṃ caiva svamātmajam ||74||

Adhyaya : 2014

Shloka :   74

प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च । संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः ॥७५॥1.63.90
prabhurvariṣṭho varado vaiśampāyanameva ca |saṃhitāstaiḥ pṛthaktvena bhāratasya prakāśitāḥ ||75||1.63.90

Adhyaya : 2015

Shloka :   75

तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः । वसुवीर्यात्समभवन्महावीर्यो महायशाः ॥७६॥
tathā bhīṣmaḥ śāntanavo gaṅgāyāmamitadyutiḥ |vasuvīryātsamabhavanmahāvīryo mahāyaśāḥ ||76||

Adhyaya : 2016

Shloka :   76

शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया । अणीमाण्डव्य इति वै विख्यातः सुमहायशाः ॥७७॥
śūle protaḥ purāṇarṣiracoraścoraśaṅkayā |aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ ||77||

Adhyaya : 2017

Shloka :   77

स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् । इषीकया मया बाल्यादेका विद्धा शकुन्तिका ॥७८॥
sa dharmamāhūya purā maharṣiridamuktavān |iṣīkayā mayā bālyādekā viddhā śakuntikā ||78||

Adhyaya : 2018

Shloka :   78

तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे । तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः ॥७९॥
tatkilbiṣaṃ smare dharma nānyatpāpamahaṃ smare |tanme sahasrasamitaṃ kasmānnehājayattapaḥ ||79||

Adhyaya : 2019

Shloka :   79

गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः । तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि ॥८०॥
garīyānbrāhmaṇavadhaḥ sarvabhūtavadhādyataḥ |tasmāttvaṃ kilbiṣādasmācchūdrayonau janiṣyasi ||80||

Adhyaya : 2020

Shloka :   80

तेन शापेन धर्मोऽपि शूद्रयोनावजायत । विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी ॥८१॥
tena śāpena dharmo'pi śūdrayonāvajāyata |vidvānvidurarūpeṇa dhārmī tanurakilbiṣī ||81||

Adhyaya : 2021

Shloka :   81

सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् । सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः ॥८२॥ ( सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ॥८२॥ )
sañjayo munikalpastu jajñe sūto gavalgaṇāt |sūryācca kuntikanyāyāṃ jajñe karṇo mahārathaḥ ||82|| ( sahajaṃ kavacaṃ bibhratkuṇḍaloddyotitānanaḥ ||82|| )

Adhyaya : 2022

Shloka :   82

अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः । वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ॥८३॥
anugrahārthaṃ lokānāṃ viṣṇurlokanamaskṛtaḥ |vasudevāttu devakyāṃ prādurbhūto mahāyaśāḥ ||83||

Adhyaya : 2023

Shloka :   83

अनादिनिधनो देवः स कर्ता जगतः प्रभुः । अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् ॥८४॥
anādinidhano devaḥ sa kartā jagataḥ prabhuḥ |avyaktamakṣaraṃ brahma pradhānaṃ nirguṇātmakam ||84||

Adhyaya : 2024

Shloka :   84

आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् । पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् ॥८५॥
ātmānamavyayaṃ caiva prakṛtiṃ prabhavaṃ param |puruṣaṃ viśvakarmāṇaṃ sattvayogaṃ dhruvākṣaram ||85||

Adhyaya : 2025

Shloka :   85

अनन्तमचलं देवं हंसं नारायणं प्रभुम् । धातारमजरं नित्यं तमाहुः परमव्ययम् ॥८६॥
anantamacalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum |dhātāramajaraṃ nityaṃ tamāhuḥ paramavyayam ||86||

Adhyaya : 2026

Shloka :   86

पुरुषः स विभुः कर्ता सर्वभूतपितामहः । धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु ॥८७॥
puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ |dharmasaṃvardhanārthāya prajajñe'ndhakavṛṣṇiṣu ||87||

Adhyaya : 2027

Shloka :   87

अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ । सात्यकिः कृतवर्मा च नारायणमनुव्रतौ ॥८८॥ ( सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ ॥८८॥ )
astrajñau tu mahāvīryau sarvaśastraviśāradau |sātyakiḥ kṛtavarmā ca nārāyaṇamanuvratau ||88|| ( satyakāddhṛdikāccaiva jajñāte'straviśāradau ||88|| )

Adhyaya : 2028

Shloka :   88

भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत । महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत ॥८९॥
bharadvājasya ca skannaṃ droṇyāṃ śukramavardhata |maharṣerugratapasastasmāddroṇo vyajāyata ||89||

Adhyaya : 2029

Shloka :   89

गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः । अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः ॥९०॥ ( अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः ॥९०॥ )
gautamānmithunaṃ jajñe śarastambāccharadvataḥ |aśvatthāmnaśca jananī kṛpaścaiva mahābalaḥ ||90|| ( aśvatthāmā tato jajñe droṇādastrabhṛtāṃ varaḥ ||90|| )

Adhyaya : 2030

Shloka :   90

तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः । वैताने कर्मणि तते पावकात्समजायत ॥९१॥ ( वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् ॥९१॥ )
tathaiva dhṛṣṭadyumno'pi sākṣādagnisamadyutiḥ |vaitāne karmaṇi tate pāvakātsamajāyata ||91|| ( vīro droṇavināśāya dhanuṣā saha vīryavān ||91|| )

Adhyaya : 2031

Shloka :   91

तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा । विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् ॥९२॥
tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā |vibhrājamānā vapuṣā bibhratī rūpamuttamam ||92||

Adhyaya : 2032

Shloka :   92

प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः । तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ॥९३॥
prahrādaśiṣyo nagnajitsubalaścābhavattataḥ |tasya prajā dharmahantrī jajñe devaprakopanāt ||93||

Adhyaya : 2033

Shloka :   93

गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा । दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ ॥९४॥
gāndhārarājaputro'bhūcchakuniḥ saubalastathā |duryodhanasya mātā ca jajñāte'rthavidāvubhau ||94||

Adhyaya : 2034

Shloka :   94

कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः । क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ॥९५॥
kṛṣṇadvaipāyanājjajñe dhṛtarāṣṭro janeśvaraḥ |kṣetre vicitravīryasya pāṇḍuścaiva mahābalaḥ ||95||

Adhyaya : 2035

Shloka :   95

पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् । द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ॥९६॥
pāṇḍostu jajñire pañca putrā devasamāḥ pṛthak |dvayoḥ striyorguṇajyeṣṭhasteṣāmāsīdyudhiṣṭhiraḥ ||96||

Adhyaya : 2036

Shloka :   96

धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः । इन्द्राद्धनञ्जयः श्रीमान्सर्वशस्त्रभृतां वरः ॥९७॥
dharmādyudhiṣṭhiro jajñe mārutāttu vṛkodaraḥ |indrāddhanañjayaḥ śrīmānsarvaśastrabhṛtāṃ varaḥ ||97||

Adhyaya : 2037

Shloka :   97

जज्ञाते रूपसम्पन्नावश्विभ्यां तु यमावुभौ । नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ॥९८॥
jajñāte rūpasampannāvaśvibhyāṃ tu yamāvubhau |nakulaḥ sahadevaśca guruśuśrūṣaṇe ratau ||98||

Adhyaya : 2038

Shloka :   98

तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः । दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा ॥९९॥
tathā putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ |duryodhanaprabhṛtayo yuyutsuḥ karaṇastathā ||99||

Adhyaya : 2039

Shloka :   99

अभिमन्युः सुभद्रायामर्जुनादभ्यजायत । स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ॥१००॥
abhimanyuḥ subhadrāyāmarjunādabhyajāyata |svasrīyo vāsudevasya pautraḥ pāṇḍormahātmanaḥ ||100||

Adhyaya : 2040

Shloka :   100

पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे । कुमारा रूपसम्पन्नाः सर्वशस्त्रविशारदाः ॥१०१॥
pāṇḍavebhyo'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire |kumārā rūpasampannāḥ sarvaśastraviśāradāḥ ||101||

Adhyaya : 2041

Shloka :   101

प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् । अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥१०२॥
prativindhyo yudhiṣṭhirātsutasomo vṛkodarāt |arjunācchrutakīrtistu śatānīkastu nākuliḥ ||102||

Adhyaya : 2042

Shloka :   102

तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् । हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः ॥१०३॥
tathaiva sahadevācca śrutasenaḥ pratāpavān |hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ ||103||

Adhyaya : 2043

Shloka :   103

शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता । यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया ॥१०४॥
śikhaṇḍī drupadājjajñe kanyā putratvamāgatā |yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā ||104||

Adhyaya : 2044

Shloka :   104

कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ । राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ॥१०५॥
kurūṇāṃ vigrahe tasminsamāgacchanbahūnyatha |rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge ||105||

Adhyaya : 2045

Shloka :   105

तेषामपरिमेयानि नामधेयानि सर्वशः । न शक्यं परिसङ्ख्यातुं वर्षाणामयुतैरपि ॥१०६॥
teṣāmaparimeyāni nāmadheyāni sarvaśaḥ |na śakyaṃ parisaṅkhyātuṃ varṣāṇāmayutairapi ||106||

Adhyaya : 2046

Shloka :   106

एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ॥१०६॥ 1.63.127
ete tu kīrtitā mukhyā yairākhyānamidaṃ tatam ||106|| 1.63.127

Adhyaya : 2047

Shloka :   107

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In