| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
राजोपरिचरो नाम धर्मनित्यो महीपतिः । बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः ॥१॥
rājoparicaro nāma dharmanityo mahīpatiḥ . babhūva mṛgayāṃ gantuṃ sa kadāciddhṛtavrataḥ ..1..
स चेदिविषयं रम्यं वसुः पौरवनन्दनः । इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः ॥२॥
sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ . indropadeśājjagrāha grahaṇīyaṃ mahīpatiḥ ..2..
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् । देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् ॥३॥
tamāśrame nyastaśastraṃ nivasantaṃ taporatim . devaḥ sākṣātsvayaṃ vajrī samupāyānmahīpatim ..3..
इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै । तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत् ॥४॥
indratvamarho rājāyaṃ tapasetyanucintya vai . taṃ sāntvena nṛpaṃ sākṣāttapasaḥ saṃnyavartayat ..4..
इन्द्र उवाच॥
न सङ्कीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते । तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् ॥५॥
na saṅkīryeta dharmo'yaṃ pṛthivyāṃ pṛthivīpate . taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat ..5..
लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः । धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् ॥६॥
lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ . dharmayuktastato lokānpuṇyānāpsyasi śāśvatān ..6..
दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः । ऊधः पृथिव्या यो देशस्तमावस नराधिप ॥७॥
diviṣṭhasya bhuviṣṭhastvaṃ sakhā bhūtvā mama priyaḥ . ūdhaḥ pṛthivyā yo deśastamāvasa narādhipa ..7..
पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् । स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ॥८॥
paśavyaścaiva puṇyaśca susthiro dhanadhānyavān . svārakṣyaścaiva saumyaśca bhogyairbhūmiguṇairyutaḥ ..8..
अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः । वसुपूर्णा च वसुधा वस चेदिषु चेदिप ॥९॥
atyanyāneṣa deśo hi dhanaratnādibhiryutaḥ . vasupūrṇā ca vasudhā vasa cediṣu cedipa ..9..
धर्मशीला जनपदाः सुसन्तोषाश्च साधवः । न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा ॥१०॥
dharmaśīlā janapadāḥ susantoṣāśca sādhavaḥ . na ca mithyāpralāpo'tra svaireṣvapi kuto'nyathā ..10..
न च पित्रा विभज्यन्ते नरा गुरुहिते रताः । युञ्जते धुरि नो गाश्च कृशाः सन्धुक्षयन्ति च ॥११॥
na ca pitrā vibhajyante narā guruhite ratāḥ . yuñjate dhuri no gāśca kṛśāḥ sandhukṣayanti ca ..11..
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद । न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु यद्भवेत् ॥१२॥
sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada . na te'styaviditaṃ kiñcittriṣu lokeṣu yadbhavet ..12..
देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् । आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ॥१३॥
devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat . ākāśagaṃ tvāṃ maddattaṃ vimānamupapatsyate ..13..
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः । चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव ॥१४॥
tvamekaḥ sarvamartyeṣu vimānavaramāsthitaḥ . cariṣyasyuparistho vai devo vigrahavāniva ..14..
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् । धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् ॥१५॥
dadāmi te vaijayantīṃ mālāmamlānapaṅkajām . dhārayiṣyati saṅgrāme yā tvāṃ śastrairavikṣatam ..15..
लक्षणं चैतदेवेह भविता ते नराधिप । इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ॥१६॥
lakṣaṇaṃ caitadeveha bhavitā te narādhipa . indramāleti vikhyātaṃ dhanyamapratimaṃ mahat ..16..
वैशम्पायन उवाच॥
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः । इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् ॥१७॥
yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ . iṣṭapradānamuddiśya śiṣṭānāṃ paripālinīm ..17..
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा । प्रवेशं कारयामास गते संवत्सरे तदा ॥१८॥
tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatistadā . praveśaṃ kārayāmāsa gate saṃvatsare tadā ..18..
ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः । प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः ॥१९॥
tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipasattamaiḥ . praveśaḥ kriyate rājanyathā tena pravartitaḥ ..19..
अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः । अलङ्कृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः ॥२०॥ ( माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च ॥२०॥ )
aparedyustathā cāsyāḥ kriyate ucchrayo nṛpaiḥ . alaṅkṛtāyāḥ piṭakairgandhairmālyaiśca bhūṣaṇaiḥ ..20.. ( mālyadāmaparikṣiptā vidhivatkriyate'pi ca ..20.. )
भगवान्पूज्यते चात्र हास्यरूपेण शङ्करः । स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ॥२१॥
bhagavānpūjyate cātra hāsyarūpeṇa śaṅkaraḥ . svayameva gṛhītena vasoḥ prītyā mahātmanaḥ ..21..
एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् । वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः ॥२२॥
etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām . vasunā rājamukhyena prītimānabravīdvibhuḥ ..22..
ये पूजयिष्यन्ति नरा राजानश्च महं मम । कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ॥२३॥
ye pūjayiṣyanti narā rājānaśca mahaṃ mama . kārayiṣyanti ca mudā yathā cedipatirnṛpaḥ ..23..
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति । तथा स्फीतो जनपदो मुदितश्च भविष्यति ॥२४॥
teṣāṃ śrīrvijayaścaiva sarāṣṭrāṇāṃ bhaviṣyati . tathā sphīto janapado muditaśca bhaviṣyati ..24..
एवं महात्मना तेन महेन्द्रेण नराधिप । वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः ॥२५॥1.63.26
evaṃ mahātmanā tena mahendreṇa narādhipa . vasuḥ prītyā maghavatā mahārājo'bhisatkṛtaḥ ..25..1.63.26
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः । भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै ॥२६॥ ( वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते ॥२६॥ )
utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ . bhūmidānādibhirdānairyathā pūtā bhavanti vai ..26.. ( varadānamahāyajñaistathā śakrotsavena te ..26.. )
सम्पूजितो मघवता वसुश्चेदिपतिस्तदा । पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ॥२७॥ ( इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः ॥२७॥ )
sampūjito maghavatā vasuścedipatistadā . pālayāmāsa dharmeṇa cedisthaḥ pṛthivīmimām ..27.. ( indraprītyā bhūmipatiścakārendramahaṃ vasuḥ ..27.. )
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः । नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् ॥२८॥
putrāścāsya mahāvīryāḥ pañcāsannamitaujasaḥ . nānārājyeṣu ca sutānsa samrāḍabhyaṣecayat ..28..
महारथो मगधराड्विश्रुतो यो बृहद्रथः । प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् ॥२९॥ ( मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः ॥२९॥ )
mahāratho magadharāḍviśruto yo bṛhadrathaḥ . pratyagrahaḥ kuśāmbaśca yamāhurmaṇivāhanam ..29.. ( macchillaśca yaduścaiva rājanyaścāparājitaḥ ..29.. )
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः । न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च ॥३०॥ ( वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः ॥३०॥ )
ete tasya sutā rājanrājarṣerbhūritejasaḥ . nyaveśayannāmabhiḥ svaiste deśāṃśca purāṇi ca ..30.. ( vāsavāḥ pañca rājānaḥ pṛthagvaṃśāśca śāśvatāḥ ..30.. )
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् । उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् ॥३१॥ ( राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ॥३१॥ )
vasantamindraprāsāde ākāśe sphāṭike ca tam . upatasthurmahātmānaṃ gandharvāpsaraso nṛpam ..31.. ( rājoparicaretyevaṃ nāma tasyātha viśrutam ..31.. )
पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः । अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ॥३२॥
puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ . arautsīccetanāyuktaḥ kāmātkolāhalaḥ kila ..32..
गिरिं कोलाहलं तं तु पदा वसुरताडयत् । निश्चक्राम नदी तेन प्रहारविवरेण सा ॥३३॥
giriṃ kolāhalaṃ taṃ tu padā vasuratāḍayat . niścakrāma nadī tena prahāravivareṇa sā ..33..
तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् । तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ॥३४॥
tasyāṃ nadyāmajanayanmithunaṃ parvataḥ svayam . tasmādvimokṣaṇātprītā nadī rājñe nyavedayat ..34..
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः । वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम् ॥३५॥ ( चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः ॥३५॥ )
yaḥ pumānabhavattatra taṃ sa rājarṣisattamaḥ . vasurvasupradaścakre senāpatimariṃdamam ..35.. ( cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ ..35.. )
वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत् । ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः ॥३६॥
vasoḥ patnī tu girikā kāmātkāle nyavedayat . ṛtukālamanuprāptaṃ snātā puṃsavane śuciḥ ..36..
तदहः पितरश्चैनमूचुर्जहि मृगानिति । तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् ॥३७॥
tadahaḥ pitaraścainamūcurjahi mṛgāniti . taṃ rājasattamaṃ prītāstadā matimatāṃ varam ..37..
स पितृणां नियोगं तमव्यतिक्रम्य पार्थिवः । चचार मृगयां कामी गिरिकामेव संस्मरन् ॥३८॥ ( अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ॥३८॥ )
sa pitṛṇāṃ niyogaṃ tamavyatikramya pārthivaḥ . cacāra mṛgayāṃ kāmī girikāmeva saṃsmaran ..38.. ( atīva rūpasampannāṃ sākṣācchriyamivāparām ..38.. )
तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने । स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ॥३९॥
tasya retaḥ pracaskanda carato rucire vane . skannamātraṃ ca tadreto vṛkṣapatreṇa bhūmipaḥ ..39..
प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत । ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ॥४०॥
pratijagrāha mithyā me na skandedreta ityuta . ṛtuśca tasyāḥ patnyā me na moghaḥ syāditi prabhuḥ ..40..
सञ्चिन्त्यैवं तदा राजा विचार्य च पुनः पुनः । अमोघत्वं च विज्ञाय रेतसो राजसत्तमः ॥४१॥
sañcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ . amoghatvaṃ ca vijñāya retaso rājasattamaḥ ..41..
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः । अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् ॥४२॥ ( सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् ॥४२॥ )
śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ . abhimantryātha tacchukramārāttiṣṭhantamāśugam ..42.. ( sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato'bravīt ..42.. )
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय । गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै ॥४३॥
matpriyārthamidaṃ saumya śukraṃ mama gṛhaṃ naya . girikāyāḥ prayacchāśu tasyā hyārtavamadya vai ..43..
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् । जवं परममास्थाय प्रदुद्राव विहङ्गमः ॥४४॥
gṛhītvā tattadā śyenastūrṇamutpatya vegavān . javaṃ paramamāsthāya pradudrāva vihaṅgamaḥ ..44..
तमपश्यदथायान्तं श्येनं श्येनस्तथापरः । अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ॥४५॥
tamapaśyadathāyāntaṃ śyenaṃ śyenastathāparaḥ . abhyadravacca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā ..45..
तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः । युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि ॥४६॥
tuṇḍayuddhamathākāśe tāvubhau sampracakratuḥ . yudhyatorapatadretastaccāpi yamunāmbhasi ..46..
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः । मीनभावमनुप्राप्ता बभूव यमुनाचरी ॥४७॥
tatrādriketi vikhyātā brahmaśāpādvarāpsarāḥ . mīnabhāvamanuprāptā babhūva yamunācarī ..47..
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् । जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी ॥४८॥
śyenapādaparibhraṣṭaṃ tadvīryamatha vāsavam . jagrāha tarasopetya sādrikā matsyarūpiṇī ..48..
कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः । मासे च दशमे प्राप्ते तदा भरतसत्तम ॥४९॥ ( उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् ॥४९॥ )
kadācidatha matsīṃ tāṃ babandhurmatsyajīvinaḥ . māse ca daśame prāpte tadā bharatasattama ..49.. ( ujjahrurudarāttasyāḥ strīpumāṃsaṃ ca mānuṣam ..49.. )
आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् । काये मत्स्या इमौ राजन्सम्भूतौ मानुषाविति ॥५०॥1.63.62
āścaryabhūtaṃ matvā tadrājñaste pratyavedayan . kāye matsyā imau rājansambhūtau mānuṣāviti ..50..1.63.62
तयोः पुमांसं जग्राह राजोपरिचरस्तदा । स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः ॥५१॥
tayoḥ pumāṃsaṃ jagrāha rājoparicarastadā . sa matsyo nāma rājāsīddhārmikaḥ satyasaṅgaraḥ ..51..
साप्सरा मुक्तशापा च क्षणेन समपद्यत । पुरोक्ता या भगवता तिर्यग्योनिगता शुभे ॥५२॥ ( मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ॥५२॥ )
sāpsarā muktaśāpā ca kṣaṇena samapadyata . puroktā yā bhagavatā tiryagyonigatā śubhe ..52.. ( mānuṣau janayitvā tvaṃ śāpamokṣamavāpsyasi ..52.. )
ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना । सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च ॥५३॥ ( सिद्धर्षिचारणपथं जगामाथ वराप्सराः ॥५३॥ )
tataḥ sā janayitvā tau viśastā matsyaghātinā . santyajya matsyarūpaṃ sā divyaṃ rūpamavāpya ca ..53.. ( siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ ..53.. )
या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी । राज्ञा दत्ताथ दाशाय इयं तव भवत्विति ॥५४॥ ( रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः ॥५४॥ )
yā kanyā duhitā tasyā matsyā matsyasagandhinī . rājñā dattātha dāśāya iyaṃ tava bhavatviti ..54.. ( rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ ..54.. )
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् । आसीन्मत्स्यसगन्धैव कञ्चित्कालं शुचिस्मिता ॥५५॥
sā tu satyavatī nāma matsyaghātyabhisaṃśrayāt . āsīnmatsyasagandhaiva kañcitkālaṃ śucismitā ..55..
शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले । तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः ॥५६॥
śuśrūṣārthaṃ piturnāvaṃ tāṃ tu vāhayatīṃ jale . tīrthayātrāṃ parikrāmannapaśyadvai parāśaraḥ ..56..
अतीव रूपसम्पन्नां सिद्धानामपि काङ्क्षिताम् । दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम् ॥५७॥ ( विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुङ्गवः ॥५७॥ )
atīva rūpasampannāṃ siddhānāmapi kāṅkṣitām . dṛṣṭvaiva ca sa tāṃ dhīmāṃścakame cārudarśanām ..57.. ( vidvāṃstāṃ vāsavīṃ kanyāṃ kāryavānmunipuṅgavaḥ ..57.. )
साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् । आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः ॥५८॥
sābravītpaśya bhagavanpārāvāre ṛṣīnsthitān . āvayordṛśyatorebhiḥ kathaṃ nu syātsamāgamaḥ ..58..
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः । येन देशः स सर्वस्तु तमोभूत इवाभवत् ॥५९॥
evaṃ tayokto bhagavānnīhāramasṛjatprabhuḥ . yena deśaḥ sa sarvastu tamobhūta ivābhavat ..59..
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा । विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी ॥६०॥
dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatastaṃ paramarṣiṇā . vismitā cābravītkanyā vrīḍitā ca manasvinī ..60..
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् । त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ ॥६१॥
viddhi māṃ bhagavankanyāṃ sadā pitṛvaśānugām . tvatsaṃyogācca duṣyeta kanyābhāvo mamānagha ..61..
कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम । गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे ॥६२॥ ( एतत्सञ्चिन्त्य भगवन्विधत्स्व यदनन्तरम् ॥६२॥ )
kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama . gantuṃ gṛhaṃ gṛhe cāhaṃ dhīmanna sthātumutsahe ..62.. ( etatsañcintya bhagavanvidhatsva yadanantaram ..62.. )
एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः । उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ॥६३॥
evamuktavatīṃ tāṃ tu prītimānṛṣisattamaḥ . uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi ..63..
वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि । वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते ॥६४॥
vṛṇīṣva ca varaṃ bhīru yaṃ tvamicchasi bhāmini . vṛthā hi na prasādo me bhūtapūrvaḥ śucismite ..64..
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् । स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः ॥६५॥
evamuktā varaṃ vavre gātrasaugandhyamuttamam . sa cāsyai bhagavānprādānmanasaḥ kāṅkṣitaṃ prabhuḥ ..65..
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता । जगाम सह संसर्गमृषिणाद्भुतकर्मणा ॥६६॥
tato labdhavarā prītā strībhāvaguṇabhūṣitā . jagāma saha saṃsargamṛṣiṇādbhutakarmaṇā ..66..
तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि । तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि ॥६७॥
tena gandhavatītyeva nāmāsyāḥ prathitaṃ bhuvi . tasyāstu yojanādgandhamājighranti narā bhuvi ..67..
ततो योजनगन्धेति तस्या नाम परिश्रुतम् । पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम् ॥६८॥
tato yojanagandheti tasyā nāma pariśrutam . parāśaro'pi bhagavāñjagāma svaṃ niveśanam ..68..
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् । पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ॥६९॥ ( जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥६९॥ )
iti satyavatī hṛṣṭā labdhvā varamanuttamam . parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā ..69.. ( jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān ..69.. )
स मातरमुपस्थाय तपस्येव मनो दधे । स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ॥७०॥
sa mātaramupasthāya tapasyeva mano dadhe . smṛto'haṃ darśayiṣyāmi kṛtyeṣviti ca so'bravīt ..70..
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् । द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् ॥७१॥
evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt . dvīpe nyastaḥ sa yadbālastasmāddvaipāyano'bhavat ..71..
पादापसारिणं धर्मं विद्वान्स तु युगे युगे । आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च ॥७२॥
pādāpasāriṇaṃ dharmaṃ vidvānsa tu yuge yuge . āyuḥ śaktiṃ ca martyānāṃ yugānugamavekṣya ca ..72..
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया । विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः ॥७३॥
brahmaṇo brāhmaṇānāṃ ca tathānugrahakāmyayā . vivyāsa vedānyasmācca tasmādvyāsa iti smṛtaḥ ..73..
वेदानध्यापयामास महाभारतपञ्चमान् । सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् ॥७४॥
vedānadhyāpayāmāsa mahābhāratapañcamān . sumantuṃ jaiminiṃ pailaṃ śukaṃ caiva svamātmajam ..74..
प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च । संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः ॥७५॥1.63.90
prabhurvariṣṭho varado vaiśampāyanameva ca . saṃhitāstaiḥ pṛthaktvena bhāratasya prakāśitāḥ ..75..1.63.90
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः । वसुवीर्यात्समभवन्महावीर्यो महायशाः ॥७६॥
tathā bhīṣmaḥ śāntanavo gaṅgāyāmamitadyutiḥ . vasuvīryātsamabhavanmahāvīryo mahāyaśāḥ ..76..
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया । अणीमाण्डव्य इति वै विख्यातः सुमहायशाः ॥७७॥
śūle protaḥ purāṇarṣiracoraścoraśaṅkayā . aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ ..77..
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् । इषीकया मया बाल्यादेका विद्धा शकुन्तिका ॥७८॥
sa dharmamāhūya purā maharṣiridamuktavān . iṣīkayā mayā bālyādekā viddhā śakuntikā ..78..
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे । तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः ॥७९॥
tatkilbiṣaṃ smare dharma nānyatpāpamahaṃ smare . tanme sahasrasamitaṃ kasmānnehājayattapaḥ ..79..
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः । तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि ॥८०॥
garīyānbrāhmaṇavadhaḥ sarvabhūtavadhādyataḥ . tasmāttvaṃ kilbiṣādasmācchūdrayonau janiṣyasi ..80..
तेन शापेन धर्मोऽपि शूद्रयोनावजायत । विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी ॥८१॥
tena śāpena dharmo'pi śūdrayonāvajāyata . vidvānvidurarūpeṇa dhārmī tanurakilbiṣī ..81..
सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् । सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः ॥८२॥ ( सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ॥८२॥ )
sañjayo munikalpastu jajñe sūto gavalgaṇāt . sūryācca kuntikanyāyāṃ jajñe karṇo mahārathaḥ ..82.. ( sahajaṃ kavacaṃ bibhratkuṇḍaloddyotitānanaḥ ..82.. )
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः । वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ॥८३॥
anugrahārthaṃ lokānāṃ viṣṇurlokanamaskṛtaḥ . vasudevāttu devakyāṃ prādurbhūto mahāyaśāḥ ..83..
अनादिनिधनो देवः स कर्ता जगतः प्रभुः । अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् ॥८४॥
anādinidhano devaḥ sa kartā jagataḥ prabhuḥ . avyaktamakṣaraṃ brahma pradhānaṃ nirguṇātmakam ..84..
आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् । पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् ॥८५॥
ātmānamavyayaṃ caiva prakṛtiṃ prabhavaṃ param . puruṣaṃ viśvakarmāṇaṃ sattvayogaṃ dhruvākṣaram ..85..
अनन्तमचलं देवं हंसं नारायणं प्रभुम् । धातारमजरं नित्यं तमाहुः परमव्ययम् ॥८६॥
anantamacalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum . dhātāramajaraṃ nityaṃ tamāhuḥ paramavyayam ..86..
पुरुषः स विभुः कर्ता सर्वभूतपितामहः । धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु ॥८७॥
puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ . dharmasaṃvardhanārthāya prajajñe'ndhakavṛṣṇiṣu ..87..
अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ । सात्यकिः कृतवर्मा च नारायणमनुव्रतौ ॥८८॥ ( सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ ॥८८॥ )
astrajñau tu mahāvīryau sarvaśastraviśāradau . sātyakiḥ kṛtavarmā ca nārāyaṇamanuvratau ..88.. ( satyakāddhṛdikāccaiva jajñāte'straviśāradau ..88.. )
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत । महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत ॥८९॥
bharadvājasya ca skannaṃ droṇyāṃ śukramavardhata . maharṣerugratapasastasmāddroṇo vyajāyata ..89..
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः । अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः ॥९०॥ ( अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः ॥९०॥ )
gautamānmithunaṃ jajñe śarastambāccharadvataḥ . aśvatthāmnaśca jananī kṛpaścaiva mahābalaḥ ..90.. ( aśvatthāmā tato jajñe droṇādastrabhṛtāṃ varaḥ ..90.. )
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः । वैताने कर्मणि तते पावकात्समजायत ॥९१॥ ( वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् ॥९१॥ )
tathaiva dhṛṣṭadyumno'pi sākṣādagnisamadyutiḥ . vaitāne karmaṇi tate pāvakātsamajāyata ..91.. ( vīro droṇavināśāya dhanuṣā saha vīryavān ..91.. )
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा । विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् ॥९२॥
tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā . vibhrājamānā vapuṣā bibhratī rūpamuttamam ..92..
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः । तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ॥९३॥
prahrādaśiṣyo nagnajitsubalaścābhavattataḥ . tasya prajā dharmahantrī jajñe devaprakopanāt ..93..
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा । दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ ॥९४॥
gāndhārarājaputro'bhūcchakuniḥ saubalastathā . duryodhanasya mātā ca jajñāte'rthavidāvubhau ..94..
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः । क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ॥९५॥
kṛṣṇadvaipāyanājjajñe dhṛtarāṣṭro janeśvaraḥ . kṣetre vicitravīryasya pāṇḍuścaiva mahābalaḥ ..95..
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् । द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ॥९६॥
pāṇḍostu jajñire pañca putrā devasamāḥ pṛthak . dvayoḥ striyorguṇajyeṣṭhasteṣāmāsīdyudhiṣṭhiraḥ ..96..
धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः । इन्द्राद्धनञ्जयः श्रीमान्सर्वशस्त्रभृतां वरः ॥९७॥
dharmādyudhiṣṭhiro jajñe mārutāttu vṛkodaraḥ . indrāddhanañjayaḥ śrīmānsarvaśastrabhṛtāṃ varaḥ ..97..
जज्ञाते रूपसम्पन्नावश्विभ्यां तु यमावुभौ । नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ॥९८॥
jajñāte rūpasampannāvaśvibhyāṃ tu yamāvubhau . nakulaḥ sahadevaśca guruśuśrūṣaṇe ratau ..98..
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः । दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा ॥९९॥
tathā putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ . duryodhanaprabhṛtayo yuyutsuḥ karaṇastathā ..99..
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत । स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ॥१००॥
abhimanyuḥ subhadrāyāmarjunādabhyajāyata . svasrīyo vāsudevasya pautraḥ pāṇḍormahātmanaḥ ..100..
पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे । कुमारा रूपसम्पन्नाः सर्वशस्त्रविशारदाः ॥१०१॥
pāṇḍavebhyo'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire . kumārā rūpasampannāḥ sarvaśastraviśāradāḥ ..101..
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् । अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥१०२॥
prativindhyo yudhiṣṭhirātsutasomo vṛkodarāt . arjunācchrutakīrtistu śatānīkastu nākuliḥ ..102..
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् । हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः ॥१०३॥
tathaiva sahadevācca śrutasenaḥ pratāpavān . hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ ..103..
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता । यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया ॥१०४॥
śikhaṇḍī drupadājjajñe kanyā putratvamāgatā . yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā ..104..
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ । राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ॥१०५॥
kurūṇāṃ vigrahe tasminsamāgacchanbahūnyatha . rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge ..105..
तेषामपरिमेयानि नामधेयानि सर्वशः । न शक्यं परिसङ्ख्यातुं वर्षाणामयुतैरपि ॥१०६॥
teṣāmaparimeyāni nāmadheyāni sarvaśaḥ . na śakyaṃ parisaṅkhyātuṃ varṣāṇāmayutairapi ..106..
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ॥१०६॥ 1.63.127
ete tu kīrtitā mukhyā yairākhyānamidaṃ tatam ..106.. 1.63.127

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In