अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा । तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ॥९॥ ( ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ ॥९॥ )
PADACHEDA
अभ्यगच्छत् ऋतौ नारीम् न कामान् न अनृतौ तथा । तथा एव अन्यानि भूतानि तिर्यग्योनि-गतानि अपि ॥९॥ ( ऋतौ दारान् च गच्छन्ति तदा स्म भरत-ऋषभ ॥९॥ )
TRANSLITERATION
abhyagacchat ṛtau nārīm na kāmān na anṛtau tathā . tathā eva anyāni bhūtāni tiryagyoni-gatāni api ..9.. ( ṛtau dārān ca gacchanti tadā sma bharata-ṛṣabha ..9.. )