Mahabharatam

Adi Parva

Adhyaya - 58

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
जनमेजय उवाच॥
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः । सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः ॥१॥
ya ete kīrtitā brahmanye cānye nānukīrtitāḥ |samyaktāñśrotumicchāmi rājñaścānyānsuvarcasaḥ ||1||

Adhyaya : 2049

Shloka :   1

यदर्थमिह सम्भूता देवकल्पा महारथाः । भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ॥२॥
yadarthamiha sambhūtā devakalpā mahārathāḥ |bhuvi tanme mahābhāga samyagākhyātumarhasi ||2||

Adhyaya : 2050

Shloka :   2

वैशम्पायन उवाच॥
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् । तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे ॥३॥
rahasyaṃ khalvidaṃ rājandevānāmiti naḥ śrutam |tattu te kathayiṣyāmi namaskṛtvā svayambhuve ||3||

Adhyaya : 2051

Shloka :   3

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा । जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ॥४॥
triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ purā |jāmadagnyastapastepe mahendre parvatottame ||4||

Adhyaya : 2052

Shloka :   4

तदा निःक्षत्रिये लोके भार्गवेण कृते सति । ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः ॥५॥
tadā niḥkṣatriye loke bhārgaveṇa kṛte sati |brāhmaṇānkṣatriyā rājangarbhārthinyo'bhicakramuḥ ||5||

Adhyaya : 2053

Shloka :   5

ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः । ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ॥६॥
tābhiḥ saha samāpeturbrāhmaṇāḥ saṃśitavratāḥ |ṛtāvṛtau naravyāghra na kāmānnānṛtau tathā ||6||

Adhyaya : 2054

Shloka :   6

तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः । ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् ॥७॥ ( कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ॥७॥ )
tebhyastu lebhire garbhānkṣatriyāstāḥ sahasraśaḥ |tataḥ suṣuvire rājankṣatriyānvīryasaṃmatān ||7|| ( kumārāṃśca kumārīśca punaḥ kṣatrābhivṛddhaye ||7|| )

Adhyaya : 2055

Shloka :   7

एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः । जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् ॥८॥ ( चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः ॥८॥ )
evaṃ tadbrāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ |jātamṛdhyata dharmeṇa sudīrgheṇāyuṣānvitam ||8|| ( catvāro'pi tadā varṇā babhūvurbrāhmaṇottarāḥ ||8|| )

Adhyaya : 2056

Shloka :   8

अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा । तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ॥९॥ ( ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ ॥९॥ )
abhyagacchannṛtau nārīṃ na kāmānnānṛtau tathā |tathaivānyāni bhūtāni tiryagyonigatānyapi ||9|| ( ṛtau dārāṃśca gacchanti tadā sma bharatarṣabha ||9|| )

Adhyaya : 2057

Shloka :   9

ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः । ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ॥१०॥ ( आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ॥१०॥ )
tato'vardhanta dharmeṇa sahasraśatajīvinaḥ |tāḥ prajāḥ pṛthivīpāla dharmavrataparāyaṇāḥ ||10|| ( ādhibhirvyādhibhiścaiva vimuktāḥ sarvaśo narāḥ ||10|| )

Adhyaya : 2058

Shloka :   10

अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् । अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् ॥११॥
athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām |adhyatiṣṭhatpunaḥ kṣatraṃ saśailavanakānanām ||11||

Adhyaya : 2059

Shloka :   11

प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् । ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् ॥१२॥
praśāsati punaḥ kṣatre dharmeṇemāṃ vasundharām |brāhmaṇādyāstadā varṇā lebhire mudamuttamām ||12||

Adhyaya : 2060

Shloka :   12

कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः । दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् ॥१३॥
kāmakrodhodbhavāndoṣānnirasya ca narādhipāḥ |daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto'nvapālayan ||13||

Adhyaya : 2061

Shloka :   13

तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः । स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ॥१४॥
tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ |svādu deśe ca kāle ca vavarṣāpyāyayanprajāḥ ||14||

Adhyaya : 2062

Shloka :   14

न बाल एव म्रियते तदा कश्चिन्नराधिप । न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः ॥१५॥
na bāla eva mriyate tadā kaścinnarādhipa |na ca striyaṃ prajānāti kaścidaprāptayauvanaḥ ||15||

Adhyaya : 2063

Shloka :   15

एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ । इयं सागरपर्यन्ता समापूर्यत मेदिनी ॥१६॥
evamāyuṣmatībhistu prajābhirbharatarṣabha |iyaṃ sāgaraparyantā samāpūryata medinī ||16||

Adhyaya : 2064

Shloka :   16

ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः । साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ॥१७॥
ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ |sāṅgopaniṣadānvedānviprāścādhīyate tadā ||17||

Adhyaya : 2065

Shloka :   17

न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप । न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत ॥१८॥
na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa |na ca śūdrasamābhyāśe vedānuccārayantyuta ||18||

Adhyaya : 2066

Shloka :   18

कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह । न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् ॥१९॥
kārayantaḥ kṛṣiṃ gobhistathā vaiśyāḥ kṣitāviha |na gāmayuñjanta dhuri kṛśāṅgāścāpyajīvayan ||19||

Adhyaya : 2067

Shloka :   19

फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः । न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ॥२०॥
phenapāṃśca tathā vatsānna duhanti sma mānavāḥ |na kūṭamānairvaṇijaḥ paṇyaṃ vikrīṇate tadā ||20||

Adhyaya : 2068

Shloka :   20

कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः । धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ॥२१॥
karmāṇi ca naravyāghra dharmopetāni mānavāḥ |dharmamevānupaśyantaścakrurdharmaparāyaṇāḥ ||21||

Adhyaya : 2069

Shloka :   21

स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप । एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ॥२२॥
svakarmaniratāścāsansarve varṇā narādhipa |evaṃ tadā naravyāghra dharmo na hrasate kvacit ||22||

Adhyaya : 2070

Shloka :   22

काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ । फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च ॥२३॥
kāle gāvaḥ prasūyante nāryaśca bharatarṣabha |phalantyṛtuṣu vṛkṣāśca puṣpāṇi ca phalāni ca ||23||

Adhyaya : 2071

Shloka :   23

एवं कृतयुगे सम्यग्वर्तमाने तदा नृप । आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ॥२४॥
evaṃ kṛtayuge samyagvartamāne tadā nṛpa |āpūryata mahī kṛtsnā prāṇibhirbahubhirbhṛśam ||24||

Adhyaya : 2072

Shloka :   24

ततः समुदिते लोके मानुषे भरतर्षभ । असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुङ्गव ॥२५॥
tataḥ samudite loke mānuṣe bharatarṣabha |asurā jajñire kṣetre rājñāṃ manujapuṅgava ||25||

Adhyaya : 2073

Shloka :   25

आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि । ऐश्वर्याद्भ्रंशिताश्चापि सम्बभूवुः क्षिताविह ॥२६॥
ādityairhi tadā daityā bahuśo nirjitā yudhi |aiśvaryādbhraṃśitāścāpi sambabhūvuḥ kṣitāviha ||26||

Adhyaya : 2074

Shloka :   26

इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः । जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ॥२७॥
iha devatvamicchanto mānuṣeṣu manasvinaḥ |jajñire bhuvi bhūteṣu teṣu teṣvasurā vibho ||27||

Adhyaya : 2075

Shloka :   27

गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च । क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च ॥२८॥
goṣvaśveṣu ca rājendra kharoṣṭramahiṣeṣu ca |kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca ||28||

Adhyaya : 2076

Shloka :   28

जातैरिह महीपाल जायमानैश्च तैर्मही । न शशाकात्मनात्मानमियं धारयितुं धरा ॥२९॥
jātairiha mahīpāla jāyamānaiśca tairmahī |na śaśākātmanātmānamiyaṃ dhārayituṃ dharā ||29||

Adhyaya : 2077

Shloka :   29

अथ जाता महीपालाः केचिद्बलसमन्विताः । दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः ॥३०॥
atha jātā mahīpālāḥ kecidbalasamanvitāḥ |diteḥ putrā danoścaiva tasmāllokādiha cyutāḥ ||30||

Adhyaya : 2078

Shloka :   30

वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् । इमां सागरपर्यन्तां परीयुररिमर्दनाः ॥३१॥
vīryavanto'valiptāste nānārūpadharā mahīm |imāṃ sāgaraparyantāṃ parīyurarimardanāḥ ||31||

Adhyaya : 2079

Shloka :   31

ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् । अन्यानि चैव भूतानि पीडयामासुरोजसा ॥३२॥
brāhmaṇānkṣatriyānvaiśyāñśūdrāṃścaivāpyapīḍayan |anyāni caiva bhūtāni pīḍayāmāsurojasā ||32||

Adhyaya : 2080

Shloka :   32

त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते । विचेरुः सर्वतो राजन्महीं शतसहस्रशः ॥३३॥
trāsayanto vinighnantastāṃstānbhūtagaṇāṃśca te |viceruḥ sarvato rājanmahīṃ śatasahasraśaḥ ||33||

Adhyaya : 2081

Shloka :   33

आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः । अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ॥३४॥
āśramasthānmaharṣīṃśca dharṣayantastatastataḥ |abrahmaṇyā vīryamadā mattā madabalena ca ||34||

Adhyaya : 2082

Shloka :   34

एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः । पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे ॥३५॥
evaṃ vīryabalotsiktairbhūriyaṃ tairmahāsuraiḥ |pīḍyamānā mahīpāla brahmāṇamupacakrame ||35||

Adhyaya : 2083

Shloka :   35

न हीमां पवनो राजन्न नागा न नगा महीम् । तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ॥३६॥
na hīmāṃ pavano rājanna nāgā na nagā mahīm |tadā dhārayituṃ śekurākrāntāṃ dānavairbalāt ||36||

Adhyaya : 2084

Shloka :   36

ततो मही महीपाल भारार्ता भयपीडिता । जगाम शरणं देवं सर्वभूतपितामहम् ॥३७॥
tato mahī mahīpāla bhārārtā bhayapīḍitā |jagāma śaraṇaṃ devaṃ sarvabhūtapitāmaham ||37||

Adhyaya : 2085

Shloka :   37

सा संवृतं महाभागैर्देवद्विजमहर्षिभिः । ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ॥३८॥
sā saṃvṛtaṃ mahābhāgairdevadvijamaharṣibhiḥ |dadarśa devaṃ brahmāṇaṃ lokakartāramavyayam ||38||

Adhyaya : 2086

Shloka :   38

गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः । वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा ॥३९॥
gandharvairapsarobhiśca bandikarmasu niṣṭhitaiḥ |vandyamānaṃ mudopetairvavande cainametya sā ||39||

Adhyaya : 2087

Shloka :   39

अथ विज्ञापयामास भूमिस्तं शरणार्थिनी । संनिधौ लोकपालानां सर्वेषामेव भारत ॥४०॥
atha vijñāpayāmāsa bhūmistaṃ śaraṇārthinī |saṃnidhau lokapālānāṃ sarveṣāmeva bhārata ||40||

Adhyaya : 2088

Shloka :   40

तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयम्भुवः । पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ॥४१॥
tatpradhānātmanastasya bhūmeḥ kṛtyaṃ svayambhuvaḥ |pūrvamevābhavadrājanviditaṃ parameṣṭhinaḥ ||41||

Adhyaya : 2089

Shloka :   41

स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत । सुरासुराणां लोकानामशेषेण मनोगतम् ॥४२॥
sraṣṭā hi jagataḥ kasmānna sambudhyeta bhārata |surāsurāṇāṃ lokānāmaśeṣeṇa manogatam ||42||

Adhyaya : 2090

Shloka :   42

तमुवाच महाराज भूमिं भूमिपतिर्विभुः । प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः ॥४३॥
tamuvāca mahārāja bhūmiṃ bhūmipatirvibhuḥ |prabhavaḥ sarvabhūtānāmīśaḥ śambhuḥ prajāpatiḥ ||43||

Adhyaya : 2091

Shloka :   43

यदर्थमसि सम्प्राप्ता मत्सकाशं वसुन्धरे । तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः ॥४४॥
yadarthamasi samprāptā matsakāśaṃ vasundhare |tadarthaṃ saṃniyokṣyāmi sarvāneva divaukasaḥ ||44||

Adhyaya : 2092

Shloka :   44

इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च । आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ॥४५॥
ityuktvā sa mahīṃ devo brahmā rājanvisṛjya ca |ādideśa tadā sarvānvibudhānbhūtakṛtsvayam ||45||

Adhyaya : 2093

Shloka :   45

अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् । अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् ॥४६॥
asyā bhūmernirasituṃ bhāraṃ bhāgaiḥ pṛthakpṛthak |asyāmeva prasūyadhvaṃ virodhāyeti cābravīt ||46||

Adhyaya : 2094

Shloka :   46

तथैव च समानीय गन्धर्वाप्सरसां गणान् । उवाच भगवान्सर्वानिदं वचनमुत्तमम् ॥४७॥ ( स्वैरंशैः सम्प्रसूयध्वं यथेष्टं मानुषेष्विति ॥४७॥ )
tathaiva ca samānīya gandharvāpsarasāṃ gaṇān |uvāca bhagavānsarvānidaṃ vacanamuttamam ||47|| ( svairaṃśaiḥ samprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣviti ||47|| )

Adhyaya : 2095

Shloka :   47

अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः । तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ॥४८॥
atha śakrādayaḥ sarve śrutvā suragurorvacaḥ |tathyamarthyaṃ ca pathyaṃ ca tasya te jagṛhustadā ||48||

Adhyaya : 2096

Shloka :   48

अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः । नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ॥४९॥
atha te sarvaśoṃ'śaiḥ svairgantuṃ bhūmiṃ kṛtakṣaṇāḥ |nārāyaṇamamitraghnaṃ vaikuṇṭhamupacakramuḥ ||49||

Adhyaya : 2097

Shloka :   49

यः स चक्रगदापाणिः पीतवासासितप्रभः । पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ॥५०॥
yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ |padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ ||50||

Adhyaya : 2098

Shloka :   50

तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् । अंशेनावतरस्वेति तथेत्याह च तं हरिः ॥५१॥1.64.54
taṃ bhuvaḥ śodhanāyendra uvāca puruṣottamam |aṃśenāvatarasveti tathetyāha ca taṃ hariḥ ||51||1.64.54

Adhyaya : 2099

Shloka :   51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In