| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः । सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः ॥१॥
ya ete kīrtitā brahmanye cānye nānukīrtitāḥ . samyaktāñśrotumicchāmi rājñaścānyānsuvarcasaḥ ..1..
यदर्थमिह सम्भूता देवकल्पा महारथाः । भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ॥२॥
yadarthamiha sambhūtā devakalpā mahārathāḥ . bhuvi tanme mahābhāga samyagākhyātumarhasi ..2..
वैशम्पायन उवाच॥
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् । तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे ॥३॥
rahasyaṃ khalvidaṃ rājandevānāmiti naḥ śrutam . tattu te kathayiṣyāmi namaskṛtvā svayambhuve ..3..
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा । जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ॥४॥
triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ purā . jāmadagnyastapastepe mahendre parvatottame ..4..
तदा निःक्षत्रिये लोके भार्गवेण कृते सति । ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः ॥५॥
tadā niḥkṣatriye loke bhārgaveṇa kṛte sati . brāhmaṇānkṣatriyā rājangarbhārthinyo'bhicakramuḥ ..5..
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः । ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ॥६॥
tābhiḥ saha samāpeturbrāhmaṇāḥ saṃśitavratāḥ . ṛtāvṛtau naravyāghra na kāmānnānṛtau tathā ..6..
तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः । ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् ॥७॥ ( कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ॥७॥ )
tebhyastu lebhire garbhānkṣatriyāstāḥ sahasraśaḥ . tataḥ suṣuvire rājankṣatriyānvīryasaṃmatān ..7.. ( kumārāṃśca kumārīśca punaḥ kṣatrābhivṛddhaye ..7.. )
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः । जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् ॥८॥ ( चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः ॥८॥ )
evaṃ tadbrāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ . jātamṛdhyata dharmeṇa sudīrgheṇāyuṣānvitam ..8.. ( catvāro'pi tadā varṇā babhūvurbrāhmaṇottarāḥ ..8.. )
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा । तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ॥९॥ ( ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ ॥९॥ )
abhyagacchannṛtau nārīṃ na kāmānnānṛtau tathā . tathaivānyāni bhūtāni tiryagyonigatānyapi ..9.. ( ṛtau dārāṃśca gacchanti tadā sma bharatarṣabha ..9.. )
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः । ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ॥१०॥ ( आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ॥१०॥ )
tato'vardhanta dharmeṇa sahasraśatajīvinaḥ . tāḥ prajāḥ pṛthivīpāla dharmavrataparāyaṇāḥ ..10.. ( ādhibhirvyādhibhiścaiva vimuktāḥ sarvaśo narāḥ ..10.. )
अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् । अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् ॥११॥
athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām . adhyatiṣṭhatpunaḥ kṣatraṃ saśailavanakānanām ..11..
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् । ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् ॥१२॥
praśāsati punaḥ kṣatre dharmeṇemāṃ vasundharām . brāhmaṇādyāstadā varṇā lebhire mudamuttamām ..12..
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः । दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् ॥१३॥
kāmakrodhodbhavāndoṣānnirasya ca narādhipāḥ . daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto'nvapālayan ..13..
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः । स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ॥१४॥
tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ . svādu deśe ca kāle ca vavarṣāpyāyayanprajāḥ ..14..
न बाल एव म्रियते तदा कश्चिन्नराधिप । न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः ॥१५॥
na bāla eva mriyate tadā kaścinnarādhipa . na ca striyaṃ prajānāti kaścidaprāptayauvanaḥ ..15..
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ । इयं सागरपर्यन्ता समापूर्यत मेदिनी ॥१६॥
evamāyuṣmatībhistu prajābhirbharatarṣabha . iyaṃ sāgaraparyantā samāpūryata medinī ..16..
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः । साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ॥१७॥
ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ . sāṅgopaniṣadānvedānviprāścādhīyate tadā ..17..
न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप । न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत ॥१८॥
na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa . na ca śūdrasamābhyāśe vedānuccārayantyuta ..18..
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह । न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् ॥१९॥
kārayantaḥ kṛṣiṃ gobhistathā vaiśyāḥ kṣitāviha . na gāmayuñjanta dhuri kṛśāṅgāścāpyajīvayan ..19..
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः । न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ॥२०॥
phenapāṃśca tathā vatsānna duhanti sma mānavāḥ . na kūṭamānairvaṇijaḥ paṇyaṃ vikrīṇate tadā ..20..
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः । धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ॥२१॥
karmāṇi ca naravyāghra dharmopetāni mānavāḥ . dharmamevānupaśyantaścakrurdharmaparāyaṇāḥ ..21..
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप । एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ॥२२॥
svakarmaniratāścāsansarve varṇā narādhipa . evaṃ tadā naravyāghra dharmo na hrasate kvacit ..22..
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ । फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च ॥२३॥
kāle gāvaḥ prasūyante nāryaśca bharatarṣabha . phalantyṛtuṣu vṛkṣāśca puṣpāṇi ca phalāni ca ..23..
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप । आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ॥२४॥
evaṃ kṛtayuge samyagvartamāne tadā nṛpa . āpūryata mahī kṛtsnā prāṇibhirbahubhirbhṛśam ..24..
ततः समुदिते लोके मानुषे भरतर्षभ । असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुङ्गव ॥२५॥
tataḥ samudite loke mānuṣe bharatarṣabha . asurā jajñire kṣetre rājñāṃ manujapuṅgava ..25..
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि । ऐश्वर्याद्भ्रंशिताश्चापि सम्बभूवुः क्षिताविह ॥२६॥
ādityairhi tadā daityā bahuśo nirjitā yudhi . aiśvaryādbhraṃśitāścāpi sambabhūvuḥ kṣitāviha ..26..
इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः । जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ॥२७॥
iha devatvamicchanto mānuṣeṣu manasvinaḥ . jajñire bhuvi bhūteṣu teṣu teṣvasurā vibho ..27..
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च । क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च ॥२८॥
goṣvaśveṣu ca rājendra kharoṣṭramahiṣeṣu ca . kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca ..28..
जातैरिह महीपाल जायमानैश्च तैर्मही । न शशाकात्मनात्मानमियं धारयितुं धरा ॥२९॥
jātairiha mahīpāla jāyamānaiśca tairmahī . na śaśākātmanātmānamiyaṃ dhārayituṃ dharā ..29..
अथ जाता महीपालाः केचिद्बलसमन्विताः । दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः ॥३०॥
atha jātā mahīpālāḥ kecidbalasamanvitāḥ . diteḥ putrā danoścaiva tasmāllokādiha cyutāḥ ..30..
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् । इमां सागरपर्यन्तां परीयुररिमर्दनाः ॥३१॥
vīryavanto'valiptāste nānārūpadharā mahīm . imāṃ sāgaraparyantāṃ parīyurarimardanāḥ ..31..
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् । अन्यानि चैव भूतानि पीडयामासुरोजसा ॥३२॥
brāhmaṇānkṣatriyānvaiśyāñśūdrāṃścaivāpyapīḍayan . anyāni caiva bhūtāni pīḍayāmāsurojasā ..32..
त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते । विचेरुः सर्वतो राजन्महीं शतसहस्रशः ॥३३॥
trāsayanto vinighnantastāṃstānbhūtagaṇāṃśca te . viceruḥ sarvato rājanmahīṃ śatasahasraśaḥ ..33..
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः । अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ॥३४॥
āśramasthānmaharṣīṃśca dharṣayantastatastataḥ . abrahmaṇyā vīryamadā mattā madabalena ca ..34..
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः । पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे ॥३५॥
evaṃ vīryabalotsiktairbhūriyaṃ tairmahāsuraiḥ . pīḍyamānā mahīpāla brahmāṇamupacakrame ..35..
न हीमां पवनो राजन्न नागा न नगा महीम् । तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ॥३६॥
na hīmāṃ pavano rājanna nāgā na nagā mahīm . tadā dhārayituṃ śekurākrāntāṃ dānavairbalāt ..36..
ततो मही महीपाल भारार्ता भयपीडिता । जगाम शरणं देवं सर्वभूतपितामहम् ॥३७॥
tato mahī mahīpāla bhārārtā bhayapīḍitā . jagāma śaraṇaṃ devaṃ sarvabhūtapitāmaham ..37..
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः । ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ॥३८॥
sā saṃvṛtaṃ mahābhāgairdevadvijamaharṣibhiḥ . dadarśa devaṃ brahmāṇaṃ lokakartāramavyayam ..38..
गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः । वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा ॥३९॥
gandharvairapsarobhiśca bandikarmasu niṣṭhitaiḥ . vandyamānaṃ mudopetairvavande cainametya sā ..39..
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी । संनिधौ लोकपालानां सर्वेषामेव भारत ॥४०॥
atha vijñāpayāmāsa bhūmistaṃ śaraṇārthinī . saṃnidhau lokapālānāṃ sarveṣāmeva bhārata ..40..
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयम्भुवः । पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ॥४१॥
tatpradhānātmanastasya bhūmeḥ kṛtyaṃ svayambhuvaḥ . pūrvamevābhavadrājanviditaṃ parameṣṭhinaḥ ..41..
स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत । सुरासुराणां लोकानामशेषेण मनोगतम् ॥४२॥
sraṣṭā hi jagataḥ kasmānna sambudhyeta bhārata . surāsurāṇāṃ lokānāmaśeṣeṇa manogatam ..42..
तमुवाच महाराज भूमिं भूमिपतिर्विभुः । प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः ॥४३॥
tamuvāca mahārāja bhūmiṃ bhūmipatirvibhuḥ . prabhavaḥ sarvabhūtānāmīśaḥ śambhuḥ prajāpatiḥ ..43..
यदर्थमसि सम्प्राप्ता मत्सकाशं वसुन्धरे । तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः ॥४४॥
yadarthamasi samprāptā matsakāśaṃ vasundhare . tadarthaṃ saṃniyokṣyāmi sarvāneva divaukasaḥ ..44..
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च । आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ॥४५॥
ityuktvā sa mahīṃ devo brahmā rājanvisṛjya ca . ādideśa tadā sarvānvibudhānbhūtakṛtsvayam ..45..
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् । अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् ॥४६॥
asyā bhūmernirasituṃ bhāraṃ bhāgaiḥ pṛthakpṛthak . asyāmeva prasūyadhvaṃ virodhāyeti cābravīt ..46..
तथैव च समानीय गन्धर्वाप्सरसां गणान् । उवाच भगवान्सर्वानिदं वचनमुत्तमम् ॥४७॥ ( स्वैरंशैः सम्प्रसूयध्वं यथेष्टं मानुषेष्विति ॥४७॥ )
tathaiva ca samānīya gandharvāpsarasāṃ gaṇān . uvāca bhagavānsarvānidaṃ vacanamuttamam ..47.. ( svairaṃśaiḥ samprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣviti ..47.. )
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः । तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ॥४८॥
atha śakrādayaḥ sarve śrutvā suragurorvacaḥ . tathyamarthyaṃ ca pathyaṃ ca tasya te jagṛhustadā ..48..
अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः । नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ॥४९॥
atha te sarvaśoṃ'śaiḥ svairgantuṃ bhūmiṃ kṛtakṣaṇāḥ . nārāyaṇamamitraghnaṃ vaikuṇṭhamupacakramuḥ ..49..
यः स चक्रगदापाणिः पीतवासासितप्रभः । पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ॥५०॥
yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ . padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ ..50..
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् । अंशेनावतरस्वेति तथेत्याह च तं हरिः ॥५१॥1.64.54
taṃ bhuvaḥ śodhanāyendra uvāca puruṣottamam . aṃśenāvatarasveti tathetyāha ca taṃ hariḥ ..51..1.64.54

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In