तथा शालिशिराः राजन् प्रद्युम्नः च चतुर्दशः । कलिः पञ्चदशः च एव नारदः च एव षोडशः ॥४३॥ ( इति एते देवगन्धर्वाः मौनेयाः परिकीर्तिताः ॥४३॥ )
TRANSLITERATION
tathā śāliśirāḥ rājan pradyumnaḥ ca caturdaśaḥ . kaliḥ pañcadaśaḥ ca eva nāradaḥ ca eva ṣoḍaśaḥ ..43.. ( iti ete devagandharvāḥ mauneyāḥ parikīrtitāḥ ..43.. )
असिता च सुबाहुश्च सुव्रता सुभुजा तथा । सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू ॥४९॥ ( तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ॥४९॥ )
PADACHEDA
असिता च सुबाहुः च सुव्रता सुभुजा तथा । सुप्रिया च अतिबाहुः च विख्यातौ च हहा-हुहू ॥४९॥ ( तुम्बुरुः च इति चत्वारः स्मृताः गन्धर्व-सत्तमाः ॥४९॥ )
TRANSLITERATION
asitā ca subāhuḥ ca suvratā subhujā tathā . supriyā ca atibāhuḥ ca vikhyātau ca hahā-huhū ..49.. ( tumburuḥ ca iti catvāraḥ smṛtāḥ gandharva-sattamāḥ ..49.. )