वैशम्पायन उवाच॥
अथ नारायणेनेन्द्रश्चकार सह संविदम् । अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः ॥१॥
atha nārāyaṇenendraścakāra saha saṃvidam |avatartuṃ mahīṃ svargādaṃśataḥ sahitaḥ suraiḥ ||1||
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः । निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह ॥२॥
ādiśya ca svayaṃ śakraḥ sarvāneva divaukasaḥ |nirjagāma punastasmātkṣayānnārāyaṇasya ha ||2||
तेऽमरारिविनाशाय सर्वलोकहिताय च । अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः ॥३॥
te'marārivināśāya sarvalokahitāya ca |avateruḥ krameṇemāṃ mahīṃ svargāddivaukasaḥ ||3||
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च । जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ॥४॥
tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca |jajñire rājaśārdūla yathākāmaṃ divaukasaḥ ||4||
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा । पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः ॥५॥
dānavānrākṣasāṃścaiva gandharvānpannagāṃstathā |puruṣādāni cānyāni jaghnuḥ sattvānyanekaśaḥ ||5||
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा । न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम ॥६॥
dānavā rākṣasāścaiva gandharvāḥ pannagāstathā |na tānbalasthānbālye'pi jaghnurbharatasattama ||6||
जनमेजय उवाच॥
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा । मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ॥७॥
devadānavasaṅghānāṃ gandharvāpsarasāṃ tathā |mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām ||7||
श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः । प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि ॥८॥
śrotumicchāmi tattvena sambhavaṃ kṛtsnamāditaḥ |prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvaviddhyasi ||8||
वैशम्पायन उवाच॥
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे । सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ॥९॥
hanta te kathayiṣyāmi namaskṛtvā svayambhuve |surādīnāmahaṃ samyaglokānāṃ prabhavāpyayam ||9||
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः । मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥१०॥
brahmaṇo mānasāḥ putrā viditāḥ ṣaṇmaharṣayaḥ |marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ ||10||
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः । प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥११॥
marīceḥ kaśyapaḥ putraḥ kaśyapāttu imāḥ prajāḥ |prajajñire mahābhāgā dakṣakanyāstrayodaśa ||11||
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः । क्रोधा प्रावा अरिष्टा च विनता कपिला तथा ॥१२॥
aditirditirdanuḥ kālā anāyuḥ siṃhikā muniḥ |krodhā prāvā ariṣṭā ca vinatā kapilā tathā ||12||
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत । एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् ॥१३॥
kadrūśca manujavyāghra dakṣakanyaiva bhārata |etāsāṃ vīryasampannaṃ putrapautramanantakam ||13||
अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः । ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ॥१४॥
adityāṃ dvādaśādityāḥ sambhūtā bhuvaneśvarāḥ |ye rājannāmatastāṃste kīrtayiṣyāmi bhārata ||14||
धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च । भगो विवस्वान्पूषा च सविता दशमस्तथा ॥१५॥
dhātā mitro'ryamā śakro varuṇaścāṃśa eva ca |bhago vivasvānpūṣā ca savitā daśamastathā ||15||
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते । जघन्यजः स सर्वेषामादित्यानां गुणाधिकः ॥१६॥
ekādaśastathā tvaṣṭā viṣṇurdvādaśa ucyate |jaghanyajaḥ sa sarveṣāmādityānāṃ guṇādhikaḥ ||16||
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः । नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः ॥१७॥
eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ |nāmnā khyātāstu tasyeme putrāḥ pañca mahātmanaḥ ||17||
प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम् । अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ ॥१८॥
prahrādaḥ pūrvajasteṣāṃ saṃhrādastadanantaram |anuhrādastṛtīyo'bhūttasmācca śibibāṣkalau ||18||
प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत । विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः ॥१९॥
prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata |virocanaśca kumbhaśca nikumbhaśceti viśrutāḥ ||19||
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् । बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ॥२०॥
virocanasya putro'bhūdbalirekaḥ pratāpavān |baleśca prathitaḥ putro bāṇo nāma mahāsuraḥ ||20||
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत । तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ॥२१॥
catvāriṃśaddanoḥ putrāḥ khyātāḥ sarvatra bhārata |teṣāṃ prathamajo rājā vipracittirmahāyaśāḥ ||21||
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः । असिलोमा च केशी च दुर्जयश्चैव दानवः ॥२२॥
śambaro namuciścaiva pulomā ceti viśrutaḥ |asilomā ca keśī ca durjayaścaiva dānavaḥ ||22||
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् । तथा गगनमूर्धा च वेगवान्केतुमांश्च यः ॥२३॥
ayaḥśirā aśvaśirā ayaḥśaṅkuśca vīryavān |tathā gaganamūrdhā ca vegavānketumāṃśca yaḥ ||23||
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा । अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः ॥२४॥
svarbhānuraśvo'śvapatirvṛṣaparvājakastathā |aśvagrīvaśca sūkṣmaśca tuhuṇḍaśca mahāsuraḥ ||24||
इसृपा एकचक्रश्च विरूपाक्षो हराहरौ । निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा ॥२५॥
isṛpā ekacakraśca virūpākṣo harāharau |nicandraśca nikumbhaśca kupathaḥ kāpathastathā ||25||
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा । इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः ॥२६॥ ( अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ ॥२६॥ )
śarabhaḥ śalabhaścaiva sūryācandramasau tathā |iti khyātā danorvaṃśe dānavāḥ parikīrtitāḥ ||26|| ( anyau tu khalu devānāṃ sūryācandramasau smṛtau ||26|| )
इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः । दनुपुत्रा महाराज दश दानवपुङ्गवाः ॥२७॥
ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ |danuputrā mahārāja daśa dānavapuṅgavāḥ ||27||
एकाक्षो मृतपा वीरः प्रलम्बनरकावपि । वातापिः शत्रुतपनः शठश्चैव महासुरः ॥२८॥
ekākṣo mṛtapā vīraḥ pralambanarakāvapi |vātāpiḥ śatrutapanaḥ śaṭhaścaiva mahāsuraḥ ||28||
गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः । असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत ॥२९॥
gaviṣṭhaśca danāyuśca dīrghajihvaśca dānavaḥ |asaṅkhyeyāḥ smṛtāsteṣāṃ putrāḥ pautrāśca bhārata ||29||
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् । सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् ॥३०॥
siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam |sucandraṃ candrahantāraṃ tathā candravimardanam ||30||
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् । गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः ॥३१॥
krūrasvabhāvaṃ krūrāyāḥ putrapautramanantakam |gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ ||31||
अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः । विक्षरो बलवीरौ च वृत्रश्चैव महासुरः ॥३२॥
anāyuṣaḥ punaḥ putrāścatvāro'surapuṅgavāḥ |vikṣaro balavīrau ca vṛtraścaiva mahāsuraḥ ||32||
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः । भुवि ख्याता महावीर्या दानवेषु परन्तपाः ॥३३॥
kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ |bhuvi khyātā mahāvīryā dānaveṣu parantapāḥ ||33||
विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः । क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः ॥३४॥
vināśanaśca krodhaśca hantā krodhasya cāparaḥ |krodhaśatrustathaivānyaḥ kāleyā iti viśrutāḥ ||34||
असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत् । ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः ॥३५॥
asurāṇāmupādhyāyaḥ śukrastvṛṣisuto'bhavat |khyātāścośanasaḥ putrāścatvāro'surayājakāḥ ||35||
त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ । तेजसा सूर्यसङ्काशा ब्रह्मलोकप्रभावनाः ॥३६॥
tvaṣṭāvarastathātriśca dvāvanyau mantrakarmiṇau |tejasā sūryasaṅkāśā brahmalokaprabhāvanāḥ ||36||
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् । असुराणां सुराणां च पुराणे संश्रुतो मया ॥३७॥
ityeṣa vaṃśaprabhavaḥ kathitaste tarasvinām |asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā ||37||
एतेषां यदपत्यं तु न शक्यं तदशेषतः । प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम् ॥३८॥
eteṣāṃ yadapatyaṃ tu na śakyaṃ tadaśeṣataḥ |prasaṅkhyātuṃ mahīpāla guṇabhūtamanantakam ||38||
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ । आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः ॥३९॥
tārkṣyaścāriṣṭanemiśca tathaiva garuḍāruṇau |āruṇirvāruṇiścaiva vainateyā iti smṛtāḥ ||39||
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः । कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः ॥४०॥
śeṣo'nanto vāsukiśca takṣakaśca bhujaṅgamaḥ |kūrmaśca kulikaścaiva kādraveyā mahābalāḥ ||40||
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा । गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥४१॥
bhīmasenograsenau ca suparṇo varuṇastathā |gopatirdhṛtarāṣṭraśca sūryavarcāśca saptamaḥ ||41||
पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः । भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ॥४२॥
patravānarkaparṇaśca prayutaścaiva viśrutaḥ |bhīmaścitrarathaścaiva vikhyātaḥ sarvavidvaśī ||42||
तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः । कलिः पञ्चदशश्चैव नारदश्चैव षोडशः ॥४३॥ ( इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥४३॥ )
tathā śāliśirā rājanpradyumnaśca caturdaśaḥ |kaliḥ pañcadaśaścaiva nāradaścaiva ṣoḍaśaḥ ||43|| ( ityete devagandharvā mauneyāḥ parikīrtitāḥ ||43|| )
अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत । अनवद्यामनुवशामनूनामरुणां प्रियाम् ॥४४॥ ( अनूपां सुभगां भासीमिति प्रावा व्यजायत ॥४४॥ )
atastu bhūtānyanyāni kīrtayiṣyāmi bhārata |anavadyāmanuvaśāmanūnāmaruṇāṃ priyām ||44|| ( anūpāṃ subhagāṃ bhāsīmiti prāvā vyajāyata ||44|| )
सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः । ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ॥४५॥
siddhaḥ pūrṇaśca barhī ca pūrṇāśaśca mahāyaśāḥ |brahmacārī ratiguṇaḥ suparṇaścaiva saptamaḥ ||45||
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा । इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः ॥४६॥
viśvāvasuśca bhānuśca sucandro daśamastathā |ityete devagandharvāḥ prāveyāḥ parikīrtitāḥ ||46||
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् । प्रावासूत महाभागा देवी देवर्षितः पुरा ॥४७॥
imaṃ tvapsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam |prāvāsūta mahābhāgā devī devarṣitaḥ purā ||47||
अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा । अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा ॥४८॥
alambusā miśrakeṣī vidyutparṇā tulānaghā |aruṇā rakṣitā caiva rambhā tadvanmanoramā ||48||
असिता च सुबाहुश्च सुव्रता सुभुजा तथा । सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू ॥४९॥ ( तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ॥४९॥ )
asitā ca subāhuśca suvratā subhujā tathā |supriyā cātibāhuśca vikhyātau ca hahāhuhū ||49|| ( tumburuśceti catvāraḥ smṛtā gandharvasattamāḥ ||49|| )
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा । अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ॥५०॥
amṛtaṃ brāhmaṇā gāvo gandharvāpsarasastathā |apatyaṃ kapilāyāstu purāṇe parikīrtitam ||50||
इति ते सर्वभूतानां सम्भवः कथितो मया । यथावत्परिसङ्ख्यातो गन्धर्वाप्सरसां तथा ॥५१॥
iti te sarvabhūtānāṃ sambhavaḥ kathito mayā |yathāvatparisaṅkhyāto gandharvāpsarasāṃ tathā ||51||
भुजगानां सुपर्णानां रुद्राणां मरुतां तथा । गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ॥५२॥
bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā |gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām ||52||
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः । श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता ॥५३॥
āyuṣyaścaiva puṇyaśca dhanyaḥ śrutisukhāvahaḥ |śrotavyaścaiva satataṃ śrāvyaścaivānasūyatā ||53||
इमं तु वंशं नियमेन यः पठे; न्महात्मनां ब्राह्मणदेवसंनिधौ । अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम् ॥५४॥ 1.65.56
imaṃ tu vaṃśaṃ niyamena yaḥ paṭhe; nmahātmanāṃ brāhmaṇadevasaṃnidhau |apatyalābhaṃ labhate sa puṣkalaṃ; śriyaṃ yaśaḥ pretya ca śobhanāṃ gatim ||54|| 1.65.56
ॐ श्री परमात्मने नमः