अमावास्यां च पितरः पौर्णमास्यां च देवताः । मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ॥११॥ ( सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ॥११॥ )
PADACHEDA
अमावास्याम् च पितरः पौर्णमास्याम् च देवताः । मद्-मुखेन एव हूयन्ते भुञ्जते च हुतम् हविः ॥११॥ ( सर्व-भक्षः कथम् तेषाम् भविष्यामि मुखम् तु अहम् ॥११॥ )
TRANSLITERATION
amāvāsyām ca pitaraḥ paurṇamāsyām ca devatāḥ . mad-mukhena eva hūyante bhuñjate ca hutam haviḥ ..11.. ( sarva-bhakṣaḥ katham teṣām bhaviṣyāmi mukham tu aham ..11.. )
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च । त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ॥१८॥ ( स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ॥१८॥ )
PADACHEDA
लोकानाम् इह सर्वेषाम् त्वम् कर्ता च अन्तः एव च । त्वम् धारयसि लोकान् त्रीन् क्रियाणाम् च प्रवर्तकः ॥१८॥ ( स तथा कुरु लोकेश न उच्छिद्येरन् क्रियाः यथा ॥१८॥ )
TRANSLITERATION
lokānām iha sarveṣām tvam kartā ca antaḥ eva ca . tvam dhārayasi lokān trīn kriyāṇām ca pravartakaḥ ..18.. ( sa tathā kuru lokeśa na ucchidyeran kriyāḥ yathā ..18.. )
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.