सूत उवाच॥
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् । किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् ॥१॥
śaptastu bhṛguṇā vahniḥ kruddho vākyamathābravīt |kimidaṃ sāhasaṃ brahmankṛtavānasi sāmpratam ||1||
धर्मे प्रयतमानस्य सत्यं च वदतः समम् । पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ॥२॥
dharme prayatamānasya satyaṃ ca vadataḥ samam |pṛṣṭo yadabruvaṃ satyaṃ vyabhicāro'tra ko mama ||2||
पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् । स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ॥३॥
pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno'nyathā vadet |sa pūrvānātmanaḥ sapta kule hanyāttathā parān ||3||
यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते । सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥४॥
yaśca kāryārthatattvajño jānamāno na bhāṣate |so'pi tenaiva pāpena lipyate nātra saṃśayaḥ ||4||
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम । जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ॥५॥
śakto'hamapi śaptuṃ tvāṃ mānyāstu brāhmaṇā mama |jānato'pi ca te vyaktaṃ kathayiṣye nibodha tat ||5||
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु । अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च ॥६॥
yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu |agnihotreṣu satreṣu kriyāsvatha makheṣu ca ||6||
वेदोक्तेन विधानेन मयि यद्धूयते हविः । देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ॥७॥
vedoktena vidhānena mayi yaddhūyate haviḥ |devatāḥ pitaraścaiva tena tṛptā bhavanti vai ||7||
आपो देवगणाः सर्वे आपः पितृगणास्तथा । दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ॥८॥
āpo devagaṇāḥ sarve āpaḥ pitṛgaṇāstathā |darśaśca paurṇamāsaśca devānāṃ pitṛbhiḥ saha ||8||
देवताः पितरस्तस्मात्पितरश्चापि देवताः । एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ॥९॥
devatāḥ pitarastasmātpitaraścāpi devatāḥ |ekībhūtāśca pūjyante pṛthaktvena ca parvasu ||9||
देवताः पितरश्चैव जुह्वते मयि यत्सदा । त्रिदशानां पितृणां च मुखमेवमहं स्मृतः ॥१०॥
devatāḥ pitaraścaiva juhvate mayi yatsadā |tridaśānāṃ pitṛṇāṃ ca mukhamevamahaṃ smṛtaḥ ||10||
अमावास्यां च पितरः पौर्णमास्यां च देवताः । मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ॥११॥ ( सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ॥११ - न॥ )
amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ |manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ ||11|| ( sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tvaham ||11|| )
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः । द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ॥१२॥
cintayitvā tato vahniścakre saṃhāramātmanaḥ |dvijānāmagnihotreṣu yajñasatrakriyāsu ca ||12||
निरोङ्कारवषट्काराः स्वधास्वाहाविवर्जिताः । विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ॥१३॥
niroṅkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ |vināgninā prajāḥ sarvāstata āsansuduḥkhitāḥ ||13||
अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः । अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः ॥१४॥ ( विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ॥१४॥ )
atharṣayaḥ samudvignā devāngatvābruvanvacaḥ |agnināśātkriyābhraṃśādbhrāntā lokāstrayo'naghāḥ ||14|| ( vidhadhvamatra yatkāryaṃ na syātkālātyayo yathā ||14|| )
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु । अग्नेरावेदयञ्शापं क्रियासंहारमेव च ॥१५॥
atharṣayaśca devāśca brahmāṇamupagamya tu |agnerāvedayañśāpaṃ kriyāsaṃhārameva ca ||15||
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे । कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा ॥१६॥ ( हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ॥१६॥ )
bhṛguṇā vai mahābhāga śapto'gniḥ kāraṇāntare |kathaṃ devamukho bhūtvā yajñabhāgāgrabhuktathā ||16|| ( hutabhuksarvalokeṣu sarvabhakṣatvameṣyati ||16|| )
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् । उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ॥१७॥
śrutvā tu tadvacasteṣāmagnimāhūya lokakṛt |uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanamavyayam ||17||
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च । त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ॥१८॥ ( स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ॥१८॥ )
lokānāmiha sarveṣāṃ tvaṃ kartā cānta eva ca |tvaṃ dhārayasi lokāṃstrīnkriyāṇāṃ ca pravartakaḥ ||18|| ( sa tathā kuru lokeśa nocchidyerankriyā yathā ||18|| )
कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः । त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह ॥१९॥
kasmādevaṃ vimūḍhastvamīśvaraḥ sanhutāśanaḥ |tvaṃ pavitraṃ yadā loke sarvabhūtagataśca ha ||19||
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि । उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् ॥२०॥
na tvaṃ sarvaśarīreṇa sarvabhakṣatvameṣyasi |upādāne'rciṣo yāste sarvaṃ dhakṣyanti tāḥ śikhin ||20||
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते । तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ॥२१॥
yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate |tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati ||21||
तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् । स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ॥२२॥ ( देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ॥२२॥ )
tadagne tvaṃ mahattejaḥ svaprabhāvādvinirgatam |svatejasaiva taṃ śāpaṃ kuru satyamṛṣervibho ||22|| ( devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam ||22|| )
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् । जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ॥२३॥
evamastviti taṃ vahniḥ pratyuvāca pitāmaham |jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ ||23||
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् । ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ॥२४॥
devarṣayaśca muditāstato jagmuryathāgatam |ṛṣayaśca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire ||24||
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः । अग्निश्च परमां प्रीतिमवाप हतकल्मषः ॥२५॥
divi devā mumudire bhūtasaṅghāśca laukikāḥ |agniśca paramāṃ prītimavāpa hatakalmaṣaḥ ||25||
एवमेष पुरावृत्त इतिहासोऽग्निशापजः । पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः ॥२६॥1.7.29
evameṣa purāvṛtta itihāso'gniśāpajaḥ |pulomasya vināśaśca cyavanasya ca sambhavaḥ ||26||1.7.29
ॐ श्री परमात्मने नमः