ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः । एकादश सुताः स्थाणोः ख्याताः परममानसाः ॥१॥
brahmaṇo mānasāḥ putrā viditāḥ ṣaṇmaharṣayaḥ |ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ ||1||
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ॥२॥
mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ |ajaikapādahirbudhnyaḥ pinākī ca parantapaḥ ||2||
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः । स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः ॥३॥
dahano'theśvaraścaiva kapālī ca mahādyutiḥ |sthāṇurbhavaśca bhagavānrudrā ekādaśa smṛtāḥ ||3||
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः । षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥४॥
marīciraṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ |ṣaḍete brahmaṇaḥ putrā vīryavanto maharṣayaḥ ||4||
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः । बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥५॥
trayastvaṅgirasaḥ putrā loke sarvatra viśrutāḥ |bṛhaspatirutathyaśca saṃvartaśca dhṛtavratāḥ ||5||
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप । सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥६॥
atrestu bahavaḥ putrāḥ śrūyante manujādhipa |sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ ||6||
राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा । पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषास्तथा ॥७॥
rākṣasāstu pulastyasya vānarāḥ kiṃnarāstathā |pulahasya mṛgāḥ siṃhā vyāghrāḥ kimpuruṣāstathā ||7||
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः । विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥८॥
kratoḥ kratusamāḥ putrāḥ pataṅgasahacāriṇaḥ |viśrutāstriṣu lokeṣu satyavrataparāyaṇāḥ ||8||
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः । ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ॥९॥
dakṣastvajāyatāṅguṣṭhāddakṣiṇādbhagavānṛṣiḥ |brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ ||9||
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः । तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥१०॥
vāmādajāyatāṅguṣṭhādbhāryā tasya mahātmanaḥ |tasyāṃ pañcāśataṃ kanyāḥ sa evājanayanmuniḥ ||10||
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः । पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥११॥
tāḥ sarvāstvanavadyāṅgyaḥ kanyāḥ kamalalocanāḥ |putrikāḥ sthāpayāmāsa naṣṭaputraḥ prajāpatiḥ ||11||
ददौ स दश धर्माय सप्तविंशतिमिन्दवे । दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥१२॥
dadau sa daśa dharmāya saptaviṃśatimindave |divyena vidhinā rājankaśyapāya trayodaśa ||12||
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे । कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥१३॥
nāmato dharmapatnyastāḥ kīrtyamānā nibodha me |kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā tathā ||13||
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश । द्वाराण्येतानि धर्मस्य विहितानि स्वयम्भुवा ॥१४॥
buddhirlajjā matiścaiva patnyo dharmasya tā daśa |dvārāṇyetāni dharmasya vihitāni svayambhuvā ||14||
सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः । कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः ॥१५॥ ( सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ॥१५॥ )
saptaviṃśati somasya patnyo loke pariśrutāḥ |kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ ||15|| ( sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ ||15|| )
पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः । तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ॥१६॥
pitāmaho munirdevastasya putraḥ prajāpatiḥ |tasyāṣṭau vasavaḥ putrāsteṣāṃ vakṣyāmi vistaram ||16||
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ॥१७॥
dharo dhruvaśca somaśca ahaścaivānilo'nalaḥ |pratyūṣaśca prabhāsaśca vasavo'ṣṭāviti smṛtāḥ ||17||
धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा । चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा ॥१८॥
dhūmrāyāśca dharaḥ putro brahmavidyo dhruvastathā |candramāstu manasvinyāḥ śvasāyāḥ śvasanastathā ||18||
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः । प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥१९॥
ratāyāścāpyahaḥ putraḥ śāṇḍilyāśca hutāśanaḥ |pratyūṣaśca prabhāsaśca prabhātāyāḥ sutau smṛtau ||19||
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥२०॥
dharasya putro draviṇo hutahavyavahastathā |dhruvasya putro bhagavānkālo lokaprakālanaḥ ||20||
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते । मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥२१॥
somasya tu suto varcā varcasvī yena jāyate |manoharāyāḥ śiśiraḥ prāṇo'tha ramaṇastathā ||21||
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः । अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः ॥२२॥
ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntastathā muniḥ |agneḥ putraḥ kumārastu śrīmāñśaravaṇālayaḥ ||22||
तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः । कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः ॥२३॥
tasya śākho viśākhaśca naigameśaśca pṛṣṭhajaḥ |kṛttikābhyupapatteśca kārttikeya iti smṛtaḥ ||23||
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः । अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥२४॥
anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ |avijñātagatiścaiva dvau putrāvanilasya tu ||24||
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥२५॥
pratyūṣasya viduḥ putramṛṣiṃ nāmnātha devalam |dvau putrau devalasyāpi kṣamāvantau manīṣiṇau ||25||
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्सर्वमसक्तं विचरत्युत ॥२६॥ ( प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥२६॥ )
bṛhaspatestu bhaginī varastrī brahmacāriṇī |yogasiddhā jagatsarvamasaktaṃ vicaratyuta ||26|| ( prabhāsasya tu bhāryā sā vasūnāmaṣṭamasya ha ||26|| )
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः । कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥२७॥
viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ |kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ ||27||
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः । यो दिव्यानि विमानानि देवतानां चकार ह ॥२८॥
bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ |yo divyāni vimānāni devatānāṃ cakāra ha ||28||
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः । पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ॥२९॥
manuṣyāścopajīvanti yasya śilpaṃ mahātmanaḥ |pūjayanti ca yaṃ nityaṃ viśvakarmāṇamavyayam ||29||
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः । निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥३०॥
stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ |niḥsṛto bhagavāndharmaḥ sarvalokasukhāvahaḥ ||30||
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः । शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥३१॥
trayastasya varāḥ putrāḥ sarvabhūtamanoharāḥ |śamaḥ kāmaśca harṣaśca tejasā lokadhāriṇaḥ ||31||
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना । नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ॥३२॥
kāmasya tu ratirbhāryā śamasya prāptiraṅganā |nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ ||32||
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः । जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥३३॥
marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ |jajñire nṛpaśārdūla lokānāṃ prabhavastu saḥ ||33||
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी । असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ॥३४॥
tvāṣṭrī tu saviturbhāryā vaḍavārūpadhāriṇī |asūyata mahābhāgā sāntarikṣe'śvināvubhau ||34||
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप । तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥३५॥
dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa |teṣāmavarajo viṣṇuryatra lokāḥ pratiṣṭhitāḥ ||35||
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव । अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥३६॥
trayastriṃśata ityete devāsteṣāmahaṃ tava |anvayaṃ sampravakṣyāmi pakṣaiśca kulato gaṇān ||36||
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा । वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥३७॥
rudrāṇāmaparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā |vasūnāṃ bhārgavaṃ vidyādviśvedevāṃstathaiva ca ||37||
वैनतेयस्तु गरुडो बलवानरुणस्तथा । बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥३८॥
vainateyastu garuḍo balavānaruṇastathā |bṛhaspatiśca bhagavānādityeṣveva gaṇyate ||38||
अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् । एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः ॥३९॥ ( यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ॥३९॥ )
aśvibhyāṃ guhyakānviddhi sarvauṣadhyastathā paśūn |eṣa devagaṇo rājankīrtitaste'nupūrvaśaḥ ||39|| ( yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate ||39|| )
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः । भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः ॥४०॥
brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavānbhṛguḥ |bhṛgoḥ putraḥ kavirvidvāñśukraḥ kavisuto grahaḥ ||40||
त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये । स्वयम्भुवा नियुक्तः सन्भुवनं परिधावति ॥४१॥
trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye |svayambhuvā niyuktaḥ sanbhuvanaṃ paridhāvati ||41||
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः । सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ॥४२॥
yogācāryo mahābuddhirdaityānāmabhavadguruḥ |surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ ||42||
तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे । अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥४३॥
tasminniyukte vibhunā yogakṣemāya bhārgave |anyamutpādayāmāsa putraṃ bhṛguraninditam ||43||
च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् । यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥४४॥
cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam |yaḥ sa roṣāccyuto garbhānmāturmokṣāya bhārata ||44||
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः । और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ॥४५॥ ( महातपा महातेजा बाल एव गुणैर्युतः ॥४५॥ )
āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ |aurvastasyāṃ samabhavadūruṃ bhittvā mahāyaśāḥ ||45|| ( mahātapā mahātejā bāla eva guṇairyutaḥ ||45|| )
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् । जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ॥४६॥
ṛcīkastasya putrastu jamadagnistato'bhavat |jamadagnestu catvāra āsanputrā mahātmanaḥ ||46||
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः । सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी ॥४७॥
rāmasteṣāṃ jaghanyo'bhūdajaghanyairguṇairyutaḥ |sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī ||47||
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् । तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः ॥४८॥
aurvasyāsītputraśataṃ jamadagnipurogamam |teṣāṃ putrasahasrāṇi babhūvurbhṛguvistaraḥ ||48||
द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् । लोके धाता विधाता च यौ स्थितौ मनुना सह ॥४९॥
dvau putrau brahmaṇastvanyau yayostiṣṭhati lakṣaṇam |loke dhātā vidhātā ca yau sthitau manunā saha ||49||
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा । तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ॥५०॥
tayoreva svasā devī lakṣmīḥ padmagṛhā śubhā |tasyāstu mānasāḥ putrāsturagā vyomacāriṇaḥ ||50||
वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत । तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ॥५१॥
varuṇasya bhāryā jyeṣṭhā tu śukrāddevī vyajāyata |tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm ||51||
प्रजानामन्नकामानामन्योन्यपरिभक्षणात् । अधर्मस्तत्र सञ्जातः सर्वभूतविनाशनः ॥५२॥
prajānāmannakāmānāmanyonyaparibhakṣaṇāt |adharmastatra sañjātaḥ sarvabhūtavināśanaḥ ||52||
तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः । घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ॥५३॥ ( भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ॥५३॥ )
tasyāpi nirṛtirbhāryā nairṛtā yena rākṣasāḥ |ghorāstasyāstrayaḥ putrāḥ pāpakarmaratāḥ sadā ||53|| ( bhayo mahābhayaścaiva mṛtyurbhūtāntakastathā ||53|| )
काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् । ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ॥५४॥
kākīṃ śyenīṃ ca bhāsīṃ ca dhṛtarāṣṭrīṃ tathā śukīm |tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ ||54||
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत । भासी भासानजनयद्गृध्रांश्चैव जनाधिप ॥५५॥
ulūkānsuṣuve kākī śyenī śyenānvyajāyata |bhāsī bhāsānajanayadgṛdhrāṃścaiva janādhipa ||55||
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः । चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी ॥५६॥
dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāṃśca sarvaśaḥ |cakravākāṃśca bhadraṃ te prajajñe sā tu bhāminī ||56||
शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी । कल्याणगुणसम्पन्ना सर्वलक्षणपूजिता ॥५७॥
śukī vijajñe dharmajña śukāneva manasvinī |kalyāṇaguṇasampannā sarvalakṣaṇapūjitā ||57||
नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसम्भवाः । मृगीं च मृगमन्दां च हरिं भद्रमनामपि ॥५८॥
nava krodhavaśā nārīḥ prajajñe'pyātmasambhavāḥ |mṛgīṃ ca mṛgamandāṃ ca hariṃ bhadramanāmapi ||58||
मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च । सर्वलक्षणसम्पन्नां सुरसां च यशस्विनीम् ॥५९॥
mātaṅgīmatha śārdūlīṃ śvetāṃ surabhimeva ca |sarvalakṣaṇasampannāṃ surasāṃ ca yaśasvinīm ||59||
अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज । ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि ॥६०॥
apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja |ṛkṣāśca mṛgamandāyāḥ sṛmarāścamarā api ||60||
ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम् । ऐरावतः सुतस्तस्या देवनागो महागजः ॥६१॥
tatastvairāvataṃ nāgaṃ jajñe bhadramanā sutam |airāvataḥ sutastasyā devanāgo mahāgajaḥ ||61||
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः । गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ॥६२॥
haryāśca harayo'patyaṃ vānarāśca tarasvinaḥ |golāṅgūlāṃśca bhadraṃ te haryāḥ putrānpracakṣate ||62||
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत । द्वीपिनश्च महाभाग सर्वानेव न संशयः ॥६३॥
prajajñe tvatha śārdūlī siṃhānvyāghrāṃśca bhārata |dvīpinaśca mahābhāga sarvāneva na saṃśayaḥ ||63||
मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप । दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् ॥६४॥
mātaṅgyāstvatha mātaṅgā apatyāni narādhipa |diśāgajaṃ tu śvetākhyaṃ śvetājanayadāśugam ||64||
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत । रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् ॥६५॥ ( रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ॥६५॥ )
tathā duhitarau rājansurabhirvai vyajāyata |rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm ||65|| ( rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ ||65|| )
सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान् । सप्त पिण्डफलान्वृक्षाननलापि व्यजायत ॥६६॥ ( अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता ॥६६॥ )
surasājanayannāgānrājankadrūśca pannagān |sapta piṇḍaphalānvṛkṣānanalāpi vyajāyata ||66|| ( analāyāḥ śukī putrī kadrvāstu surasā sutā ||66|| )
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ । सम्पातिं जनयामास तथैव च जटायुषम् ॥६७॥ ( द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ॥६७॥ )
aruṇasya bhāryā śyenī tu vīryavantau mahābalau |sampātiṃ janayāmāsa tathaiva ca jaṭāyuṣam ||67|| ( dvau putrau vinatāyāstu vikhyātau garuḍāruṇau ||67|| )
इत्येष सर्वभूतानां महतां मनुजाधिप । प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ॥६८॥
ityeṣa sarvabhūtānāṃ mahatāṃ manujādhipa |prabhavaḥ kīrtitaḥ samyaṅmayā matimatāṃ vara ||68||
यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः । सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति ॥६९॥ 1.66.72
yaṃ śrutvā puruṣaḥ samyakpūto bhavati pāpmanaḥ |sarvajñatāṃ ca labhate gatimagryāṃ ca vindati ||69|| 1.66.72
ॐ श्री परमात्मने नमः