Mahabharatam

Adi Parva

Adhyaya - 61

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
जनमेजय उवाच॥
देवानां दानवानां च यक्षाणामथ रक्षसाम् । अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् ॥१॥
devānāṃ dānavānāṃ ca yakṣāṇāmatha rakṣasām |anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavannaham ||1||

Adhyaya : 2226

Shloka :   1

श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् । जन्म कर्म च भूतानामेतेषामनुपूर्वशः ॥२॥
śrotumicchāmi tattvena mānuṣeṣu mahātmanām |janma karma ca bhūtānāmeteṣāmanupūrvaśaḥ ||2||

Adhyaya : 2227

Shloka :   2

वैशम्पायन उवाच॥
मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः । प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ॥३॥
mānuṣeṣu manuṣyendra sambhūtā ye divaukasaḥ |prathamaṃ dānavāṃścaiva tāṃste vakṣyāmi sarvaśaḥ ||3||

Adhyaya : 2228

Shloka :   3

विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः । जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः ॥४॥
vipracittiriti khyāto ya āsīddānavarṣabhaḥ |jarāsandha iti khyātaḥ sa āsīnmanujarṣabhaḥ ||4||

Adhyaya : 2229

Shloka :   4

दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः । स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ॥५॥
diteḥ putrastu yo rājanhiraṇyakaśipuḥ smṛtaḥ |sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ ||5||

Adhyaya : 2230

Shloka :   5

संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः । स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः ॥६॥
saṃhrāda iti vikhyātaḥ prahrādasyānujastu yaḥ |sa śalya iti vikhyāto jajñe bāhlīkapuṅgavaḥ ||6||

Adhyaya : 2231

Shloka :   6

अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः । धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः ॥७॥
anuhrādastu tejasvī yo'bhūtkhyāto jaghanyajaḥ |dhṛṣṭaketuriti khyātaḥ sa āsīnmanujeśvaraḥ ||7||

Adhyaya : 2232

Shloka :   7

यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः । द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥८॥
yastu rājañśibirnāma daiteyaḥ parikīrtitaḥ |druma ityabhivikhyātaḥ sa āsīdbhuvi pārthivaḥ ||8||

Adhyaya : 2233

Shloka :   8

बाष्कलो नाम यस्तेषामासीदसुरसत्तमः । भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः ॥९॥
bāṣkalo nāma yasteṣāmāsīdasurasattamaḥ |bhagadatta iti khyātaḥ sa āsīnmanujeśvaraḥ ||9||

Adhyaya : 2234

Shloka :   9

अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् । तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ॥१०॥
ayaḥśirā aśvaśirā ayaḥśaṅkuśca vīryavān |tathā gaganamūrdhā ca vegavāṃścātra pañcamaḥ ||10||

Adhyaya : 2235

Shloka :   10

पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः । केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ॥११॥
pañcaite jajñire rājanvīryavanto mahāsurāḥ |kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ ||11||

Adhyaya : 2236

Shloka :   11

केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् । अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्न्नृपः ॥१२॥
ketumāniti vikhyāto yastato'nyaḥ pratāpavān |amitaujā iti khyātaḥ pṛthivyāṃ so'bhavannnṛpaḥ ||12||

Adhyaya : 2237

Shloka :   12

स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः । उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ॥१३॥
svarbhānuriti vikhyātaḥ śrīmānyastu mahāsuraḥ |ugrasena iti khyāta ugrakarmā narādhipaḥ ||13||

Adhyaya : 2238

Shloka :   13

यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः । अशोको नाम राजासीन्महावीर्यपराक्रमः ॥१४॥
yastvaśva iti vikhyātaḥ śrīmānāsīnmahāsuraḥ |aśoko nāma rājāsīnmahāvīryaparākramaḥ ||14||

Adhyaya : 2239

Shloka :   14

तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः । दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ॥१५॥
tasmādavarajo yastu rājannaśvapatiḥ smṛtaḥ |daiteyaḥ so'bhavadrājā hārdikyo manujarṣabhaḥ ||15||

Adhyaya : 2240

Shloka :   15

वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः । दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥१६॥
vṛṣaparveti vikhyātaḥ śrīmānyastu mahāsuraḥ |dīrghaprajña iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ ||16||

Adhyaya : 2241

Shloka :   16

अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः । स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः ॥१७॥
ajakastvanujo rājanya āsīdvṛṣaparvaṇaḥ |sa malla iti vikhyātaḥ pṛthivyāmabhavannṛpaḥ ||17||

Adhyaya : 2242

Shloka :   17

अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः । रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥१८॥
aśvagrīva iti khyātaḥ sattvavānyo mahāsuraḥ |rocamāna iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ ||18||

Adhyaya : 2243

Shloka :   18

सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः । बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः ॥१९॥
sūkṣmastu matimānrājankīrtimānyaḥ prakīrtitaḥ |bṛhanta iti vikhyātaḥ kṣitāvāsītsa pārthivaḥ ||19||

Adhyaya : 2244

Shloka :   19

तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः । सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः ॥२०॥
tuhuṇḍa iti vikhyāto ya āsīdasurottamaḥ |senābinduriti khyātaḥ sa babhūva narādhipaḥ ||20||

Adhyaya : 2245

Shloka :   20

इसृपा नाम यस्तेषामसुराणां बलाधिकः । पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः ॥२१॥
isṛpā nāma yasteṣāmasurāṇāṃ balādhikaḥ |pāpajinnāma rājāsīdbhuvi vikhyātavikramaḥ ||21||

Adhyaya : 2246

Shloka :   21

एकचक्र इति ख्यात आसीद्यस्तु महासुरः । प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ ॥२२॥
ekacakra iti khyāta āsīdyastu mahāsuraḥ |prativindhya iti khyāto babhūva prathitaḥ kṣitau ||22||

Adhyaya : 2247

Shloka :   22

विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः । चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः ॥२३॥
virūpākṣastu daiteyaścitrayodhī mahāsuraḥ |citravarmeti vikhyātaḥ kṣitāvāsītsa pārthivaḥ ||23||

Adhyaya : 2248

Shloka :   23

हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः । सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः ॥२४॥
harastvariharo vīra āsīdyo dānavottamaḥ |suvāsturiti vikhyātaḥ sa jajñe manujarṣabhaḥ ||24||

Adhyaya : 2249

Shloka :   24

अहरस्तु महातेजाः शत्रुपक्षक्षयङ्करः । बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ ॥२५॥
aharastu mahātejāḥ śatrupakṣakṣayaṅkaraḥ |bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau ||25||

Adhyaya : 2250

Shloka :   25

निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः । मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ॥२६॥
nicandraścandravaktraśca ya āsīdasurottamaḥ |muñjakeśa iti khyātaḥ śrīmānāsītsa pārthivaḥ ||26||

Adhyaya : 2251

Shloka :   26

निकुम्भस्त्वजितः सङ्ख्ये महामतिरजायत । भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः ॥२७॥
nikumbhastvajitaḥ saṅkhye mahāmatirajāyata |bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ ||27||

Adhyaya : 2252

Shloka :   27

शरभो नाम यस्तेषां दैतेयानां महासुरः । पौरवो नाम राजर्षिः स बभूव नरेष्विह ॥२८॥
śarabho nāma yasteṣāṃ daiteyānāṃ mahāsuraḥ |pauravo nāma rājarṣiḥ sa babhūva nareṣviha ||28||

Adhyaya : 2253

Shloka :   28

द्वितीयः शलभस्तेषामसुराणां बभूव यः । प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः ॥२९॥
dvitīyaḥ śalabhasteṣāmasurāṇāṃ babhūva yaḥ |prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ ||29||

Adhyaya : 2254

Shloka :   29

चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः । ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ॥३०॥
candrastu ditijaśreṣṭho loke tārādhipopamaḥ |ṛṣiko nāma rājarṣirbabhūva nṛpasattamaḥ ||30||

Adhyaya : 2255

Shloka :   30

मृतपा इति विख्यातो य आसीदसुरोत्तमः । पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ॥३१॥
mṛtapā iti vikhyāto ya āsīdasurottamaḥ |paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama ||31||

Adhyaya : 2256

Shloka :   31

गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः । द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥३२॥
gaviṣṭhastu mahātejā yaḥ prakhyāto mahāsuraḥ |drumasena iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ ||32||

Adhyaya : 2257

Shloka :   32

मयूर इति विख्यातः श्रीमान्यस्तु महासुरः । स विश्व इति विख्यातो बभूव पृथिवीपतिः ॥३३॥
mayūra iti vikhyātaḥ śrīmānyastu mahāsuraḥ |sa viśva iti vikhyāto babhūva pṛthivīpatiḥ ||33||

Adhyaya : 2258

Shloka :   33

सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः । कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥३४॥
suparṇa iti vikhyātastasmādavarajastu yaḥ |kālakīrtiriti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ ||34||

Adhyaya : 2259

Shloka :   34

चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः । शुनको नाम राजर्षिः स बभूव नराधिपः ॥३५॥
candrahanteti yasteṣāṃ kīrtitaḥ pravaro'suraḥ |śunako nāma rājarṣiḥ sa babhūva narādhipaḥ ||35||

Adhyaya : 2260

Shloka :   35

विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः । जानकिर्नाम राजर्षिः स बभूव नराधिपः ॥३६॥
vināśanastu candrasya ya ākhyāto mahāsuraḥ |jānakirnāma rājarṣiḥ sa babhūva narādhipaḥ ||36||

Adhyaya : 2261

Shloka :   36

दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः । काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः ॥३७॥
dīrghajihvastu kauravya ya ukto dānavarṣabhaḥ |kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ ||37||

Adhyaya : 2262

Shloka :   37

ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् । क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः ॥३८॥
grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam |krātha ityabhivikhyātaḥ so'bhavanmanujādhipaḥ ||38||

Adhyaya : 2263

Shloka :   38

अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः । विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः ॥३९॥
anāyuṣastu putrāṇāṃ caturṇāṃ pravaro'suraḥ |vikṣaro nāma tejasvī vasumitro'bhavannṛpaḥ ||39||

Adhyaya : 2264

Shloka :   39

द्वितीयो विक्षराद्यस्तु नराधिप महासुरः । पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः ॥४०॥
dvitīyo vikṣarādyastu narādhipa mahāsuraḥ |pāṃsurāṣṭrādhipa iti viśrutaḥ so'bhavannṛpaḥ ||40||

Adhyaya : 2265

Shloka :   40

बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः । पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः ॥४१॥
balavīra iti khyāto yastvāsīdasurottamaḥ |pauṇḍramatsyaka ityeva sa babhūva narādhipaḥ ||41||

Adhyaya : 2266

Shloka :   41

वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः । मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥४२॥
vṛtra ityabhivikhyāto yastu rājanmahāsuraḥ |maṇimānnāma rājarṣiḥ sa babhūva narādhipaḥ ||42||

Adhyaya : 2267

Shloka :   42

क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः । दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥४३॥
krodhahanteti yastasya babhūvāvarajo'suraḥ |daṇḍa ityabhivikhyātaḥ sa āsīnnṛpatiḥ kṣitau ||43||

Adhyaya : 2268

Shloka :   43

क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः । दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ॥४४॥
krodhavardhana ityeva yastvanyaḥ parikīrtitaḥ |daṇḍadhāra iti khyātaḥ so'bhavanmanujeśvaraḥ ||44||

Adhyaya : 2269

Shloka :   44

कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः । जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥४५॥
kālakāyāstu ye putrāsteṣāmaṣṭau narādhipāḥ |jajñire rājaśārdūla śārdūlasamavikramāḥ ||45||

Adhyaya : 2270

Shloka :   45

मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः । अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥४६॥
magadheṣu jayatsenaḥ śrīmānāsītsa pārthivaḥ |aṣṭānāṃ pravarasteṣāṃ kāleyānāṃ mahāsuraḥ ||46||

Adhyaya : 2271

Shloka :   46

द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः । अपराजित इत्येव स बभूव नराधिपः ॥४७॥
dvitīyastu tatasteṣāṃ śrīmānharihayopamaḥ |aparājita ityeva sa babhūva narādhipaḥ ||47||

Adhyaya : 2272

Shloka :   47

तृतीयस्तु महाराज महाबाहुर्महासुरः । निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥४८॥
tṛtīyastu mahārāja mahābāhurmahāsuraḥ |niṣādādhipatirjajñe bhuvi bhīmaparākramaḥ ||48||

Adhyaya : 2273

Shloka :   48

तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः । श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ॥४९॥
teṣāmanyatamo yastu caturthaḥ parikīrtitaḥ |śreṇimāniti vikhyātaḥ kṣitau rājarṣisattamaḥ ||49||

Adhyaya : 2274

Shloka :   49

पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः । महौजा इति विख्यातो बभूवेह परन्तपः ॥५०॥1.67.52
pañcamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ |mahaujā iti vikhyāto babhūveha parantapaḥ ||50||1.67.52

Adhyaya : 2275

Shloka :   50

षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः । अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ॥५१॥
ṣaṣṭhastu matimānyo vai teṣāmāsīnmahāsuraḥ |abhīruriti vikhyātaḥ kṣitau rājarṣisattamaḥ ||51||

Adhyaya : 2276

Shloka :   51

समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात् । विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ॥५२॥
samudrasenaśca nṛpasteṣāmevābhavadgaṇāt |viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit ||52||

Adhyaya : 2277

Shloka :   52

बृहन्नामाष्टमस्तेषां कालेयानां परन्तपः । बभूव राजन्धर्मात्मा सर्वभूतहिते रतः ॥५३॥
bṛhannāmāṣṭamasteṣāṃ kāleyānāṃ parantapaḥ |babhūva rājandharmātmā sarvabhūtahite rataḥ ||53||

Adhyaya : 2278

Shloka :   53

गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः । ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः ॥५४॥
gaṇaḥ krodhavaśo nāma yaste rājanprakīrtitaḥ |tataḥ sañjajñire vīrāḥ kṣitāviha narādhipāḥ ||54||

Adhyaya : 2279

Shloka :   54

नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा । सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ॥५५॥
nandikaḥ karṇaveṣṭaśca siddhārthaḥ kīṭakastathā |suvīraśca subāhuśca mahāvīro'tha bāhlikaḥ ||55||

Adhyaya : 2280

Shloka :   55

क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः । वीरधामा च कौरव्य भूमिपालश्च नामतः ॥५६॥
krodho vicityaḥ surasaḥ śrīmānnīlaśca bhūmipaḥ |vīradhāmā ca kauravya bhūmipālaśca nāmataḥ ||56||

Adhyaya : 2281

Shloka :   56

दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः । रुक्मी च नृपशार्दूलो राजा च जनमेजयः ॥५७॥
dantavaktraśca nāmāsīddurjayaścaiva nāmataḥ |rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ ||57||

Adhyaya : 2282

Shloka :   57

आषाढो वायुवेगश्च भूरितेजास्तथैव च । एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ॥५८॥
āṣāḍho vāyuvegaśca bhūritejāstathaiva ca |ekalavyaḥ sumitraśca vāṭadhāno'tha gomukhaḥ ||58||

Adhyaya : 2283

Shloka :   58

कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च । श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च ॥५९॥
kārūṣakāśca rājānaḥ kṣemadhūrtistathaiva ca |śrutāyuruddhavaścaiva bṛhatsenastathaiva ca ||59||

Adhyaya : 2284

Shloka :   59

क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः । मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥६०॥
kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ |matimāṃśca manuṣyendra īśvaraśceti viśrutaḥ ||60||

Adhyaya : 2285

Shloka :   60

गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ । जातः पुरा महाराज महाकीर्तिर्महाबलः ॥६१॥
gaṇātkrodhavaśādevaṃ rājapūgo'bhavatkṣitau |jātaḥ purā mahārāja mahākīrtirmahābalaḥ ||61||

Adhyaya : 2286

Shloka :   61

यस्त्वासीद्देवको नाम देवराजसमद्युतिः । स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥६२॥
yastvāsīddevako nāma devarājasamadyutiḥ |sa gandharvapatirmukhyaḥ kṣitau jajñe narādhipaḥ ||62||

Adhyaya : 2287

Shloka :   62

बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत । अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥६३॥
bṛhaspaterbṛhatkīrterdevarṣerviddhi bhārata |aṃśāddroṇaṃ samutpannaṃ bhāradvājamayonijam ||63||

Adhyaya : 2288

Shloka :   63

धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः । बृहत्कीर्तिर्महातेजाः सञ्जज्ञे मनुजेष्विह ॥६४॥
dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ |bṛhatkīrtirmahātejāḥ sañjajñe manujeṣviha ||64||

Adhyaya : 2289

Shloka :   64

धनुर्वेदे च वेदे च यं तं वेदविदो विदुः । वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥६५॥
dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ |variṣṭhamindrakarmāṇaṃ droṇaṃ svakulavardhanam ||65||

Adhyaya : 2290

Shloka :   65

महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत । एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः ॥६६॥
mahādevāntakābhyāṃ ca kāmātkrodhācca bhārata |ekatvamupapannānāṃ jajñe śūraḥ parantapaḥ ||66||

Adhyaya : 2291

Shloka :   66

अश्वत्थामा महावीर्यः शत्रुपक्षक्षयङ्करः । वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ॥६७॥
aśvatthāmā mahāvīryaḥ śatrupakṣakṣayaṅkaraḥ |vīraḥ kamalapatrākṣaḥ kṣitāvāsīnnarādhipa ||67||

Adhyaya : 2292

Shloka :   67

जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः । वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ॥६८॥
jajñire vasavastvaṣṭau gaṅgāyāṃ śantanoḥ sutāḥ |vasiṣṭhasya ca śāpena niyogādvāsavasya ca ||68||

Adhyaya : 2293

Shloka :   68

तेषामवरजो भीष्मः कुरूणामभयङ्करः । मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः ॥६९॥
teṣāmavarajo bhīṣmaḥ kurūṇāmabhayaṅkaraḥ |matimānvedavidvāgmī śatrupakṣakṣayaṅkaraḥ ||69||

Adhyaya : 2294

Shloka :   69

जामदग्न्येन रामेण यः स सर्वविदां वरः । अयुध्यत महातेजा भार्गवेण महात्मना ॥७०॥
jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ |ayudhyata mahātejā bhārgaveṇa mahātmanā ||70||

Adhyaya : 2295

Shloka :   70

यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ । रुद्राणां तं गणाद्विद्धि सम्भूतमतिपौरुषम् ॥७१॥
yastu rājankṛpo nāma brahmarṣirabhavatkṣitau |rudrāṇāṃ taṃ gaṇādviddhi sambhūtamatipauruṣam ||71||

Adhyaya : 2296

Shloka :   71

शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः । द्वापरं विद्धि तं राजन्सम्भूतमरिमर्दनम् ॥७२॥
śakunirnāma yastvāsīdrājā loke mahārathaḥ |dvāparaṃ viddhi taṃ rājansambhūtamarimardanam ||72||

Adhyaya : 2297

Shloka :   72

सात्यकिः सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः । पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥७३॥
sātyakiḥ satyasandhastu yo'sau vṛṣṇikulodvahaḥ |pakṣātsa jajñe marutāṃ devānāmarimardanaḥ ||73||

Adhyaya : 2298

Shloka :   73

द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् । मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ॥७४॥
drupadaścāpi rājarṣistata evābhavadgaṇāt |mānuṣe nṛpa loke'sminsarvaśastrabhṛtāṃ varaḥ ||74||

Adhyaya : 2299

Shloka :   74

ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् । जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् ॥७५॥1.67.81
tataśca kṛtavarmāṇaṃ viddhi rājañjanādhipam |jātamapratikarmāṇaṃ kṣatriyarṣabhasattamam ||75||1.67.81

Adhyaya : 2300

Shloka :   75

मरुतां तु गणाद्विद्धि सञ्जातमरिमर्दनम् । विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् ॥७६॥
marutāṃ tu gaṇādviddhi sañjātamarimardanam |virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam ||76||

Adhyaya : 2301

Shloka :   76

अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः । स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥७७॥
ariṣṭāyāstu yaḥ putro haṃsa ityabhiviśrutaḥ |sa gandharvapatirjajñe kuruvaṃśavivardhanaḥ ||77||

Adhyaya : 2302

Shloka :   77

धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि । दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः ॥७८॥ ( मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ॥७८॥ )
dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanādapi |dīrghabāhurmahātejāḥ prajñācakṣurnarādhipaḥ ||78|| ( māturdoṣādṛṣeḥ kopādandha eva vyajāyata ||78|| )

Adhyaya : 2303

Shloka :   78

अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् । विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् ॥७९॥
atrestu sumahābhāgaṃ putraṃ putravatāṃ varam |viduraṃ viddhi loke'smiñjātaṃ buddhimatāṃ varam ||79||

Adhyaya : 2304

Shloka :   79

कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः । दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥८०॥1.67.87
kaleraṃśāttu sañjajñe bhuvi duryodhano nṛpaḥ |durbuddhirdurmatiścaiva kurūṇāmayaśaskaraḥ ||80||1.67.87

Adhyaya : 2305

Shloka :   80

जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः । यः सर्वां घातयामास पृथिवीं पुरुषाधमः ॥८१॥ ( येन वैरं समुद्दीप्तं भूतान्तकरणं महत् ॥८१॥ )
jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ |yaḥ sarvāṃ ghātayāmāsa pṛthivīṃ puruṣādhamaḥ ||81|| ( yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat ||81|| )

Adhyaya : 2306

Shloka :   81

पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह । शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ॥८२॥
paulastyā bhrātaraḥ sarve jajñire manujeṣviha |śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām ||82||

Adhyaya : 2307

Shloka :   82

दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः । दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ॥८३॥
durmukho duḥsahaścaiva ye cānye nānuśabditāḥ |duryodhanasahāyāste paulastyā bharatarṣabha ||83||

Adhyaya : 2308

Shloka :   83

धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् । भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ॥८४॥
dharmasyāṃśaṃ tu rājānaṃ viddhi rājanyudhiṣṭhiram |bhīmasenaṃ tu vātasya devarājasya cārjunam ||84||

Adhyaya : 2309

Shloka :   84

अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि । नकुलः सहदेवश्च सर्वलोकमनोहरौ ॥८५॥
aśvinostu tathaivāṃśau rūpeṇāpratimau bhuvi |nakulaḥ sahadevaśca sarvalokamanoharau ||85||

Adhyaya : 2310

Shloka :   85

यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् । अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ॥८६॥
yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān |abhimanyurbṛhatkīrtirarjunasya suto'bhavat ||86||

Adhyaya : 2311

Shloka :   86

अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् । शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् ॥८७॥
agneraṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham |śikhaṇḍinamatho rājanstrīpuṃsaṃ viddhi rākṣasam ||87||

Adhyaya : 2312

Shloka :   87

द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ । विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ ॥८८॥
draupadeyāśca ye pañca babhūvurbharatarṣabha |viśvedevagaṇānrājaṃstānviddhi bharatarṣabha ||88||

Adhyaya : 2313

Shloka :   88

आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः । दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् ॥८९॥
āmuktakavacaḥ karṇo yastu jajñe mahārathaḥ |divākarasya taṃ viddhi devasyāṃśamanuttamam ||89||

Adhyaya : 2314

Shloka :   89

यस्तु नारायणो नाम देवदेवः सनातनः । तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ॥९०॥
yastu nārāyaṇo nāma devadevaḥ sanātanaḥ |tasyāṃśo mānuṣeṣvāsīdvāsudevaḥ pratāpavān ||90||

Adhyaya : 2315

Shloka :   90

शेषस्यांशस्तु नागस्य बलदेवो महाबलः । सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ॥९१॥
śeṣasyāṃśastu nāgasya baladevo mahābalaḥ |sanatkumāraṃ pradyumnaṃ viddhi rājanmahaujasam ||91||

Adhyaya : 2316

Shloka :   91

एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम् । जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥९२॥
evamanye manuṣyendra bahavoṃ'śā divaukasām |jajñire vasudevasya kule kulavivardhanāḥ ||92||

Adhyaya : 2317

Shloka :   92

गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः । तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च ॥९३॥
gaṇastvapsarasāṃ yo vai mayā rājanprakīrtitaḥ |tasya bhāgaḥ kṣitau jajñe niyogādvāsavasya ca ||93||

Adhyaya : 2318

Shloka :   93

तानि षोडश देवीनां सहस्राणि नराधिप । बभूवुर्मानुषे लोके नारायणपरिग्रहः ॥९४॥
tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa |babhūvurmānuṣe loke nārāyaṇaparigrahaḥ ||94||

Adhyaya : 2319

Shloka :   94

श्रियस्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले । द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ॥९५॥
śriyastu bhāgaḥ sañjajñe ratyarthaṃ pṛthivītale |drupadasya kule kanyā vedimadhyādaninditā ||95||

Adhyaya : 2320

Shloka :   95

नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी । पद्मायताक्षी सुश्रोणी असितायतमूर्धजा ॥९६॥
nātihrasvā na mahatī nīlotpalasugandhinī |padmāyatākṣī suśroṇī asitāyatamūrdhajā ||96||

Adhyaya : 2321

Shloka :   96

सर्वलक्षणसम्पन्ना वैडूर्यमणिसंनिभा । पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ॥९७॥
sarvalakṣaṇasampannā vaiḍūryamaṇisaṃnibhā |pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ ||97||

Adhyaya : 2322

Shloka :   97

सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते । कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ॥९८॥
siddhirdhṛtiśca ye devyau pañcānāṃ mātarau tu te |kuntī mādrī ca jajñāte matistu subalātmajā ||98||

Adhyaya : 2323

Shloka :   98

इति देवासुराणां ते गन्धर्वाप्सरसां तथा । अंशावतरणं राजन्राक्षसानां च कीर्तितम् ॥९९॥
iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā |aṃśāvataraṇaṃ rājanrākṣasānāṃ ca kīrtitam ||99||

Adhyaya : 2324

Shloka :   99

ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः । महात्मानो यदूनां च ये जाता विपुले कुले ॥१००॥1.67.162
ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ |mahātmāno yadūnāṃ ca ye jātā vipule kule ||100||1.67.162

Adhyaya : 2325

Shloka :   100

धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् । इदमंशावतरणं श्रोतव्यमनसूयता ॥१०१॥
dhanyaṃ yaśasyaṃ putrīyamāyuṣyaṃ vijayāvaham |idamaṃśāvataraṇaṃ śrotavyamanasūyatā ||101||

Adhyaya : 2326

Shloka :   101

अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् । प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ॥१०२॥1.67.164
aṃśāvataraṇaṃ śrutvā devagandharvarakṣasām |prabhavāpyayavitprājño na kṛcchreṣvavasīdati ||102||1.67.164

Adhyaya : 2327

Shloka :   102

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In