| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
देवानां दानवानां च यक्षाणामथ रक्षसाम् । अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् ॥१॥
devānāṃ dānavānāṃ ca yakṣāṇāmatha rakṣasām . anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavannaham ..1..
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् । जन्म कर्म च भूतानामेतेषामनुपूर्वशः ॥२॥
śrotumicchāmi tattvena mānuṣeṣu mahātmanām . janma karma ca bhūtānāmeteṣāmanupūrvaśaḥ ..2..
वैशम्पायन उवाच॥
मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः । प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ॥३॥
mānuṣeṣu manuṣyendra sambhūtā ye divaukasaḥ . prathamaṃ dānavāṃścaiva tāṃste vakṣyāmi sarvaśaḥ ..3..
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः । जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः ॥४॥
vipracittiriti khyāto ya āsīddānavarṣabhaḥ . jarāsandha iti khyātaḥ sa āsīnmanujarṣabhaḥ ..4..
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः । स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ॥५॥
diteḥ putrastu yo rājanhiraṇyakaśipuḥ smṛtaḥ . sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ ..5..
संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः । स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः ॥६॥
saṃhrāda iti vikhyātaḥ prahrādasyānujastu yaḥ . sa śalya iti vikhyāto jajñe bāhlīkapuṅgavaḥ ..6..
अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः । धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः ॥७॥
anuhrādastu tejasvī yo'bhūtkhyāto jaghanyajaḥ . dhṛṣṭaketuriti khyātaḥ sa āsīnmanujeśvaraḥ ..7..
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः । द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥८॥
yastu rājañśibirnāma daiteyaḥ parikīrtitaḥ . druma ityabhivikhyātaḥ sa āsīdbhuvi pārthivaḥ ..8..
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः । भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः ॥९॥
bāṣkalo nāma yasteṣāmāsīdasurasattamaḥ . bhagadatta iti khyātaḥ sa āsīnmanujeśvaraḥ ..9..
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् । तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ॥१०॥
ayaḥśirā aśvaśirā ayaḥśaṅkuśca vīryavān . tathā gaganamūrdhā ca vegavāṃścātra pañcamaḥ ..10..
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः । केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ॥११॥
pañcaite jajñire rājanvīryavanto mahāsurāḥ . kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ ..11..
केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् । अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्न्नृपः ॥१२॥
ketumāniti vikhyāto yastato'nyaḥ pratāpavān . amitaujā iti khyātaḥ pṛthivyāṃ so'bhavannnṛpaḥ ..12..
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः । उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ॥१३॥
svarbhānuriti vikhyātaḥ śrīmānyastu mahāsuraḥ . ugrasena iti khyāta ugrakarmā narādhipaḥ ..13..
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः । अशोको नाम राजासीन्महावीर्यपराक्रमः ॥१४॥
yastvaśva iti vikhyātaḥ śrīmānāsīnmahāsuraḥ . aśoko nāma rājāsīnmahāvīryaparākramaḥ ..14..
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः । दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ॥१५॥
tasmādavarajo yastu rājannaśvapatiḥ smṛtaḥ . daiteyaḥ so'bhavadrājā hārdikyo manujarṣabhaḥ ..15..
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः । दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥१६॥
vṛṣaparveti vikhyātaḥ śrīmānyastu mahāsuraḥ . dīrghaprajña iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ ..16..
अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः । स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः ॥१७॥
ajakastvanujo rājanya āsīdvṛṣaparvaṇaḥ . sa malla iti vikhyātaḥ pṛthivyāmabhavannṛpaḥ ..17..
अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः । रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥१८॥
aśvagrīva iti khyātaḥ sattvavānyo mahāsuraḥ . rocamāna iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ ..18..
सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः । बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः ॥१९॥
sūkṣmastu matimānrājankīrtimānyaḥ prakīrtitaḥ . bṛhanta iti vikhyātaḥ kṣitāvāsītsa pārthivaḥ ..19..
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः । सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः ॥२०॥
tuhuṇḍa iti vikhyāto ya āsīdasurottamaḥ . senābinduriti khyātaḥ sa babhūva narādhipaḥ ..20..
इसृपा नाम यस्तेषामसुराणां बलाधिकः । पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः ॥२१॥
isṛpā nāma yasteṣāmasurāṇāṃ balādhikaḥ . pāpajinnāma rājāsīdbhuvi vikhyātavikramaḥ ..21..
एकचक्र इति ख्यात आसीद्यस्तु महासुरः । प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ ॥२२॥
ekacakra iti khyāta āsīdyastu mahāsuraḥ . prativindhya iti khyāto babhūva prathitaḥ kṣitau ..22..
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः । चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः ॥२३॥
virūpākṣastu daiteyaścitrayodhī mahāsuraḥ . citravarmeti vikhyātaḥ kṣitāvāsītsa pārthivaḥ ..23..
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः । सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः ॥२४॥
harastvariharo vīra āsīdyo dānavottamaḥ . suvāsturiti vikhyātaḥ sa jajñe manujarṣabhaḥ ..24..
अहरस्तु महातेजाः शत्रुपक्षक्षयङ्करः । बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ ॥२५॥
aharastu mahātejāḥ śatrupakṣakṣayaṅkaraḥ . bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau ..25..
निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः । मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ॥२६॥
nicandraścandravaktraśca ya āsīdasurottamaḥ . muñjakeśa iti khyātaḥ śrīmānāsītsa pārthivaḥ ..26..
निकुम्भस्त्वजितः सङ्ख्ये महामतिरजायत । भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः ॥२७॥
nikumbhastvajitaḥ saṅkhye mahāmatirajāyata . bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ ..27..
शरभो नाम यस्तेषां दैतेयानां महासुरः । पौरवो नाम राजर्षिः स बभूव नरेष्विह ॥२८॥
śarabho nāma yasteṣāṃ daiteyānāṃ mahāsuraḥ . pauravo nāma rājarṣiḥ sa babhūva nareṣviha ..28..
द्वितीयः शलभस्तेषामसुराणां बभूव यः । प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः ॥२९॥
dvitīyaḥ śalabhasteṣāmasurāṇāṃ babhūva yaḥ . prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ ..29..
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः । ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ॥३०॥
candrastu ditijaśreṣṭho loke tārādhipopamaḥ . ṛṣiko nāma rājarṣirbabhūva nṛpasattamaḥ ..30..
मृतपा इति विख्यातो य आसीदसुरोत्तमः । पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ॥३१॥
mṛtapā iti vikhyāto ya āsīdasurottamaḥ . paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama ..31..
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः । द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥३२॥
gaviṣṭhastu mahātejā yaḥ prakhyāto mahāsuraḥ . drumasena iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ ..32..
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः । स विश्व इति विख्यातो बभूव पृथिवीपतिः ॥३३॥
mayūra iti vikhyātaḥ śrīmānyastu mahāsuraḥ . sa viśva iti vikhyāto babhūva pṛthivīpatiḥ ..33..
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः । कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥३४॥
suparṇa iti vikhyātastasmādavarajastu yaḥ . kālakīrtiriti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ ..34..
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः । शुनको नाम राजर्षिः स बभूव नराधिपः ॥३५॥
candrahanteti yasteṣāṃ kīrtitaḥ pravaro'suraḥ . śunako nāma rājarṣiḥ sa babhūva narādhipaḥ ..35..
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः । जानकिर्नाम राजर्षिः स बभूव नराधिपः ॥३६॥
vināśanastu candrasya ya ākhyāto mahāsuraḥ . jānakirnāma rājarṣiḥ sa babhūva narādhipaḥ ..36..
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः । काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः ॥३७॥
dīrghajihvastu kauravya ya ukto dānavarṣabhaḥ . kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ ..37..
ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् । क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः ॥३८॥
grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam . krātha ityabhivikhyātaḥ so'bhavanmanujādhipaḥ ..38..
अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः । विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः ॥३९॥
anāyuṣastu putrāṇāṃ caturṇāṃ pravaro'suraḥ . vikṣaro nāma tejasvī vasumitro'bhavannṛpaḥ ..39..
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः । पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः ॥४०॥
dvitīyo vikṣarādyastu narādhipa mahāsuraḥ . pāṃsurāṣṭrādhipa iti viśrutaḥ so'bhavannṛpaḥ ..40..
बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः । पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः ॥४१॥
balavīra iti khyāto yastvāsīdasurottamaḥ . pauṇḍramatsyaka ityeva sa babhūva narādhipaḥ ..41..
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः । मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥४२॥
vṛtra ityabhivikhyāto yastu rājanmahāsuraḥ . maṇimānnāma rājarṣiḥ sa babhūva narādhipaḥ ..42..
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः । दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥४३॥
krodhahanteti yastasya babhūvāvarajo'suraḥ . daṇḍa ityabhivikhyātaḥ sa āsīnnṛpatiḥ kṣitau ..43..
क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः । दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ॥४४॥
krodhavardhana ityeva yastvanyaḥ parikīrtitaḥ . daṇḍadhāra iti khyātaḥ so'bhavanmanujeśvaraḥ ..44..
कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः । जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥४५॥
kālakāyāstu ye putrāsteṣāmaṣṭau narādhipāḥ . jajñire rājaśārdūla śārdūlasamavikramāḥ ..45..
मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः । अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥४६॥
magadheṣu jayatsenaḥ śrīmānāsītsa pārthivaḥ . aṣṭānāṃ pravarasteṣāṃ kāleyānāṃ mahāsuraḥ ..46..
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः । अपराजित इत्येव स बभूव नराधिपः ॥४७॥
dvitīyastu tatasteṣāṃ śrīmānharihayopamaḥ . aparājita ityeva sa babhūva narādhipaḥ ..47..
तृतीयस्तु महाराज महाबाहुर्महासुरः । निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥४८॥
tṛtīyastu mahārāja mahābāhurmahāsuraḥ . niṣādādhipatirjajñe bhuvi bhīmaparākramaḥ ..48..
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः । श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ॥४९॥
teṣāmanyatamo yastu caturthaḥ parikīrtitaḥ . śreṇimāniti vikhyātaḥ kṣitau rājarṣisattamaḥ ..49..
पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः । महौजा इति विख्यातो बभूवेह परन्तपः ॥५०॥1.67.52
pañcamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ . mahaujā iti vikhyāto babhūveha parantapaḥ ..50..1.67.52
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः । अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ॥५१॥
ṣaṣṭhastu matimānyo vai teṣāmāsīnmahāsuraḥ . abhīruriti vikhyātaḥ kṣitau rājarṣisattamaḥ ..51..
समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात् । विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ॥५२॥
samudrasenaśca nṛpasteṣāmevābhavadgaṇāt . viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit ..52..
बृहन्नामाष्टमस्तेषां कालेयानां परन्तपः । बभूव राजन्धर्मात्मा सर्वभूतहिते रतः ॥५३॥
bṛhannāmāṣṭamasteṣāṃ kāleyānāṃ parantapaḥ . babhūva rājandharmātmā sarvabhūtahite rataḥ ..53..
गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः । ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः ॥५४॥
gaṇaḥ krodhavaśo nāma yaste rājanprakīrtitaḥ . tataḥ sañjajñire vīrāḥ kṣitāviha narādhipāḥ ..54..
नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा । सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ॥५५॥
nandikaḥ karṇaveṣṭaśca siddhārthaḥ kīṭakastathā . suvīraśca subāhuśca mahāvīro'tha bāhlikaḥ ..55..
क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः । वीरधामा च कौरव्य भूमिपालश्च नामतः ॥५६॥
krodho vicityaḥ surasaḥ śrīmānnīlaśca bhūmipaḥ . vīradhāmā ca kauravya bhūmipālaśca nāmataḥ ..56..
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः । रुक्मी च नृपशार्दूलो राजा च जनमेजयः ॥५७॥
dantavaktraśca nāmāsīddurjayaścaiva nāmataḥ . rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ ..57..
आषाढो वायुवेगश्च भूरितेजास्तथैव च । एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ॥५८॥
āṣāḍho vāyuvegaśca bhūritejāstathaiva ca . ekalavyaḥ sumitraśca vāṭadhāno'tha gomukhaḥ ..58..
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च । श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च ॥५९॥
kārūṣakāśca rājānaḥ kṣemadhūrtistathaiva ca . śrutāyuruddhavaścaiva bṛhatsenastathaiva ca ..59..
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः । मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥६०॥
kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ . matimāṃśca manuṣyendra īśvaraśceti viśrutaḥ ..60..
गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ । जातः पुरा महाराज महाकीर्तिर्महाबलः ॥६१॥
gaṇātkrodhavaśādevaṃ rājapūgo'bhavatkṣitau . jātaḥ purā mahārāja mahākīrtirmahābalaḥ ..61..
यस्त्वासीद्देवको नाम देवराजसमद्युतिः । स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥६२॥
yastvāsīddevako nāma devarājasamadyutiḥ . sa gandharvapatirmukhyaḥ kṣitau jajñe narādhipaḥ ..62..
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत । अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥६३॥
bṛhaspaterbṛhatkīrterdevarṣerviddhi bhārata . aṃśāddroṇaṃ samutpannaṃ bhāradvājamayonijam ..63..
धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः । बृहत्कीर्तिर्महातेजाः सञ्जज्ञे मनुजेष्विह ॥६४॥
dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ . bṛhatkīrtirmahātejāḥ sañjajñe manujeṣviha ..64..
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः । वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥६५॥
dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ . variṣṭhamindrakarmāṇaṃ droṇaṃ svakulavardhanam ..65..
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत । एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः ॥६६॥
mahādevāntakābhyāṃ ca kāmātkrodhācca bhārata . ekatvamupapannānāṃ jajñe śūraḥ parantapaḥ ..66..
अश्वत्थामा महावीर्यः शत्रुपक्षक्षयङ्करः । वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ॥६७॥
aśvatthāmā mahāvīryaḥ śatrupakṣakṣayaṅkaraḥ . vīraḥ kamalapatrākṣaḥ kṣitāvāsīnnarādhipa ..67..
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः । वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ॥६८॥
jajñire vasavastvaṣṭau gaṅgāyāṃ śantanoḥ sutāḥ . vasiṣṭhasya ca śāpena niyogādvāsavasya ca ..68..
तेषामवरजो भीष्मः कुरूणामभयङ्करः । मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः ॥६९॥
teṣāmavarajo bhīṣmaḥ kurūṇāmabhayaṅkaraḥ . matimānvedavidvāgmī śatrupakṣakṣayaṅkaraḥ ..69..
जामदग्न्येन रामेण यः स सर्वविदां वरः । अयुध्यत महातेजा भार्गवेण महात्मना ॥७०॥
jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ . ayudhyata mahātejā bhārgaveṇa mahātmanā ..70..
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ । रुद्राणां तं गणाद्विद्धि सम्भूतमतिपौरुषम् ॥७१॥
yastu rājankṛpo nāma brahmarṣirabhavatkṣitau . rudrāṇāṃ taṃ gaṇādviddhi sambhūtamatipauruṣam ..71..
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः । द्वापरं विद्धि तं राजन्सम्भूतमरिमर्दनम् ॥७२॥
śakunirnāma yastvāsīdrājā loke mahārathaḥ . dvāparaṃ viddhi taṃ rājansambhūtamarimardanam ..72..
सात्यकिः सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः । पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥७३॥
sātyakiḥ satyasandhastu yo'sau vṛṣṇikulodvahaḥ . pakṣātsa jajñe marutāṃ devānāmarimardanaḥ ..73..
द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् । मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ॥७४॥
drupadaścāpi rājarṣistata evābhavadgaṇāt . mānuṣe nṛpa loke'sminsarvaśastrabhṛtāṃ varaḥ ..74..
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् । जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् ॥७५॥1.67.81
tataśca kṛtavarmāṇaṃ viddhi rājañjanādhipam . jātamapratikarmāṇaṃ kṣatriyarṣabhasattamam ..75..1.67.81
मरुतां तु गणाद्विद्धि सञ्जातमरिमर्दनम् । विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् ॥७६॥
marutāṃ tu gaṇādviddhi sañjātamarimardanam . virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam ..76..
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः । स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥७७॥
ariṣṭāyāstu yaḥ putro haṃsa ityabhiviśrutaḥ . sa gandharvapatirjajñe kuruvaṃśavivardhanaḥ ..77..
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि । दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः ॥७८॥ ( मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ॥७८॥ )
dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanādapi . dīrghabāhurmahātejāḥ prajñācakṣurnarādhipaḥ ..78.. ( māturdoṣādṛṣeḥ kopādandha eva vyajāyata ..78.. )
अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् । विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् ॥७९॥
atrestu sumahābhāgaṃ putraṃ putravatāṃ varam . viduraṃ viddhi loke'smiñjātaṃ buddhimatāṃ varam ..79..
कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः । दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥८०॥1.67.87
kaleraṃśāttu sañjajñe bhuvi duryodhano nṛpaḥ . durbuddhirdurmatiścaiva kurūṇāmayaśaskaraḥ ..80..1.67.87
जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः । यः सर्वां घातयामास पृथिवीं पुरुषाधमः ॥८१॥ ( येन वैरं समुद्दीप्तं भूतान्तकरणं महत् ॥८१॥ )
jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ . yaḥ sarvāṃ ghātayāmāsa pṛthivīṃ puruṣādhamaḥ ..81.. ( yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat ..81.. )
पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह । शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ॥८२॥
paulastyā bhrātaraḥ sarve jajñire manujeṣviha . śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām ..82..
दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः । दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ॥८३॥
durmukho duḥsahaścaiva ye cānye nānuśabditāḥ . duryodhanasahāyāste paulastyā bharatarṣabha ..83..
धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् । भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ॥८४॥
dharmasyāṃśaṃ tu rājānaṃ viddhi rājanyudhiṣṭhiram . bhīmasenaṃ tu vātasya devarājasya cārjunam ..84..
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि । नकुलः सहदेवश्च सर्वलोकमनोहरौ ॥८५॥
aśvinostu tathaivāṃśau rūpeṇāpratimau bhuvi . nakulaḥ sahadevaśca sarvalokamanoharau ..85..
यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् । अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ॥८६॥
yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān . abhimanyurbṛhatkīrtirarjunasya suto'bhavat ..86..
अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् । शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् ॥८७॥
agneraṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham . śikhaṇḍinamatho rājanstrīpuṃsaṃ viddhi rākṣasam ..87..
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ । विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ ॥८८॥
draupadeyāśca ye pañca babhūvurbharatarṣabha . viśvedevagaṇānrājaṃstānviddhi bharatarṣabha ..88..
आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः । दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् ॥८९॥
āmuktakavacaḥ karṇo yastu jajñe mahārathaḥ . divākarasya taṃ viddhi devasyāṃśamanuttamam ..89..
यस्तु नारायणो नाम देवदेवः सनातनः । तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ॥९०॥
yastu nārāyaṇo nāma devadevaḥ sanātanaḥ . tasyāṃśo mānuṣeṣvāsīdvāsudevaḥ pratāpavān ..90..
शेषस्यांशस्तु नागस्य बलदेवो महाबलः । सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ॥९१॥
śeṣasyāṃśastu nāgasya baladevo mahābalaḥ . sanatkumāraṃ pradyumnaṃ viddhi rājanmahaujasam ..91..
एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम् । जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥९२॥
evamanye manuṣyendra bahavoṃ'śā divaukasām . jajñire vasudevasya kule kulavivardhanāḥ ..92..
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः । तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च ॥९३॥
gaṇastvapsarasāṃ yo vai mayā rājanprakīrtitaḥ . tasya bhāgaḥ kṣitau jajñe niyogādvāsavasya ca ..93..
तानि षोडश देवीनां सहस्राणि नराधिप । बभूवुर्मानुषे लोके नारायणपरिग्रहः ॥९४॥
tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa . babhūvurmānuṣe loke nārāyaṇaparigrahaḥ ..94..
श्रियस्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले । द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ॥९५॥
śriyastu bhāgaḥ sañjajñe ratyarthaṃ pṛthivītale . drupadasya kule kanyā vedimadhyādaninditā ..95..
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी । पद्मायताक्षी सुश्रोणी असितायतमूर्धजा ॥९६॥
nātihrasvā na mahatī nīlotpalasugandhinī . padmāyatākṣī suśroṇī asitāyatamūrdhajā ..96..
सर्वलक्षणसम्पन्ना वैडूर्यमणिसंनिभा । पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ॥९७॥
sarvalakṣaṇasampannā vaiḍūryamaṇisaṃnibhā . pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ ..97..
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते । कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ॥९८॥
siddhirdhṛtiśca ye devyau pañcānāṃ mātarau tu te . kuntī mādrī ca jajñāte matistu subalātmajā ..98..
इति देवासुराणां ते गन्धर्वाप्सरसां तथा । अंशावतरणं राजन्राक्षसानां च कीर्तितम् ॥९९॥
iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā . aṃśāvataraṇaṃ rājanrākṣasānāṃ ca kīrtitam ..99..
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः । महात्मानो यदूनां च ये जाता विपुले कुले ॥१००॥1.67.162
ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ . mahātmāno yadūnāṃ ca ye jātā vipule kule ..100..1.67.162
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् । इदमंशावतरणं श्रोतव्यमनसूयता ॥१०१॥
dhanyaṃ yaśasyaṃ putrīyamāyuṣyaṃ vijayāvaham . idamaṃśāvataraṇaṃ śrotavyamanasūyatā ..101..
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् । प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ॥१०२॥1.67.164
aṃśāvataraṇaṃ śrutvā devagandharvarakṣasām . prabhavāpyayavitprājño na kṛcchreṣvavasīdati ..102..1.67.164

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In