Mahabharatam

Adi Parva

Adhyaya - 62

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
जनमेजय उवाच॥
त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् । अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा ॥१॥
tvattaḥ śrutamidaṃ brahmandevadānavarakṣasām |aṃśāvataraṇaṃ samyaggandharvāpsarasāṃ tathā ||1||

Adhyaya : 2329

Shloka :   1

इमं तु भूय इच्छामि कुरूणां वंशमादितः । कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥२॥
imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśamāditaḥ |kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau ||2||

Adhyaya : 2330

Shloka :   2

वैशम्पायन उवाच॥
पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान् । पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ॥३॥
pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān |pṛthivyāścaturantāyā goptā bharatasattama ||3||

Adhyaya : 2331

Shloka :   3

चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः । समुद्रावरणांश्चापि देशान्स समितिञ्जयः ॥४॥
caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ |samudrāvaraṇāṃścāpi deśānsa samitiñjayaḥ ||4||

Adhyaya : 2332

Shloka :   4

आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः । रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् ॥५॥
āmlecchāṭavikānsarvānsa bhuṅkte ripumardanaḥ |ratnākarasamudrāntāṃścāturvarṇyajanāvṛtān ||5||

Adhyaya : 2333

Shloka :   5

न वर्णसङ्करकरो नाकृष्यकरकृज्जनः । न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति ॥६॥
na varṇasaṅkarakaro nākṛṣyakarakṛjjanaḥ |na pāpakṛtkaścidāsīttasminrājani śāsati ||6||

Adhyaya : 2334

Shloka :   6

धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे । तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे ॥७॥
dharmyāṃ ratiṃ sevamānā dharmārthāvabhipedire |tadā narā naravyāghra tasmiñjanapadeśvare ||7||

Adhyaya : 2335

Shloka :   7

नासीच्चोरभयं तात न क्षुधाभयमण्वपि । नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे ॥८॥
nāsīccorabhayaṃ tāta na kṣudhābhayamaṇvapi |nāsīdvyādhibhayaṃ cāpi tasmiñjanapadeśvare ||8||

Adhyaya : 2336

Shloka :   8

स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः । तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः ॥९॥
svairdharmai remire varṇā daive karmaṇi niḥspṛhāḥ |tamāśritya mahīpālamāsaṃścaivākutobhayāḥ ||9||

Adhyaya : 2337

Shloka :   9

कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च । सर्वरत्नसमृद्धा च मही वसुमती तदा ॥१०॥
kālavarṣī ca parjanyaḥ sasyāni phalavanti ca |sarvaratnasamṛddhā ca mahī vasumatī tadā ||10||

Adhyaya : 2338

Shloka :   10

स चाद्भुतमहावीर्यो वज्रसंहननो युवा । उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम् ॥११॥
sa cādbhutamahāvīryo vajrasaṃhanano yuvā |udyamya mandaraṃ dorbhyāṃ haretsavanakānanam ||11||

Adhyaya : 2339

Shloka :   11

धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च । नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः ॥१२॥
dhanuṣyatha gadāyuddhe tsarupraharaṇeṣu ca |nāgapṛṣṭhe'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ ||12||

Adhyaya : 2340

Shloka :   12

बले विष्णुसमश्चासीत्तेजसा भास्करोपमः । अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः ॥१३॥
bale viṣṇusamaścāsīttejasā bhāskaropamaḥ |akṣubdhatve'rṇavasamaḥ sahiṣṇutve dharāsamaḥ ||13||

Adhyaya : 2341

Shloka :   13

संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् । भूयो धर्मपरैर्भावैर्विदितं जनमावसत् ॥१४॥1.68.14
saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān |bhūyo dharmaparairbhāvairviditaṃ janamāvasat ||14||1.68.14

Adhyaya : 2342

Shloka :   14

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In