| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् । अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा ॥१॥
tvattaḥ śrutamidaṃ brahmandevadānavarakṣasām . aṃśāvataraṇaṃ samyaggandharvāpsarasāṃ tathā ..1..
इमं तु भूय इच्छामि कुरूणां वंशमादितः । कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥२॥
imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśamāditaḥ . kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau ..2..
वैशम्पायन उवाच॥
पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान् । पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ॥३॥
pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān . pṛthivyāścaturantāyā goptā bharatasattama ..3..
चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः । समुद्रावरणांश्चापि देशान्स समितिञ्जयः ॥४॥
caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ . samudrāvaraṇāṃścāpi deśānsa samitiñjayaḥ ..4..
आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः । रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् ॥५॥
āmlecchāṭavikānsarvānsa bhuṅkte ripumardanaḥ . ratnākarasamudrāntāṃścāturvarṇyajanāvṛtān ..5..
न वर्णसङ्करकरो नाकृष्यकरकृज्जनः । न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति ॥६॥
na varṇasaṅkarakaro nākṛṣyakarakṛjjanaḥ . na pāpakṛtkaścidāsīttasminrājani śāsati ..6..
धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे । तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे ॥७॥
dharmyāṃ ratiṃ sevamānā dharmārthāvabhipedire . tadā narā naravyāghra tasmiñjanapadeśvare ..7..
नासीच्चोरभयं तात न क्षुधाभयमण्वपि । नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे ॥८॥
nāsīccorabhayaṃ tāta na kṣudhābhayamaṇvapi . nāsīdvyādhibhayaṃ cāpi tasmiñjanapadeśvare ..8..
स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः । तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः ॥९॥
svairdharmai remire varṇā daive karmaṇi niḥspṛhāḥ . tamāśritya mahīpālamāsaṃścaivākutobhayāḥ ..9..
कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च । सर्वरत्नसमृद्धा च मही वसुमती तदा ॥१०॥
kālavarṣī ca parjanyaḥ sasyāni phalavanti ca . sarvaratnasamṛddhā ca mahī vasumatī tadā ..10..
स चाद्भुतमहावीर्यो वज्रसंहननो युवा । उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम् ॥११॥
sa cādbhutamahāvīryo vajrasaṃhanano yuvā . udyamya mandaraṃ dorbhyāṃ haretsavanakānanam ..11..
धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च । नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः ॥१२॥
dhanuṣyatha gadāyuddhe tsarupraharaṇeṣu ca . nāgapṛṣṭhe'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ ..12..
बले विष्णुसमश्चासीत्तेजसा भास्करोपमः । अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः ॥१३॥
bale viṣṇusamaścāsīttejasā bhāskaropamaḥ . akṣubdhatve'rṇavasamaḥ sahiṣṇutve dharāsamaḥ ..13..
संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् । भूयो धर्मपरैर्भावैर्विदितं जनमावसत् ॥१४॥1.68.14
saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān . bhūyo dharmaparairbhāvairviditaṃ janamāvasat ..14..1.68.14

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In