Mahabharatam

Adi Parva

Adhyaya - 63

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
स कदाचिन्महाबाहुः प्रभूतबलवाहनः । वनं जगाम गहनं हयनागशतैर्वृतः ॥१॥
sa kadācinmahābāhuḥ prabhūtabalavāhanaḥ |vanaṃ jagāma gahanaṃ hayanāgaśatairvṛtaḥ ||1||

Adhyaya : 2343

Shloka :   1

खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः । प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ॥२॥
khaḍgaśaktidharairvīrairgadāmusalapāṇibhiḥ |prāsatomarahastaiśca yayau yodhaśatairvṛtaḥ ||2||

Adhyaya : 2344

Shloka :   2

सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः । रथनेमिस्वनैश्चापि सनागवरबृंहितैः ॥३॥
siṃhanādaiśca yodhānāṃ śaṅkhadundubhinisvanaiḥ |rathanemisvanaiścāpi sanāgavarabṛṃhitaiḥ ||3||

Adhyaya : 2345

Shloka :   3

हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः । आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे ॥४॥
heṣitasvanamiśraiśca kṣveḍitāsphoṭitasvanaiḥ |āsītkilakilāśabdastasmingacchati pārthive ||4||

Adhyaya : 2346

Shloka :   4

प्रासादवरशृङ्गस्थाः परया नृपशोभया । ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् ॥५॥
prāsādavaraśṛṅgasthāḥ parayā nṛpaśobhayā |dadṛśustaṃ striyastatra śūramātmayaśaskaram ||5||

Adhyaya : 2347

Shloka :   5

शक्रोपमममित्रघ्नं परवारणवारणम् । पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे ॥६॥
śakropamamamitraghnaṃ paravāraṇavāraṇam |paśyantaḥ strīgaṇāstatra śastrapāṇiṃ sma menire ||6||

Adhyaya : 2348

Shloka :   6

अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः । यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ॥७॥
ayaṃ sa puruṣavyāghro raṇe'dbhutaparākramaḥ |yasya bāhubalaṃ prāpya na bhavantyasuhṛdgaṇāḥ ||7||

Adhyaya : 2349

Shloka :   7

इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् । तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ॥८॥
iti vāco bruvantyastāḥ striyaḥ premṇā narādhipam |tuṣṭuvuḥ puṣpavṛṣṭīśca sasṛjustasya mūrdhani ||8||

Adhyaya : 2350

Shloka :   8

तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः । निर्ययौ परया प्रीत्या वनं मृगजिघांसया ॥९॥
tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ |niryayau parayā prītyā vanaṃ mṛgajighāṃsayā ||9||

Adhyaya : 2351

Shloka :   9

सुदूरमनुजग्मुस्तं पौरजानपदास्तदा । न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ॥१०॥
sudūramanujagmustaṃ paurajānapadāstadā |nyavartanta tataḥ paścādanujñātā nṛpeṇa ha ||10||

Adhyaya : 2352

Shloka :   10

सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः । महीमापूरयामास घोषेण त्रिदिवं तथा ॥११॥
suparṇapratimenātha rathena vasudhādhipaḥ |mahīmāpūrayāmāsa ghoṣeṇa tridivaṃ tathā ||11||

Adhyaya : 2353

Shloka :   11

स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् । बिल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम् ॥१२॥
sa gacchandadṛśe dhīmānnandanapratimaṃ vanam |bilvārkakhadirākīrṇaṃ kapitthadhavasaṅkulam ||12||

Adhyaya : 2354

Shloka :   12

विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम् । निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ॥१३॥ ( मृगसङ्घैर्वृतं घोरैरन्यैश्चापि वनेचरैः ॥१३॥ )
viṣamaṃ parvataprasthairaśmabhiśca samāvṛtam |nirjalaṃ nirmanuṣyaṃ ca bahuyojanamāyatam ||13|| ( mṛgasaṅghairvṛtaṃ ghorairanyaiścāpi vanecaraiḥ ||13|| )

Adhyaya : 2355

Shloka :   13

तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः । लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् ॥१४॥
tadvanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ |loḍayāmāsa duḥṣantaḥ sūdayanvividhānmṛgān ||14||

Adhyaya : 2356

Shloka :   14

बाणगोचरसम्प्राप्तांस्तत्र व्याघ्रगणान्बहून् । पातयामास दुःषन्तो निर्बिभेद च सायकैः ॥१५॥
bāṇagocarasamprāptāṃstatra vyāghragaṇānbahūn |pātayāmāsa duḥṣanto nirbibheda ca sāyakaiḥ ||15||

Adhyaya : 2357

Shloka :   15

दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः । अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत ॥१६॥
dūrasthānsāyakaiḥ kāṃścidabhinatsa nararṣabhaḥ |abhyāśamāgatāṃścānyānkhaḍgena nirakṛntata ||16||

Adhyaya : 2358

Shloka :   16

कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः । गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः ॥१७॥
kāṃścideṇānsa nirjaghne śaktyā śaktimatāṃ varaḥ |gadāmaṇḍalatattvajñaścacārāmitavikramaḥ ||17||

Adhyaya : 2359

Shloka :   17

तोमरैरसिभिश्चापि गदामुसलकर्पणैः । चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् ॥१८॥
tomarairasibhiścāpi gadāmusalakarpaṇaiḥ |cacāra sa vinighnanvai vanyāṃstatra mṛgadvijān ||18||

Adhyaya : 2360

Shloka :   18

राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः । लोड्यमानं महारण्यं तत्यजुश्च महामृगाः ॥१९॥
rājñā cādbhutavīryeṇa yodhaiśca samarapriyaiḥ |loḍyamānaṃ mahāraṇyaṃ tatyajuśca mahāmṛgāḥ ||19||

Adhyaya : 2361

Shloka :   19

तत्र विद्रुतसङ्घानि हतयूथपतीनि च । मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ॥२०॥
tatra vidrutasaṅghāni hatayūthapatīni ca |mṛgayūthānyathautsukyācchabdaṃ cakrustatastataḥ ||20||

Adhyaya : 2362

Shloka :   20

शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः । व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ॥२१॥
śuṣkāṃ cāpi nadīṃ gatvā jalanairāśyakarśitāḥ |vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ ||21||

Adhyaya : 2363

Shloka :   21

क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि । केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः ॥२२॥
kṣutpipāsāparītāśca śrāntāśca patitā bhuvi |kecittatra naravyāghrairabhakṣyanta bubhukṣitaiḥ ||22||

Adhyaya : 2364

Shloka :   22

केचिदग्निमथोत्पाद्य समिध्य च वनेचराः । भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा ॥२३॥
kecidagnimathotpādya samidhya ca vanecarāḥ |bhakṣayanti sma māṃsāni prakuṭya vidhivattadā ||23||

Adhyaya : 2365

Shloka :   23

तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः । सङ्कोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः ॥२४॥
tatra kecidgajā mattā balinaḥ śastravikṣatāḥ |saṅkocyāgrakarānbhītāḥ pradravanti sma vegitāḥ ||24||

Adhyaya : 2366

Shloka :   24

शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु । वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् ॥२५॥
śakṛnmūtraṃ sṛjantaśca kṣarantaḥ śoṇitaṃ bahu |vanyā gajavarāstatra mamṛdurmanujānbahūn ||25||

Adhyaya : 2367

Shloka :   25

तद्वनं बलमेघेन शरधारेण संवृतम् । व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् ॥२६॥1.69.31
tadvanaṃ balameghena śaradhāreṇa saṃvṛtam |vyarocanmahiṣākīrṇaṃ rājñā hatamahāmṛgam ||26||1.69.31

Adhyaya : 2368

Shloka :   26

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In