Mahabharatam

Adi Parva

Adhyaya - 64

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
ततो मृगसहस्राणि हत्वा विपुलवाहनः । राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह ॥१॥
tato mṛgasahasrāṇi hatvā vipulavāhanaḥ |rājā mṛgaprasaṅgena vanamanyadviveśa ha ||1||

Adhyaya : 2369

Shloka :   1

एक एवोत्तमबलः क्षुत्पिपासासमन्वितः । स वनस्यान्तमासाद्य महदीरिणमासदत् ॥२॥
eka evottamabalaḥ kṣutpipāsāsamanvitaḥ |sa vanasyāntamāsādya mahadīriṇamāsadat ||2||

Adhyaya : 2370

Shloka :   2

तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् । मनःप्रह्लादजननं दृष्टिकान्तमतीव च ॥३॥ ( शीतमारुतसंयुक्तं जगामान्यन्महद्वनम् ॥३॥ )
taccāpyatītya nṛpatiruttamāśramasaṃyutam |manaḥprahlādajananaṃ dṛṣṭikāntamatīva ca ||3|| ( śītamārutasaṃyuktaṃ jagāmānyanmahadvanam ||3|| )

Adhyaya : 2371

Shloka :   3

पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् । विपुलं मधुरारावैर्नादितं विहगैस्तथा ॥४॥
puṣpitaiḥ pādapaiḥ kīrṇamatīva sukhaśādvalam |vipulaṃ madhurārāvairnāditaṃ vihagaistathā ||4||

Adhyaya : 2372

Shloka :   4

प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् । षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् ॥५॥
pravṛddhaviṭapairvṛkṣaiḥ sukhacchāyaiḥ samāvṛtam |ṣaṭpadāghūrṇitalataṃ lakṣmyā paramayā yutam ||5||

Adhyaya : 2373

Shloka :   5

नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी । षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत् ॥६॥
nāpuṣpaḥ pādapaḥ kaścinnāphalo nāpi kaṇṭakī |ṣaṭpadairvāpyanākīrṇastasminvai kānane'bhavat ||6||

Adhyaya : 2374

Shloka :   6

विहगैर्नादितं पुष्पैरलङ्कृतमतीव च । सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम् ॥७॥ ( मनोरमं महेष्वासो विवेश वनमुत्तमम् ॥७॥ )
vihagairnāditaṃ puṣpairalaṅkṛtamatīva ca |sarvartukusumairvṛkṣairatīva sukhaśādvalam ||7|| ( manoramaṃ maheṣvāso viveśa vanamuttamam ||7|| )

Adhyaya : 2375

Shloka :   7

मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः । पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः ॥८॥
mārutāgalitāstatra drumāḥ kusumaśālinaḥ |puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃste punaḥ punaḥ ||8||

Adhyaya : 2376

Shloka :   8

दिवस्पृशोऽथ सङ्घुष्टाः पक्षिभिर्मधुरस्वरैः । विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ॥९॥
divaspṛśo'tha saṅghuṣṭāḥ pakṣibhirmadhurasvaraiḥ |virejuḥ pādapāstatra vicitrakusumāmbarāḥ ||9||

Adhyaya : 2377

Shloka :   9

तेषां तत्र प्रवालेषु पुष्पभारावनामिषु । रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु ॥१०॥
teṣāṃ tatra pravāleṣu puṣpabhārāvanāmiṣu |ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu ||10||

Adhyaya : 2378

Shloka :   10

तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान् । लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् ॥११॥ ( सम्पश्यन्स महातेजा बभूव मुदितस्तदा ॥११॥ )
tatra pradeśāṃśca bahūnkusumotkaramaṇḍitān |latāgṛhaparikṣiptānmanasaḥ prītivardhanān ||11|| ( sampaśyansa mahātejā babhūva muditastadā ||11|| )

Adhyaya : 2379

Shloka :   11

परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः । अशोभत वनं तत्तैर्महेन्द्रध्वजसंनिभैः ॥१२॥
parasparāśliṣṭaśākhaiḥ pādapaiḥ kusumācitaiḥ |aśobhata vanaṃ tattairmahendradhvajasaṃnibhaiḥ ||12||

Adhyaya : 2380

Shloka :   12

सुखशीतः सुगन्धी च पुष्परेणुवहोऽनिलः । परिक्रामन्वने वृक्षानुपैतीव रिरंसया ॥१३॥
sukhaśītaḥ sugandhī ca puṣpareṇuvaho'nilaḥ |parikrāmanvane vṛkṣānupaitīva riraṃsayā ||13||

Adhyaya : 2381

Shloka :   13

एवङ्गुणसमायुक्तं ददर्श स वनं नृपः । नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम् ॥१४॥
evaṅguṇasamāyuktaṃ dadarśa sa vanaṃ nṛpaḥ |nadīkacchodbhavaṃ kāntamucchritadhvajasaṃnibham ||14||

Adhyaya : 2382

Shloka :   14

प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम् । आश्रमप्रवरं रम्यं ददर्श च मनोरमम् ॥१५॥
prekṣamāṇo vanaṃ tattu suprahṛṣṭavihaṅgamam |āśramapravaraṃ ramyaṃ dadarśa ca manoramam ||15||

Adhyaya : 2383

Shloka :   15

नानावृक्षसमाकीर्णं सम्प्रज्वलितपावकम् । यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् ॥१६॥
nānāvṛkṣasamākīrṇaṃ samprajvalitapāvakam |yatibhirvālakhilyaiśca vṛtaṃ munigaṇānvitam ||16||

Adhyaya : 2384

Shloka :   16

अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् । महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च ॥१७॥
agnyāgāraiśca bahubhiḥ puṣpasaṃstarasaṃstṛtam |mahākacchairbṛhadbhiśca vibhrājitamatīva ca ||17||

Adhyaya : 2385

Shloka :   17

मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् । नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् ॥१८॥ ( तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः ॥१८॥ )
mālinīmabhito rājannadīṃ puṇyāṃ sukhodakām |naikapakṣigaṇākīrṇāṃ tapovanamanoramām ||18|| ( tatra vyālamṛgānsaumyānpaśyanprītimavāpa saḥ ||18|| )

Adhyaya : 2386

Shloka :   18

तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत । देवलोकप्रतीकाशं सर्वतः सुमनोहरम् ॥१९॥
taṃ cāpyatirathaḥ śrīmānāśramaṃ pratyapadyata |devalokapratīkāśaṃ sarvataḥ sumanoharam ||19||

Adhyaya : 2387

Shloka :   19

नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः । सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् ॥२०॥
nadīmāśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ |sarvaprāṇabhṛtāṃ tatra jananīmiva viṣṭhitām ||20||

Adhyaya : 2388

Shloka :   20

सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् । सकिंनरगणावासां वानरर्क्षनिषेविताम् ॥२१॥
sacakravākapulināṃ puṣpaphenapravāhinīm |sakiṃnaragaṇāvāsāṃ vānararkṣaniṣevitām ||21||

Adhyaya : 2389

Shloka :   21

पुण्यस्वाध्यायसङ्घुष्टां पुलिनैरुपशोभिताम् । मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् ॥२२॥
puṇyasvādhyāyasaṅghuṣṭāṃ pulinairupaśobhitām |mattavāraṇaśārdūlabhujagendraniṣevitām ||22||

Adhyaya : 2390

Shloka :   22

नदीमाश्रमसम्बद्धां दृष्ट्वाश्रमपदं तथा । चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ॥२३॥
nadīmāśramasambaddhāṃ dṛṣṭvāśramapadaṃ tathā |cakārābhipraveśāya matiṃ sa nṛpatistadā ||23||

Adhyaya : 2391

Shloka :   23

अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया । नरनारायणस्थानं गङ्गयेवोपशोभितम् ॥२४॥ ( मत्तबर्हिणसङ्घुष्टं प्रविवेश महद्वनम् ॥२४॥ )
alaṅkṛtaṃ dvīpavatyā mālinyā ramyatīrayā |naranārāyaṇasthānaṃ gaṅgayevopaśobhitam ||24|| ( mattabarhiṇasaṅghuṣṭaṃ praviveśa mahadvanam ||24|| )

Adhyaya : 2392

Shloka :   24

तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः । अतीव गुणसम्पन्नमनिर्देश्यं च वर्चसा ॥२५॥ ( महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् ॥२५॥ )
tatsa caitrarathaprakhyaṃ samupetya nareśvaraḥ |atīva guṇasampannamanirdeśyaṃ ca varcasā ||25|| ( maharṣiṃ kāśyapaṃ draṣṭumatha kaṇvaṃ tapodhanam ||25|| )

Adhyaya : 2393

Shloka :   25

रथिनीमश्वसम्बाधां पदातिगणसङ्कुलाम् । अवस्थाप्य वनद्वारि सेनामिदमुवाच सः ॥२६॥
rathinīmaśvasambādhāṃ padātigaṇasaṅkulām |avasthāpya vanadvāri senāmidamuvāca saḥ ||26||

Adhyaya : 2394

Shloka :   26

मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् । काश्यपं स्थीयतामत्र यावदागमनं मम ॥२७॥
muniṃ virajasaṃ draṣṭuṃ gamiṣyāmi tapodhanam |kāśyapaṃ sthīyatāmatra yāvadāgamanaṃ mama ||27||

Adhyaya : 2395

Shloka :   27

तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः । क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् ॥२८॥
tadvanaṃ nandanaprakhyamāsādya manujeśvaraḥ |kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam ||28||

Adhyaya : 2396

Shloka :   28

सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः । पुरोहितसहायश्च जगामाश्रममुत्तमम् ॥२९॥ ( दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् ॥२९॥ )
sāmātyo rājaliṅgāni so'panīya narādhipaḥ |purohitasahāyaśca jagāmāśramamuttamam ||29|| ( didṛkṣustatra tamṛṣiṃ taporāśimathāvyayam ||29|| )

Adhyaya : 2397

Shloka :   29

ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च । षट्पदोद्गीतसङ्घुष्टं नानाद्विज गणायुतम् ॥३०॥
brahmalokapratīkāśamāśramaṃ so'bhivīkṣya ca |ṣaṭpadodgītasaṅghuṣṭaṃ nānādvija gaṇāyutam ||30||

Adhyaya : 2398

Shloka :   30

ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः । शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु ॥३१॥
ṛco bahvṛcamukhyaiśca preryamāṇāḥ padakramaiḥ |śuśrāva manujavyāghro vitateṣviha karmasu ||31||

Adhyaya : 2399

Shloka :   31

यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि । अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः ॥३२॥
yajñavidyāṅgavidbhiśca kramadbhiśca kramānapi |amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ ||32||

Adhyaya : 2400

Shloka :   32

अथर्ववेदप्रवराः पूगयाज्ञिक संमताः । संहितामीरयन्ति स्म पदक्रमयुतां तु ते ॥३३॥
atharvavedapravarāḥ pūgayājñika saṃmatāḥ |saṃhitāmīrayanti sma padakramayutāṃ tu te ||33||

Adhyaya : 2401

Shloka :   33

शब्दसंस्कारसंयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः । नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः ॥३४॥
śabdasaṃskārasaṃyuktaṃ bruvadbhiścāparairdvijaiḥ |nāditaḥ sa babhau śrīmānbrahmaloka ivāśramaḥ ||34||

Adhyaya : 2402

Shloka :   34

यज्ञसंस्कारविद्भिश्च क्रमशिक्षा विशारदैः । न्यायतत्त्वार्थविज्ञानसम्पन्नैर्वेदपारगैः ॥३५॥
yajñasaṃskāravidbhiśca kramaśikṣā viśāradaiḥ |nyāyatattvārthavijñānasampannairvedapāragaiḥ ||35||

Adhyaya : 2403

Shloka :   35

नानावाक्यसमाहारसमवायविशारदैः । विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः ॥३६॥
nānāvākyasamāhārasamavāyaviśāradaiḥ |viśeṣakāryavidbhiśca mokṣadharmaparāyaṇaiḥ ||36||

Adhyaya : 2404

Shloka :   36

स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः । लोकायतिकमुख्यैश्च समन्तादनुनादितम् ॥३७॥
sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ |lokāyatikamukhyaiśca samantādanunāditam ||37||

Adhyaya : 2405

Shloka :   37

तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान् । जपहोमपरान्सिद्धान्ददर्श परवीरहा ॥३८॥
tatra tatra ca viprendrānniyatānsaṃśitavratān |japahomaparānsiddhāndadarśa paravīrahā ||38||

Adhyaya : 2406

Shloka :   38

आसनानि विचित्राणि पुष्पवन्ति महीपतिः । प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् ॥३९॥
āsanāni vicitrāṇi puṣpavanti mahīpatiḥ |prayatnopahitāni sma dṛṣṭvā vismayamāgamat ||39||

Adhyaya : 2407

Shloka :   39

देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः । ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः ॥४०॥
devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ |brahmalokasthamātmānaṃ mene sa nṛpasattamaḥ ||40||

Adhyaya : 2408

Shloka :   40

स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम् । नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् ॥४१॥
sa kāśyapatapoguptamāśramapravaraṃ śubham |nātṛpyatprekṣamāṇo vai tapodhanagaṇairyutam ||41||

Adhyaya : 2409

Shloka :   41

स काश्यपस्यायतनं महाव्रतै; र्वृतं समन्तादृषिभिस्तपोधनैः । विवेश सामात्यपुरोहितोऽरिहा; विविक्तमत्यर्थमनोहरं शिवम् ॥४२॥ 1.70.51
sa kāśyapasyāyatanaṃ mahāvratai; rvṛtaṃ samantādṛṣibhistapodhanaiḥ |viveśa sāmātyapurohito'rihā; viviktamatyarthamanoharaṃ śivam ||42|| 1.70.51

Adhyaya : 2410

Shloka :   42

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In