| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् । नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ॥१॥
tato gacchanmahābāhureko'mātyānvisṛjya tān . nāpaśyadāśrame tasmiṃstamṛṣiṃ saṃśitavratam ..1..
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम् । उवाच क इहेत्युच्चैर्वनं संनादयन्निव ॥२॥
so'paśyamānastamṛṣiṃ śūnyaṃ dṛṣṭvā tamāśramam . uvāca ka ihetyuccairvanaṃ saṃnādayanniva ..2..
श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी । निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ॥३॥
śrutvātha tasya taṃ śabdaṃ kanyā śrīriva rūpiṇī . niścakrāmāśramāttasmāttāpasīveṣadhāriṇī ..3..
सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा । स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ॥४॥
sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantamasitekṣaṇā . svāgataṃ ta iti kṣipramuvāca pratipūjya ca ..4..
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि । पप्रच्छानामयं राजन्कुशलं च नराधिपम् ॥५॥
āsanenārcayitvā ca pādyenārghyeṇa caiva hi . papracchānāmayaṃ rājankuśalaṃ ca narādhipam ..5..
यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा । उवाच स्मयमानेव किं कार्यं क्रियतामिति ॥६॥
yathāvadarcayitvā sā pṛṣṭvā cānāmayaṃ tadā . uvāca smayamāneva kiṃ kāryaṃ kriyatāmiti ..6..
तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् । दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ॥७॥
tāmabravīttato rājā kanyāṃ madhurabhāṣiṇīm . dṛṣṭvā sarvānavadyāṅgīṃ yathāvatpratipūjitaḥ ..7..
आगतोऽहं महाभागमृषिं कण्वमुपासितुम् । क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ॥८॥
āgato'haṃ mahābhāgamṛṣiṃ kaṇvamupāsitum . kva gato bhagavānbhadre tanmamācakṣva śobhane ..8..
शकुन्तलोवाच॥
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् । मुहूर्तं सम्प्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् ॥९॥
gataḥ pitā me bhagavānphalānyāhartumāśramāt . muhūrtaṃ sampratīkṣasva drakṣyasyenamihāgatam ..9..
वैशम्पायन उवाच॥
अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः । तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् ॥१०॥
apaśyamānastamṛṣiṃ tayā coktastathā nṛpaḥ . tāṃ ca dṛṣṭvā varārohāṃ śrīmatīṃ cāruhāsinīm ..10..
विभ्राजमानां वपुषा तपसा च दमेन च । रूपयौवनसम्पन्नामित्युवाच महीपतिः ॥११॥
vibhrājamānāṃ vapuṣā tapasā ca damena ca . rūpayauvanasampannāmityuvāca mahīpatiḥ ..11..
कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् । एवंरूपगुणोपेता कुतस्त्वमसि शोभने ॥१२॥
kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam . evaṃrūpaguṇopetā kutastvamasi śobhane ..12..
दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः । इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने ॥१३॥
darśanādeva hi śubhe tvayā me'pahṛtaṃ manaḥ . icchāmi tvāmahaṃ jñātuṃ tanmamācakṣva śobhane ..13..
एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे । उवाच हसती वाक्यमिदं सुमधुराक्षरम् ॥१४॥
evamuktā tadā kanyā tena rājñā tadāśrame . uvāca hasatī vākyamidaṃ sumadhurākṣaram ..14..
कण्वष्याहं भगवतो दुःषन्त दुहिता मता । तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः ॥१५॥
kaṇvaṣyāhaṃ bhagavato duḥṣanta duhitā matā . tapasvino dhṛtimato dharmajñasya yaśasvinaḥ ..15..
दुःषन्त उवाच॥
ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः । चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः ॥१६॥
ūrdhvaretā mahābhāgo bhagavām̐llokapūjitaḥ . caleddhi vṛttāddharmo'pi na caletsaṃśitavrataḥ ..16..
कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी । संशयो मे महानत्र तं मे छेत्तुमिहार्हसि ॥१७॥
kathaṃ tvaṃ tasya duhitā sambhūtā varavarṇinī . saṃśayo me mahānatra taṃ me chettumihārhasi ..17..
शकुन्तलोवाच॥
यथायमागमो मह्यं यथा चेदमभूत्पुरा । शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः ॥१८॥
yathāyamāgamo mahyaṃ yathā cedamabhūtpurā . śṛṇu rājanyathātattvaṃ yathāsmi duhitā muneḥ ..18..
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् । तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव ॥१९॥
ṛṣiḥ kaścidihāgamya mama janmābhyacodayat . tasmai provāca bhagavānyathā tacchṛṇu pārthiva ..19..
तप्यमानः किल पुरा विश्वामित्रो महत्तपः । सुभृशं तापयामास शक्रं सुरगणेश्वरम् ॥२०॥
tapyamānaḥ kila purā viśvāmitro mahattapaḥ . subhṛśaṃ tāpayāmāsa śakraṃ suragaṇeśvaram ..20..
तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति । भीतः पुरंदरस्तस्मान्मेनकामिदमब्रवीत् ॥२१॥
tapasā dīptavīryo'yaṃ sthānānmāṃ cyāvayediti . bhītaḥ puraṃdarastasmānmenakāmidamabravīt ..21..
गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे । श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ॥२२॥
guṇairdivyairapsarasāṃ menake tvaṃ viśiṣyase . śreyo me kuru kalyāṇi yattvāṃ vakṣyāmi tacchṛṇu ..22..
असावादित्यसङ्काशो विश्वामित्रो महातपाः । तप्यमानस्तपो घोरं मम कम्पयते मनः ॥२३॥
asāvādityasaṅkāśo viśvāmitro mahātapāḥ . tapyamānastapo ghoraṃ mama kampayate manaḥ ..23..
मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे । संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ॥२४॥
menake tava bhāro'yaṃ viśvāmitraḥ sumadhyame . saṃśitātmā sudurdharṣa ugre tapasi vartate ..24..
स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय । चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ॥२५॥
sa māṃ na cyāvayetsthānāttaṃ vai gatvā pralobhaya . cara tasya tapovighnaṃ kuru me priyamuttamam ..25..
रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः । लोभयित्वा वरारोहे तपसः संनिवर्तय ॥२६॥
rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ . lobhayitvā varārohe tapasaḥ saṃnivartaya ..26..
मेनकोवाच॥
महातेजाः स भगवान्सदैव च महातपाः । कोपनश्च तथा ह्येनं जानाति भगवानपि ॥२७॥
mahātejāḥ sa bhagavānsadaiva ca mahātapāḥ . kopanaśca tathā hyenaṃ jānāti bhagavānapi ..27..
तेजसस्तपसश्चैव कोपस्य च महात्मनः । त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ॥२८॥
tejasastapasaścaiva kopasya ca mahātmanaḥ . tvamapyudvijase yasya nodvijeyamahaṃ katham ..28..
महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् । क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् ॥२९॥
mahābhāgaṃ vasiṣṭhaṃ yaḥ putrairiṣṭairvyayojayat . kṣatre jātaśca yaḥ pūrvamabhavadbrāhmaṇo balāt ..29..
शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः । यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ॥३०॥
śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhirjalaiḥ . yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidurjanāḥ ..30..
बभार यत्रास्य पुरा काले दुर्गे महात्मनः । दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ॥३१॥
babhāra yatrāsya purā kāle durge mahātmanaḥ . dārānmataṅgo dharmātmā rājarṣirvyādhatāṃ gataḥ ..31..
अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम् । मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ॥३२॥
atītakāle durbhikṣe yatraitya punarāśramam . muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ ..32..
मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम् । त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर ॥३३ - त॥
mataṅgaṃ yājayāṃ cakre yatra prītamanāḥ svayam . tvaṃ ca somaṃ bhayādyasya gataḥ pātuṃ śureśvara ..33 - ta..
अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसम्पदा । प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः ॥३४॥
ati nakṣatravaṃśāṃśca kruddho nakṣatrasampadā . prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ ..34..
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे । यथा मां न दहेत्क्रुद्धस्तथाज्ञापय मां विभो ॥३५॥
etāni yasya karmāṇi tasyāhaṃ bhṛśamudvije . yathā māṃ na dahetkruddhastathājñāpaya māṃ vibho ..35..
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा । सङ्क्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा ॥३६॥
tejasā nirdahellokānkampayeddharaṇīṃ padā . saṅkṣipecca mahāmeruṃ tūrṇamāvartayettathā ..36..
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् । कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् ॥३७॥
tādṛśaṃ tapasā yuktaṃ pradīptamiva pāvakam . kathamasmadvidhā bālā jitendriyamabhispṛśet ..37..
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् । कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ॥३८॥
hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam . kālajihvaṃ suraśreṣṭha kathamasmadvidhā spṛśet ..38..
यमश्च सोमश्च महर्षयश्च; साध्या विश्वे वालखिल्याश्च सर्वे । एतेऽपि यस्योद्विजन्ते प्रभावा; त्कस्मात्तस्मान्मादृशी नोद्विजेत ॥३९॥
yamaśca somaśca maharṣayaśca; sādhyā viśve vālakhilyāśca sarve . ete'pi yasyodvijante prabhāvā; tkasmāttasmānmādṛśī nodvijeta ..39..
त्वयैवमुक्ता च कथं समीप; मृषेर्न गच्छेयमहं सुरेन्द्र । रक्षां तु मे चिन्तय देवराज; यथा त्वदर्थं रक्षिताहं चरेयम् ॥४०॥
tvayaivamuktā ca kathaṃ samīpa; mṛṣerna gaccheyamahaṃ surendra . rakṣāṃ tu me cintaya devarāja; yathā tvadarthaṃ rakṣitāhaṃ careyam ..40..
कामं तु मे मारुतस्तत्र वासः; प्रक्रीडिताया विवृणोतु देव । भवेच्च मे मन्मथस्तत्र कार्ये; सहायभूतस्तव देवप्रसादात् ॥४१॥
kāmaṃ tu me mārutastatra vāsaḥ; prakrīḍitāyā vivṛṇotu deva . bhavecca me manmathastatra kārye; sahāyabhūtastava devaprasādāt ..41..
वनाच्च वायुः सुरभिः प्रवाये; त्तस्मिन्काले तमृषिं लोभयन्त्याः । तथेत्युक्त्वा विहिते चैव तस्मिं; स्ततो ययौ साश्रमं कौशिकस्य ॥४२॥ 1.71.42
vanācca vāyuḥ surabhiḥ pravāye; ttasminkāle tamṛṣiṃ lobhayantyāḥ . tathetyuktvā vihite caiva tasmiṃ; stato yayau sāśramaṃ kauśikasya ..42.. 1.71.42

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In