शकुन्तलोवाच॥
एवमुक्तस्तया शक्रः संदिदेश सदागतिम् । प्रातिष्ठत तदा काले मेनका वायुना सह ॥१॥
evamuktastayā śakraḥ saṃdideśa sadāgatim |prātiṣṭhata tadā kāle menakā vāyunā saha ||1||
अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् । विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे ॥२॥
athāpaśyadvarārohā tapasā dagdhakilbiṣam |viśvāmitraṃ tapasyantaṃ menakā bhīrurāśrame ||2||
अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ । अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् ॥३॥
abhivādya tataḥ sā taṃ prākrīḍadṛṣisaṃnidhau |apovāha ca vāso'syā mārutaḥ śaśisaṃnibham ||3||
सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती । उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी ॥४॥
sāgacchattvaritā bhūmiṃ vāsastadabhiliṅgatī |utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī ||4||
गृद्धां वाससि सम्भ्रान्तां मेनकां मुनिसत्तमः । अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा ॥५॥
gṛddhāṃ vāsasi sambhrāntāṃ menakāṃ munisattamaḥ |anirdeśyavayorūpāmapaśyadvivṛtāṃ tadā ||5||
तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा । चकार भावं संसर्गे तया कामवशं गतः ॥६॥
tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhastadā |cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ ||6||
न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता । तौ तत्र सुचिरं कालं वने व्यहरतामुभौ ॥७॥ ( रममाणौ यथाकामं यथैकदिवसं तथा ॥७॥ )
nyamantrayata cāpyenāṃ sā cāpyaicchadaninditā |tau tatra suciraṃ kālaṃ vane vyaharatāmubhau ||7|| ( ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā ||7|| )
जनयामास स मुनिर्मेनकायां शकुन्तलाम् । प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ॥८॥
janayāmāsa sa munirmenakāyāṃ śakuntalām |prasthe himavato ramye mālinīmabhito nadīm ||8||
जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु । कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् ॥९॥
jātamutsṛjya taṃ garbhaṃ menakā mālinīmanu |kṛtakāryā tatastūrṇamagacchacchakrasaṃsadam ||9||
तं वने विजने गर्भं सिंहव्याघ्रसमाकुले । दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् ॥१०॥
taṃ vane vijane garbhaṃ siṃhavyāghrasamākule |dṛṣṭvā śayānaṃ śakunāḥ samantātparyavārayan ||10||
नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः । पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ॥११॥
nemāṃ hiṃsyurvane bālāṃ kravyādā māṃsagṛddhinaḥ |paryarakṣanta tāṃ tatra śakuntā menakātmajām ||11||
उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् । निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् ॥१२॥ ( आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् ॥१२॥ )
upaspraṣṭuṃ gataścāhamapaśyaṃ śayitāmimām |nirjane vipine'raṇye śakuntaiḥ parivāritām ||12|| ( ānayitvā tataścaināṃ duhitṛtve nyayojayam ||12|| )
शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते । क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये ॥१३॥
śarīrakṛtprāṇadātā yasya cānnāni bhuñjate |krameṇa te trayo'pyuktāḥ pitaro dharmaniścaye ||13||
निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता । शकुन्तलेति नामास्याः कृतं चापि ततो मया ॥१४॥
nirjane ca vane yasmācchakuntaiḥ parirakṣitā |śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā ||14||
एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् । शकुन्तला च पितरं मन्यते मामनिन्दिता ॥१५॥
evaṃ duhitaraṃ viddhi mama saumya śakuntalām |śakuntalā ca pitaraṃ manyate māmaninditā ||15||
एतदाचष्ट पृष्टः सन्मम जन्म महर्षये । सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ॥१६॥
etadācaṣṭa pṛṣṭaḥ sanmama janma maharṣaye |sutāṃ kaṇvasya māmevaṃ viddhi tvaṃ manujādhipa ||16||
कण्वं हि पितरं मन्ये पितरं स्वमजानती । इति ते कथितं राजन्यथावृत्तं श्रुतं मया ॥१७॥ 1.72.19
kaṇvaṃ hi pitaraṃ manye pitaraṃ svamajānatī |iti te kathitaṃ rājanyathāvṛttaṃ śrutaṃ mayā ||17|| 1.72.19
ॐ श्री परमात्मने नमः