Mahabharatam

Adi Parva

Adhyaya - 66

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
शकुन्तलोवाच॥
एवमुक्तस्तया शक्रः संदिदेश सदागतिम् । प्रातिष्ठत तदा काले मेनका वायुना सह ॥१॥
evamuktastayā śakraḥ saṃdideśa sadāgatim |prātiṣṭhata tadā kāle menakā vāyunā saha ||1||

Adhyaya : 2453

Shloka :   1

अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् । विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे ॥२॥
athāpaśyadvarārohā tapasā dagdhakilbiṣam |viśvāmitraṃ tapasyantaṃ menakā bhīrurāśrame ||2||

Adhyaya : 2454

Shloka :   2

अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ । अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् ॥३॥
abhivādya tataḥ sā taṃ prākrīḍadṛṣisaṃnidhau |apovāha ca vāso'syā mārutaḥ śaśisaṃnibham ||3||

Adhyaya : 2455

Shloka :   3

सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती । उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी ॥४॥
sāgacchattvaritā bhūmiṃ vāsastadabhiliṅgatī |utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī ||4||

Adhyaya : 2456

Shloka :   4

गृद्धां वाससि सम्भ्रान्तां मेनकां मुनिसत्तमः । अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा ॥५॥
gṛddhāṃ vāsasi sambhrāntāṃ menakāṃ munisattamaḥ |anirdeśyavayorūpāmapaśyadvivṛtāṃ tadā ||5||

Adhyaya : 2457

Shloka :   5

तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा । चकार भावं संसर्गे तया कामवशं गतः ॥६॥
tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhastadā |cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ ||6||

Adhyaya : 2458

Shloka :   6

न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता । तौ तत्र सुचिरं कालं वने व्यहरतामुभौ ॥७॥ ( रममाणौ यथाकामं यथैकदिवसं तथा ॥७॥ )
nyamantrayata cāpyenāṃ sā cāpyaicchadaninditā |tau tatra suciraṃ kālaṃ vane vyaharatāmubhau ||7|| ( ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā ||7|| )

Adhyaya : 2459

Shloka :   7

जनयामास स मुनिर्मेनकायां शकुन्तलाम् । प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ॥८॥
janayāmāsa sa munirmenakāyāṃ śakuntalām |prasthe himavato ramye mālinīmabhito nadīm ||8||

Adhyaya : 2460

Shloka :   8

जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु । कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् ॥९॥
jātamutsṛjya taṃ garbhaṃ menakā mālinīmanu |kṛtakāryā tatastūrṇamagacchacchakrasaṃsadam ||9||

Adhyaya : 2461

Shloka :   9

तं वने विजने गर्भं सिंहव्याघ्रसमाकुले । दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् ॥१०॥
taṃ vane vijane garbhaṃ siṃhavyāghrasamākule |dṛṣṭvā śayānaṃ śakunāḥ samantātparyavārayan ||10||

Adhyaya : 2462

Shloka :   10

नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः । पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ॥११॥
nemāṃ hiṃsyurvane bālāṃ kravyādā māṃsagṛddhinaḥ |paryarakṣanta tāṃ tatra śakuntā menakātmajām ||11||

Adhyaya : 2463

Shloka :   11

उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् । निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् ॥१२॥ ( आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् ॥१२॥ )
upaspraṣṭuṃ gataścāhamapaśyaṃ śayitāmimām |nirjane vipine'raṇye śakuntaiḥ parivāritām ||12|| ( ānayitvā tataścaināṃ duhitṛtve nyayojayam ||12|| )

Adhyaya : 2464

Shloka :   12

शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते । क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये ॥१३॥
śarīrakṛtprāṇadātā yasya cānnāni bhuñjate |krameṇa te trayo'pyuktāḥ pitaro dharmaniścaye ||13||

Adhyaya : 2465

Shloka :   13

निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता । शकुन्तलेति नामास्याः कृतं चापि ततो मया ॥१४॥
nirjane ca vane yasmācchakuntaiḥ parirakṣitā |śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā ||14||

Adhyaya : 2466

Shloka :   14

एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् । शकुन्तला च पितरं मन्यते मामनिन्दिता ॥१५॥
evaṃ duhitaraṃ viddhi mama saumya śakuntalām |śakuntalā ca pitaraṃ manyate māmaninditā ||15||

Adhyaya : 2467

Shloka :   15

एतदाचष्ट पृष्टः सन्मम जन्म महर्षये । सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ॥१६॥
etadācaṣṭa pṛṣṭaḥ sanmama janma maharṣaye |sutāṃ kaṇvasya māmevaṃ viddhi tvaṃ manujādhipa ||16||

Adhyaya : 2468

Shloka :   16

कण्वं हि पितरं मन्ये पितरं स्वमजानती । इति ते कथितं राजन्यथावृत्तं श्रुतं मया ॥१७॥ 1.72.19
kaṇvaṃ hi pitaraṃ manye pitaraṃ svamajānatī |iti te kathitaṃ rājanyathāvṛttaṃ śrutaṃ mayā ||17|| 1.72.19

Adhyaya : 2469

Shloka :   17

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In