दुःषन्त उवाच॥
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे । भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥१॥
suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase |bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te ||1||
सुवर्णमाला वासांसि कुण्डले परिहाटके । नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ॥२॥
suvarṇamālā vāsāṃsi kuṇḍale parihāṭake |nānāpattanaje śubhre maṇiratne ca śobhane ||2||
आहरामि तवाद्याहं निष्कादीन्यजिनानि च । सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ॥३॥
āharāmi tavādyāhaṃ niṣkādīnyajināni ca |sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane ||3||
शकुन्तलोवाच॥
फलाहारो गतो राजन्पिता मे इत आश्रमात् । तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥५॥
phalāhāro gato rājanpitā me ita āśramāt |taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati ||5||
दुःषन्त उवाच॥
इच्छामि त्वां वरारोहे भजमानामनिन्दिते । त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥६॥
icchāmi tvāṃ varārohe bhajamānāmanindite |tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama ||6||
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः । आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥७॥
ātmano bandhurātmaiva gatirātmaiva cātmanaḥ |ātmanaivātmano dānaṃ kartumarhasi dharmataḥ ||7||
अष्टावेव समासेन विवाहा धर्मतः स्मृताः । ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ॥८॥
aṣṭāveva samāsena vivāhā dharmataḥ smṛtāḥ |brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ ||8||
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः । तेषां धर्मान्यथापूर्वं मनुः स्वायम्भुवोऽब्रवीत् ॥९॥
gāndharvo rākṣasaścaiva paiśācaścāṣṭamaḥ smṛtaḥ |teṣāṃ dharmānyathāpūrvaṃ manuḥ svāyambhuvo'bravīt ||9||
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय । षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ॥१०॥
praśastāṃścaturaḥ pūrvānbrāhmaṇasyopadhāraya |ṣaḍānupūrvyā kṣatrasya viddhi dharmyānanindite ||10||
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः । पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ॥११॥
rājñāṃ tu rākṣaso'pyukto viṭśūdreṣvāsuraḥ smṛtaḥ |pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha ||11||
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन । अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥१२॥
paiśācaścāsuraścaiva na kartavyau kathañcana |anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā ||12||
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः । पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥१३॥
gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ |pṛthagvā yadi vā miśrau kartavyau nātra saṃśayaḥ ||13||
सा त्वं मम सकामस्य सकामा वरवर्णिनि । गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ॥१४॥
sā tvaṃ mama sakāmasya sakāmā varavarṇini |gāndharveṇa vivāhena bhāryā bhavitumarhasi ||14||
शकुन्तलोवाच॥
यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम । प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ॥१५॥
yadi dharmapathastveṣa yadi cātmā prabhurmama |pradāne pauravaśreṣṭha śṛṇu me samayaṃ prabho ||15||
सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः । मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् ॥१६॥
satyaṃ me pratijānīhi yattvāṃ vakṣyāmyahaṃ rahaḥ |mama jāyeta yaḥ putraḥ sa bhavettvadanantaram ||16||
युवराजो महाराज सत्यमेतद्ब्रवीहि मे । यद्येतदेवं दुःषन्त अस्तु मे सङ्गमस्त्वया ॥१७॥
yuvarājo mahārāja satyametadbravīhi me |yadyetadevaṃ duḥṣanta astu me saṅgamastvayā ||17||
वैशम्पायन उवाच॥
एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् । अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते ॥१८॥ ( यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते ॥१८॥ )
evamastviti tāṃ rājā pratyuvācāvicārayan |api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ śucismite ||18|| ( yathā tvamarhā suśroṇi satyametadbravīmi te ||18|| )
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् । जग्राह विधिवत्पाणावुवास च तया सह ॥१९॥
evamuktvā sa rājarṣistāmaninditagāminīm |jagrāha vidhivatpāṇāvuvāsa ca tayā saha ||19||
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः । प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ॥२०॥ ( तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते ॥२०॥ )
viśvāsya caināṃ sa prāyādabravīcca punaḥ punaḥ |preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm ||20|| ( tayā tvāmānayiṣyāmi nivāsaṃ svaṃ śucismite ||20|| )
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय । मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः ॥२१॥
iti tasyāḥ pratiśrutya sa nṛpo janamejaya |manasā cintayanprāyātkāśyapaṃ prati pārthivaḥ ||21||
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति । एवं सञ्चिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥२२॥
bhagavāṃstapasā yuktaḥ śrutvā kiṃ nu kariṣyati |evaṃ sañcintayanneva praviveśa svakaṃ puram ||22||
मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत् । शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥२३॥
muhūrtayāte tasmiṃstu kaṇvo'pyāśramamāgamat |śakuntalā ca pitaraṃ hriyā nopajagāma tam ||23||
विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः । उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा ॥२४॥
vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ |uvāca bhagavānprītaḥ paśyandivyena cakṣuṣā ||24||
त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः । पुंसा सह समायोगो न स धर्मोपघातकः ॥२५॥
tvayādya rājānvayayā māmanādṛtya yatkṛtaḥ |puṃsā saha samāyogo na sa dharmopaghātakaḥ ||25||
क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते । सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ॥२६॥
kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate |sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ ||26||
धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः । अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले ॥२७॥
dharmātmā ca mahātmā ca duḥṣantaḥ puruṣottamaḥ |abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale ||27||
महात्मा जनिता लोके पुत्रस्तव महाबलः । य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् ॥२८॥
mahātmā janitā loke putrastava mahābalaḥ |ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm ||28||
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः । भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ॥२९॥
paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ |bhaviṣyatyapratihataṃ satataṃ cakravartinaḥ ||29||
ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत् । विनिधाय ततो भारं संनिधाय फलानि च ॥३०॥
tataḥ prakṣālya pādau sā viśrāntaṃ munimabravīt |vinidhāya tato bhāraṃ saṃnidhāya phalāni ca ||30||
मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः । तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥३१॥
mayā patirvṛto yo'sau duḥṣantaḥ puruṣottamaḥ |tasmai sasacivāya tvaṃ prasādaṃ kartumarhasi ||31||
कण्व उवाच॥
प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि । गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ॥३२॥
prasanna eva tasyāhaṃ tvatkṛte varavarṇini |gṛhāṇa ca varaṃ mattastatkṛte yadabhīpsitam ||32||
वैशम्पायन उवाच॥
ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा । शकुन्तला पौरवाणां दुःषन्तहितकाम्यया ॥३३॥1.73.34
tato dharmiṣṭhatāṃ vavre rājyāccāskhalanaṃ tathā |śakuntalā pauravāṇāṃ duḥṣantahitakāmyayā ||33||1.73.34
ॐ श्री परमात्मने नमः