| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

दुःषन्त उवाच॥
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे । भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥१॥
suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase . bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te ..1..
सुवर्णमाला वासांसि कुण्डले परिहाटके । नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ॥२॥
suvarṇamālā vāsāṃsi kuṇḍale parihāṭake . nānāpattanaje śubhre maṇiratne ca śobhane ..2..
आहरामि तवाद्याहं निष्कादीन्यजिनानि च । सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ॥३॥
āharāmi tavādyāhaṃ niṣkādīnyajināni ca . sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane ..3..
शकुन्तलोवाच॥
फलाहारो गतो राजन्पिता मे इत आश्रमात् । तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥५॥
phalāhāro gato rājanpitā me ita āśramāt . taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati ..5..
दुःषन्त उवाच॥
इच्छामि त्वां वरारोहे भजमानामनिन्दिते । त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥६॥
icchāmi tvāṃ varārohe bhajamānāmanindite . tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama ..6..
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः । आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥७॥
ātmano bandhurātmaiva gatirātmaiva cātmanaḥ . ātmanaivātmano dānaṃ kartumarhasi dharmataḥ ..7..
अष्टावेव समासेन विवाहा धर्मतः स्मृताः । ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ॥८॥
aṣṭāveva samāsena vivāhā dharmataḥ smṛtāḥ . brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ ..8..
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः । तेषां धर्मान्यथापूर्वं मनुः स्वायम्भुवोऽब्रवीत् ॥९॥
gāndharvo rākṣasaścaiva paiśācaścāṣṭamaḥ smṛtaḥ . teṣāṃ dharmānyathāpūrvaṃ manuḥ svāyambhuvo'bravīt ..9..
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय । षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ॥१०॥
praśastāṃścaturaḥ pūrvānbrāhmaṇasyopadhāraya . ṣaḍānupūrvyā kṣatrasya viddhi dharmyānanindite ..10..
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः । पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ॥११॥
rājñāṃ tu rākṣaso'pyukto viṭśūdreṣvāsuraḥ smṛtaḥ . pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha ..11..
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन । अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥१२॥
paiśācaścāsuraścaiva na kartavyau kathañcana . anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā ..12..
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः । पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥१३॥
gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ . pṛthagvā yadi vā miśrau kartavyau nātra saṃśayaḥ ..13..
सा त्वं मम सकामस्य सकामा वरवर्णिनि । गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ॥१४॥
sā tvaṃ mama sakāmasya sakāmā varavarṇini . gāndharveṇa vivāhena bhāryā bhavitumarhasi ..14..
शकुन्तलोवाच॥
यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम । प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ॥१५॥
yadi dharmapathastveṣa yadi cātmā prabhurmama . pradāne pauravaśreṣṭha śṛṇu me samayaṃ prabho ..15..
सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः । मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् ॥१६॥
satyaṃ me pratijānīhi yattvāṃ vakṣyāmyahaṃ rahaḥ . mama jāyeta yaḥ putraḥ sa bhavettvadanantaram ..16..
युवराजो महाराज सत्यमेतद्ब्रवीहि मे । यद्येतदेवं दुःषन्त अस्तु मे सङ्गमस्त्वया ॥१७॥
yuvarājo mahārāja satyametadbravīhi me . yadyetadevaṃ duḥṣanta astu me saṅgamastvayā ..17..
वैशम्पायन उवाच॥
एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् । अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते ॥१८॥ ( यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते ॥१८॥ )
evamastviti tāṃ rājā pratyuvācāvicārayan . api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ śucismite ..18.. ( yathā tvamarhā suśroṇi satyametadbravīmi te ..18.. )
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् । जग्राह विधिवत्पाणावुवास च तया सह ॥१९॥
evamuktvā sa rājarṣistāmaninditagāminīm . jagrāha vidhivatpāṇāvuvāsa ca tayā saha ..19..
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः । प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ॥२०॥ ( तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते ॥२०॥ )
viśvāsya caināṃ sa prāyādabravīcca punaḥ punaḥ . preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm ..20.. ( tayā tvāmānayiṣyāmi nivāsaṃ svaṃ śucismite ..20.. )
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय । मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः ॥२१॥
iti tasyāḥ pratiśrutya sa nṛpo janamejaya . manasā cintayanprāyātkāśyapaṃ prati pārthivaḥ ..21..
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति । एवं सञ्चिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥२२॥
bhagavāṃstapasā yuktaḥ śrutvā kiṃ nu kariṣyati . evaṃ sañcintayanneva praviveśa svakaṃ puram ..22..
मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत् । शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥२३॥
muhūrtayāte tasmiṃstu kaṇvo'pyāśramamāgamat . śakuntalā ca pitaraṃ hriyā nopajagāma tam ..23..
विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः । उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा ॥२४॥
vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ . uvāca bhagavānprītaḥ paśyandivyena cakṣuṣā ..24..
त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः । पुंसा सह समायोगो न स धर्मोपघातकः ॥२५॥
tvayādya rājānvayayā māmanādṛtya yatkṛtaḥ . puṃsā saha samāyogo na sa dharmopaghātakaḥ ..25..
क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते । सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ॥२६॥
kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate . sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ ..26..
धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः । अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले ॥२७॥
dharmātmā ca mahātmā ca duḥṣantaḥ puruṣottamaḥ . abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale ..27..
महात्मा जनिता लोके पुत्रस्तव महाबलः । य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् ॥२८॥
mahātmā janitā loke putrastava mahābalaḥ . ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm ..28..
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः । भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ॥२९॥
paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ . bhaviṣyatyapratihataṃ satataṃ cakravartinaḥ ..29..
ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत् । विनिधाय ततो भारं संनिधाय फलानि च ॥३०॥
tataḥ prakṣālya pādau sā viśrāntaṃ munimabravīt . vinidhāya tato bhāraṃ saṃnidhāya phalāni ca ..30..
मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः । तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥३१॥
mayā patirvṛto yo'sau duḥṣantaḥ puruṣottamaḥ . tasmai sasacivāya tvaṃ prasādaṃ kartumarhasi ..31..
कण्व उवाच॥
प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि । गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ॥३२॥
prasanna eva tasyāhaṃ tvatkṛte varavarṇini . gṛhāṇa ca varaṃ mattastatkṛte yadabhīpsitam ..32..
वैशम्पायन उवाच॥
ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा । शकुन्तला पौरवाणां दुःषन्तहितकाम्यया ॥३३॥1.73.34
tato dharmiṣṭhatāṃ vavre rājyāccāskhalanaṃ tathā . śakuntalā pauravāṇāṃ duḥṣantahitakāmyayā ..33..1.73.34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In