Mahabharatam

Adi Parva

Adhyaya - 68

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला । गर्भं सुषाव वामोरुः कुमारममितौजसम् ॥१॥
pratijñāya tu duḥṣante pratiyāte śakuntalā |garbhaṃ suṣāva vāmoruḥ kumāramamitaujasam ||1||

Adhyaya : 2502

Shloka :   1

त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम् । रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय ॥२॥
triṣu varṣeṣu pūrṇeṣu diptānalasamadyutim |rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya ||2||

Adhyaya : 2503

Shloka :   2

जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः । तस्याथ कारयामास वर्धमानस्य धीमतः ॥३॥
jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ |tasyātha kārayāmāsa vardhamānasya dhīmataḥ ||3||

Adhyaya : 2504

Shloka :   3

दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा । चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः ॥४॥ ( कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ॥४॥ )
dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā |cakrāṅkitakaraḥ śrīmānmahāmūrdhā mahābalaḥ ||4|| ( kumāro devagarbhābhaḥ sa tatrāśu vyavardhata ||4|| )

Adhyaya : 2505

Shloka :   4

षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति । व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा ॥५॥
ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati |vyāghrānsiṃhānvarāhāṃśca gajāṃśca mahiṣāṃstathā ||5||

Adhyaya : 2506

Shloka :   5

बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः । आरोहन्दमयंश्चैव क्रीडंश्च परिधावति ॥६॥
baddhvā vṛkṣeṣu balavānāśramasya samantataḥ |ārohandamayaṃścaiva krīḍaṃśca paridhāvati ||6||

Adhyaya : 2507

Shloka :   6

ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः । अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् ॥७॥
tato'sya nāma cakruste kaṇvāśramanivāsinaḥ |astvayaṃ sarvadamanaḥ sarvaṃ hi damayatyayam ||7||

Adhyaya : 2508

Shloka :   7

स सर्वदमनो नाम कुमारः समपद्यत । विक्रमेणौजसा चैव बलेन च समन्वितः ॥८॥
sa sarvadamano nāma kumāraḥ samapadyata |vikrameṇaujasā caiva balena ca samanvitaḥ ||8||

Adhyaya : 2509

Shloka :   8

तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् । समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम् ॥९॥
taṃ kumāramṛṣirdṛṣṭvā karma cāsyātimānuṣam |samayo yauvarājyāyetyabravīcca śakuntalām ||9||

Adhyaya : 2510

Shloka :   9

तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह । शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात् ॥१०॥ ( भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् ॥१०॥ )
tasya tadbalamājñāya kaṇvaḥ śiṣyānuvāca ha |śakuntalāmimāṃ śīghraṃ sahaputrāmito''śramāt ||10|| ( bhartre prāpayatādyaiva sarvalakṣaṇapūjitām ||10|| )

Adhyaya : 2511

Shloka :   10

नारीणां चिरवासो हि बान्धवेषु न रोचते । कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् ॥११॥
nārīṇāṃ ciravāso hi bāndhaveṣu na rocate |kīrticāritradharmaghnastasmānnayata māciram ||11||

Adhyaya : 2512

Shloka :   11

तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः । शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् ॥१२॥
tathetyuktvā tu te sarve prātiṣṭhantāmitaujasaḥ |śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam ||12||

Adhyaya : 2513

Shloka :   12

गृहीत्वामरगर्भाभं पुत्रं कमललोचनम् । आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात् ॥१३॥
gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam |ājagāma tataḥ śubhrā duḥṣantaviditādvanāt ||13||

Adhyaya : 2514

Shloka :   13

अभिसृत्य च राजानं विदिता सा प्रवेशिता । सह तेनैव पुत्रेण तरुणादित्यवर्चसा ॥१४॥
abhisṛtya ca rājānaṃ viditā sā praveśitā |saha tenaiva putreṇa taruṇādityavarcasā ||14||

Adhyaya : 2515

Shloka :   14

पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला । अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् ॥१५॥
pūjayitvā yathānyāyamabravīttaṃ śakuntalā |ayaṃ putrastvayā rājanyauvarājye'bhiṣicyatām ||15||

Adhyaya : 2516

Shloka :   15

त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः । यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम ॥१६॥
tvayā hyayaṃ suto rājanmayyutpannaḥ suropamaḥ |yathāsamayametasminvartasva puruṣottama ||16||

Adhyaya : 2517

Shloka :   16

यथा समागमे पूर्वं कृतः स समयस्त्वया । तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति ॥१७॥
yathā samāgame pūrvaṃ kṛtaḥ sa samayastvayā |taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati ||17||

Adhyaya : 2518

Shloka :   17

सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि । अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि ॥१८॥
so'tha śrutvaiva tadvākyaṃ tasyā rājā smarannapi |abravīnna smarāmīti kasya tvaṃ duṣṭatāpasi ||18||

Adhyaya : 2519

Shloka :   18

धर्मकामार्थसम्बन्धं न स्मरामि त्वया सह । गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥१९॥
dharmakāmārthasambandhaṃ na smarāmi tvayā saha |gaccha vā tiṣṭha vā kāmaṃ yadvāpīcchasi tatkuru ||19||

Adhyaya : 2520

Shloka :   19

सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी । विसञ्ज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला ॥२०॥
saivamuktā varārohā vrīḍiteva manasvinī |visañjñeva ca duḥkhena tasthau sthāṇurivācalā ||20||

Adhyaya : 2521

Shloka :   20

संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसम्पुटा । कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ॥२१॥
saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasampuṭā |kaṭākṣairnirdahantīva tiryagrājānamaikṣata ||21||

Adhyaya : 2522

Shloka :   21

आकारं गूहमाना च मन्युनाभिसमीरिता । तपसा सम्भृतं तेजो धारयामास वै तदा ॥२२॥
ākāraṃ gūhamānā ca manyunābhisamīritā |tapasā sambhṛtaṃ tejo dhārayāmāsa vai tadā ||22||

Adhyaya : 2523

Shloka :   22

सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता । भर्तारमभिसम्प्रेक्ष्य क्रुद्धा वचनमब्रवीत् ॥२३॥
sā muhūrtamiva dhyātvā duḥkhāmarṣasamanvitā |bhartāramabhisamprekṣya kruddhā vacanamabravīt ||23||

Adhyaya : 2524

Shloka :   23

जानन्नपि महाराज कस्मादेवं प्रभाषसे । न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा ॥२४॥
jānannapi mahārāja kasmādevaṃ prabhāṣase |na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtastathā ||24||

Adhyaya : 2525

Shloka :   24

अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च । कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः ॥२५॥
atra te hṛdayaṃ veda satyasyaivānṛtasya ca |kalyāṇa bata sākṣī tvaṃ mātmānamavamanyathāḥ ||25||

Adhyaya : 2526

Shloka :   25

योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥२६॥
yo'nyathā santamātmānamanyathā pratipadyate |kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā ||26||

Adhyaya : 2527

Shloka :   26

एकोऽहमस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम् । यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि ॥२७॥
eko'hamasmīti ca manyase tvaṃ; na hṛcchayaṃ vetsi muniṃ purāṇam |yo veditā karmaṇaḥ pāpakasya; tasyāntike tvaṃ vṛjinaṃ karoṣi ||27||

Adhyaya : 2528

Shloka :   27

मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति । विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः ॥२८॥
manyate pāpakaṃ kṛtvā na kaścidvetti māmiti |vidanti cainaṃ devāśca svaścaivāntarapūruṣaḥ ||28||

Adhyaya : 2529

Shloka :   28

आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये; धर्मश्च जानाति नरस्य वृत्तम् ॥२९॥
ādityacandrāvanilānalau ca; dyaurbhūmirāpo hṛdayaṃ yamaśca |ahaśca rātriśca ubhe ca sandhye; dharmaśca jānāti narasya vṛttam ||29||

Adhyaya : 2530

Shloka :   29

यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् । हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥३०॥
yamo vaivasvatastasya niryātayati duṣkṛtam |hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati ||30||

Adhyaya : 2531

Shloka :   30

न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः । तं यमः पापकर्माणं निर्यातयति दुष्कृतम् ॥३१॥
na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ |taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam ||31||

Adhyaya : 2532

Shloka :   31

अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते । देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् ॥३२॥
avamanyātmanātmānamanyathā pratipadyate |devā na tasya śreyāṃso yasyātmāpi na kāraṇam ||32||

Adhyaya : 2533

Shloka :   32

स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् । अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् ॥३३॥
svayaṃ prāpteti māmevaṃ māvamaṃsthāḥ pativratām |arghyārhāṃ nārcayasi māṃ svayaṃ bhāryāmupasthitām ||33||

Adhyaya : 2534

Shloka :   33

किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि । न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे ॥३४॥
kimarthaṃ māṃ prākṛtavadupaprekṣasi saṃsadi |na khalvahamidaṃ śūnye raumi kiṃ na śṛṇoṣi me ||34||

Adhyaya : 2535

Shloka :   34

यदि मे याचमानाया वचनं न करिष्यसि । दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति ॥३५॥
yadi me yācamānāyā vacanaṃ na kariṣyasi |duḥṣanta śatadhā mūrdhā tataste'dya phaliṣyati ||35||

Adhyaya : 2536

Shloka :   35

भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः । जायाया इति जायात्वं पुराणाः कवयो विदुः ॥३६॥
bhāryāṃ patiḥ sampraviśya sa yasmājjāyate punaḥ |jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ ||36||

Adhyaya : 2537

Shloka :   36

यदागमवतः पुंसस्तदपत्यं प्रजायते । तत्तारयति सन्तत्या पूर्वप्रेतान्पितामहान् ॥३७॥
yadāgamavataḥ puṃsastadapatyaṃ prajāyate |tattārayati santatyā pūrvapretānpitāmahān ||37||

Adhyaya : 2538

Shloka :   37

पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥३८॥
punnāmno narakādyasmātpitaraṃ trāyate sutaḥ |tasmātputra iti proktaḥ svayameva svayambhuvā ||38||

Adhyaya : 2539

Shloka :   38

सा भार्या या गृहे दक्षा सा भार्या या प्रजावती । सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥३९॥
sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī |sā bhāryā yā patiprāṇā sā bhāryā yā pativratā ||39||

Adhyaya : 2540

Shloka :   39

अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा । भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ॥४०॥
ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā |bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ ||40||

Adhyaya : 2541

Shloka :   40

भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः । भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥४१॥
bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ |bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ ||41||

Adhyaya : 2542

Shloka :   41

सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः । पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥४२॥
sakhāyaḥ pravivikteṣu bhavantyetāḥ priyaṃvadāḥ |pitaro dharmakāryeṣu bhavantyārtasya mātaraḥ ||42||

Adhyaya : 2543

Shloka :   42

कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै । यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ॥४३॥
kāntāreṣvapi viśrāmo narasyādhvanikasya vai |yaḥ sadāraḥ sa viśvāsyastasmāddārāḥ parā gatiḥ ||43||

Adhyaya : 2544

Shloka :   43

संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् । भार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥४४॥
saṃsarantamapi pretaṃ viṣameṣvekapātinam |bhāryaivānveti bhartāraṃ satataṃ yā pativratā ||44||

Adhyaya : 2545

Shloka :   44

प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते । पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति ॥४५॥
prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate |pūrvaṃ mṛtaṃ ca bhartāraṃ paścātsādhvyanugacchati ||45||

Adhyaya : 2546

Shloka :   45

एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते । यदाप्नोति पतिर्भार्यामिह लोके परत्र च ॥४६॥
etasmātkāraṇādrājanpāṇigrahaṇamiṣyate |yadāpnoti patirbhāryāmiha loke paratra ca ||46||

Adhyaya : 2547

Shloka :   46

आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः । तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् ॥४७॥
ātmātmanaiva janitaḥ putra ityucyate budhaiḥ |tasmādbhāryāṃ naraḥ paśyenmātṛvatputramātaram ||47||

Adhyaya : 2548

Shloka :   47

भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् । ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् ॥४८॥
bhāryāyāṃ janitaṃ putramādarśe svamivānanam |hlādate janitā preṣkya svargaṃ prāpyeva puṇyakṛt ||48||

Adhyaya : 2549

Shloka :   48

दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः । ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव ॥४९॥
dahyamānā manoduḥkhairvyādhibhiścāturā narāḥ |hlādante sveṣu dāreṣu gharmārtāḥ salileṣviva ||49||

Adhyaya : 2550

Shloka :   49

सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः । रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च ॥५०॥
susaṃrabdho'pi rāmāṇāṃ na brūyādapriyaṃ budhaḥ |ratiṃ prītiṃ ca dharmaṃ ca tāsvāyattamavekṣya ca ||50||

Adhyaya : 2551

Shloka :   50

आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् । ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः ॥५१॥
ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam |ṛṣīṇāmapi kā śaktiḥ sraṣṭuṃ rāmāmṛte prajāḥ ||51||

Adhyaya : 2552

Shloka :   51

परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः । पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः ॥५२॥
paripatya yadā sūnurdharaṇīreṇuguṇṭhitaḥ |piturāśliṣyate'ṅgāni kimivāstyadhikaṃ tataḥ ||52||

Adhyaya : 2553

Shloka :   52

स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम् । प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे ॥५३॥
sa tvaṃ svayamanuprāptaṃ sābhilāṣamimaṃ sutam |prekṣamāṇaṃ ca kākṣeṇa kimarthamavamanyase ||53||

Adhyaya : 2554

Shloka :   53

अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः । न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् ॥५४॥
aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ |na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ sansvamātmajam ||54||

Adhyaya : 2555

Shloka :   54

न वाससां न रामाणां नापां स्पर्शस्तथा सुखः । शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ॥५५॥
na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśastathā sukhaḥ |śiśorāliṅgyamānasya sparśaḥ sūnoryathā sukhaḥ ||55||

Adhyaya : 2556

Shloka :   55

ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् । गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ॥५६॥
brāhmaṇo dvipadāṃ śreṣṭho gaurvariṣṭhā catuṣpadām |gururgarīyasāṃ śreṣṭhaḥ putraḥ sparśavatāṃ varaḥ ||56||

Adhyaya : 2557

Shloka :   56

स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः । पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते ॥५७॥
spṛśatu tvāṃ samāśliṣya putro'yaṃ priyadarśanaḥ |putrasparśātsukhataraḥ sparśo loke na vidyate ||57||

Adhyaya : 2558

Shloka :   57

त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम । इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् ॥५८॥
triṣu varṣeṣu pūrṇeṣu prajātāhamariṃdama |imaṃ kumāraṃ rājendra tava śokapraṇāśanam ||58||

Adhyaya : 2559

Shloka :   58

आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरव । इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ॥५९॥
āhartā vājimedhasya śatasaṅkhyasya paurava |iti vāgantarikṣe māṃ sūtake'bhyavadatpurā ||59||

Adhyaya : 2560

Shloka :   59

ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः । मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ॥६०॥
nanu nāmāṅkamāropya snehādgrāmāntaraṃ gatāḥ |mūrdhni putrānupāghrāya pratinandanti mānavāḥ ||60||

Adhyaya : 2561

Shloka :   60

वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः । जातकर्मणि पुत्राणां तवापि विदितं तथा ॥६१॥
vedeṣvapi vadantīmaṃ mantravādaṃ dvijātayaḥ |jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā ||61||

Adhyaya : 2562

Shloka :   61

अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥६२॥
aṅgādaṅgātsambhavasi hṛdayādabhijāyase |ātmā vai putranāmāsi sa jīva śaradaḥ śatam ||62||

Adhyaya : 2563

Shloka :   62

पोषो हि त्वदधीनो मे सन्तानमपि चाक्षयम् । तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् ॥६३॥
poṣo hi tvadadhīno me santānamapi cākṣayam |tasmāttvaṃ jīva me vatsa susukhī śaradāṃ śatam ||63||

Adhyaya : 2564

Shloka :   63

त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः । सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम् ॥६४॥
tvadaṅgebhyaḥ prasūto'yaṃ puruṣātpuruṣo'paraḥ |sarasīvāmale''tmānaṃ dvitīyaṃ paśya me sutam ||64||

Adhyaya : 2565

Shloka :   64

यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते । तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः ॥६५॥
yathā hyāhavanīyo'gnirgārhapatyātpraṇīyate |tathā tvattaḥ prasūto'yaṃ tvamekaḥ sandvidhā kṛtaḥ ||65||

Adhyaya : 2566

Shloka :   65

मृगापकृष्टेन हि ते मृगयां परिधावता । अहमासादिता राजन्कुमारी पितुराश्रमे ॥६६॥
mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā |ahamāsāditā rājankumārī piturāśrame ||66||

Adhyaya : 2567

Shloka :   66

उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका । विश्वाची च घृताची च षडेवाप्सरसां वराः ॥६७॥
urvaśī pūrvacittiśca sahajanyā ca menakā |viśvācī ca ghṛtācī ca ṣaḍevāpsarasāṃ varāḥ ||67||

Adhyaya : 2568

Shloka :   67

तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः । दिवः सम्प्राप्य जगतीं विश्वामित्रादजीजनत् ॥६८॥
tāsāṃ māṃ menakā nāma brahmayonirvarāpsarāḥ |divaḥ samprāpya jagatīṃ viśvāmitrādajījanat ||68||

Adhyaya : 2569

Shloka :   68

सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः । अवकीर्य च मां याता परात्मजमिवासती ॥६९॥
sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ |avakīrya ca māṃ yātā parātmajamivāsatī ||69||

Adhyaya : 2570

Shloka :   69

किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि । यदहं बान्धवैस्त्यक्ता बाल्ये सम्प्रति च त्वया ॥७०॥
kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavatyasmi janmani |yadahaṃ bāndhavaistyaktā bālye samprati ca tvayā ||70||

Adhyaya : 2571

Shloka :   70

कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् । इमं तु बालं सन्त्यक्तुं नार्हस्यात्मजमात्मना ॥७१॥
kāmaṃ tvayā parityaktā gamiṣyāmyahamāśramam |imaṃ tu bālaṃ santyaktuṃ nārhasyātmajamātmanā ||71||

Adhyaya : 2572

Shloka :   71

दुःषन्त उवाच॥
न पुत्रमभिजानामि त्वयि जातं शकुन्तले । असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः ॥७२॥
na putramabhijānāmi tvayi jātaṃ śakuntale |asatyavacanā nāryaḥ kaste śraddhāsyate vacaḥ ||72||

Adhyaya : 2573

Shloka :   72

मेनका निरनुक्रोशा बन्धकी जननी तव । यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता ॥७३॥
menakā niranukrośā bandhakī jananī tava |yayā himavataḥ pṛṣṭhe nirmālyeva praveritā ||73||

Adhyaya : 2574

Shloka :   73

स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव । विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः ॥७४॥
sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava |viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ ||74||

Adhyaya : 2575

Shloka :   74

मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता । तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि ॥७५॥
menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā |tayorapatyaṃ kasmāttvaṃ puṃścalīvābhidhāsyasi ||75||

Adhyaya : 2576

Shloka :   75

अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे । विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ॥७६॥
aśraddheyamidaṃ vākyaṃ kathayantī na lajjase |viśeṣato matsakāśe duṣṭatāpasi gamyatām ||76||

Adhyaya : 2577

Shloka :   76

क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका । क्व च त्वमेवं कृपणा तापसीवेषधारिणी ॥७७॥
kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā |kva ca tvamevaṃ kṛpaṇā tāpasīveṣadhāriṇī ||77||

Adhyaya : 2578

Shloka :   77

अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम् । कथमल्पेन कालेन शालस्कन्ध इवोद्गतः ॥७८॥
atikāyaśca putraste bālo'pi balavānayam |kathamalpena kālena śālaskandha ivodgataḥ ||78||

Adhyaya : 2579

Shloka :   78

सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे । यदृच्छया कामरागाज्जाता मेनकया ह्यसि ॥७९॥
sunikṛṣṭā ca yoniste puṃścalī pratibhāsi me |yadṛcchayā kāmarāgājjātā menakayā hyasi ||79||

Adhyaya : 2580

Shloka :   79

सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि । नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया ॥८०॥ 1.74.81
sarvametatparokṣaṃ me yattvaṃ vadasi tāpasi |nāhaṃ tvāmabhijānāmi yatheṣṭaṃ gamyatāṃ tvayā ||80|| 1.74.81

Adhyaya : 2581

Shloka :   80

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In