वैशम्पायन उवाच॥
प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला । गर्भं सुषाव वामोरुः कुमारममितौजसम् ॥१॥
pratijñāya tu duḥṣante pratiyāte śakuntalā |garbhaṃ suṣāva vāmoruḥ kumāramamitaujasam ||1||
त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम् । रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय ॥२॥
triṣu varṣeṣu pūrṇeṣu diptānalasamadyutim |rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya ||2||
जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः । तस्याथ कारयामास वर्धमानस्य धीमतः ॥३॥
jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ |tasyātha kārayāmāsa vardhamānasya dhīmataḥ ||3||
दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा । चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः ॥४॥ ( कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ॥४॥ )
dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā |cakrāṅkitakaraḥ śrīmānmahāmūrdhā mahābalaḥ ||4|| ( kumāro devagarbhābhaḥ sa tatrāśu vyavardhata ||4|| )
षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति । व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा ॥५॥
ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati |vyāghrānsiṃhānvarāhāṃśca gajāṃśca mahiṣāṃstathā ||5||
बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः । आरोहन्दमयंश्चैव क्रीडंश्च परिधावति ॥६॥
baddhvā vṛkṣeṣu balavānāśramasya samantataḥ |ārohandamayaṃścaiva krīḍaṃśca paridhāvati ||6||
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः । अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् ॥७॥
tato'sya nāma cakruste kaṇvāśramanivāsinaḥ |astvayaṃ sarvadamanaḥ sarvaṃ hi damayatyayam ||7||
स सर्वदमनो नाम कुमारः समपद्यत । विक्रमेणौजसा चैव बलेन च समन्वितः ॥८॥
sa sarvadamano nāma kumāraḥ samapadyata |vikrameṇaujasā caiva balena ca samanvitaḥ ||8||
तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् । समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम् ॥९॥
taṃ kumāramṛṣirdṛṣṭvā karma cāsyātimānuṣam |samayo yauvarājyāyetyabravīcca śakuntalām ||9||
तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह । शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात् ॥१०॥ ( भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् ॥१०॥ )
tasya tadbalamājñāya kaṇvaḥ śiṣyānuvāca ha |śakuntalāmimāṃ śīghraṃ sahaputrāmito''śramāt ||10|| ( bhartre prāpayatādyaiva sarvalakṣaṇapūjitām ||10|| )
नारीणां चिरवासो हि बान्धवेषु न रोचते । कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् ॥११॥
nārīṇāṃ ciravāso hi bāndhaveṣu na rocate |kīrticāritradharmaghnastasmānnayata māciram ||11||
तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः । शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् ॥१२॥
tathetyuktvā tu te sarve prātiṣṭhantāmitaujasaḥ |śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam ||12||
गृहीत्वामरगर्भाभं पुत्रं कमललोचनम् । आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात् ॥१३॥
gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam |ājagāma tataḥ śubhrā duḥṣantaviditādvanāt ||13||
अभिसृत्य च राजानं विदिता सा प्रवेशिता । सह तेनैव पुत्रेण तरुणादित्यवर्चसा ॥१४॥
abhisṛtya ca rājānaṃ viditā sā praveśitā |saha tenaiva putreṇa taruṇādityavarcasā ||14||
पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला । अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् ॥१५॥
pūjayitvā yathānyāyamabravīttaṃ śakuntalā |ayaṃ putrastvayā rājanyauvarājye'bhiṣicyatām ||15||
त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः । यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम ॥१६॥
tvayā hyayaṃ suto rājanmayyutpannaḥ suropamaḥ |yathāsamayametasminvartasva puruṣottama ||16||
यथा समागमे पूर्वं कृतः स समयस्त्वया । तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति ॥१७॥
yathā samāgame pūrvaṃ kṛtaḥ sa samayastvayā |taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati ||17||
सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि । अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि ॥१८॥
so'tha śrutvaiva tadvākyaṃ tasyā rājā smarannapi |abravīnna smarāmīti kasya tvaṃ duṣṭatāpasi ||18||
धर्मकामार्थसम्बन्धं न स्मरामि त्वया सह । गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥१९॥
dharmakāmārthasambandhaṃ na smarāmi tvayā saha |gaccha vā tiṣṭha vā kāmaṃ yadvāpīcchasi tatkuru ||19||
सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी । विसञ्ज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला ॥२०॥
saivamuktā varārohā vrīḍiteva manasvinī |visañjñeva ca duḥkhena tasthau sthāṇurivācalā ||20||
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसम्पुटा । कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ॥२१॥
saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasampuṭā |kaṭākṣairnirdahantīva tiryagrājānamaikṣata ||21||
आकारं गूहमाना च मन्युनाभिसमीरिता । तपसा सम्भृतं तेजो धारयामास वै तदा ॥२२॥
ākāraṃ gūhamānā ca manyunābhisamīritā |tapasā sambhṛtaṃ tejo dhārayāmāsa vai tadā ||22||
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता । भर्तारमभिसम्प्रेक्ष्य क्रुद्धा वचनमब्रवीत् ॥२३॥
sā muhūrtamiva dhyātvā duḥkhāmarṣasamanvitā |bhartāramabhisamprekṣya kruddhā vacanamabravīt ||23||
जानन्नपि महाराज कस्मादेवं प्रभाषसे । न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा ॥२४॥
jānannapi mahārāja kasmādevaṃ prabhāṣase |na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtastathā ||24||
अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च । कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः ॥२५॥
atra te hṛdayaṃ veda satyasyaivānṛtasya ca |kalyāṇa bata sākṣī tvaṃ mātmānamavamanyathāḥ ||25||
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥२६॥
yo'nyathā santamātmānamanyathā pratipadyate |kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā ||26||
एकोऽहमस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम् । यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि ॥२७॥
eko'hamasmīti ca manyase tvaṃ; na hṛcchayaṃ vetsi muniṃ purāṇam |yo veditā karmaṇaḥ pāpakasya; tasyāntike tvaṃ vṛjinaṃ karoṣi ||27||
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति । विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः ॥२८॥
manyate pāpakaṃ kṛtvā na kaścidvetti māmiti |vidanti cainaṃ devāśca svaścaivāntarapūruṣaḥ ||28||
आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये; धर्मश्च जानाति नरस्य वृत्तम् ॥२९॥
ādityacandrāvanilānalau ca; dyaurbhūmirāpo hṛdayaṃ yamaśca |ahaśca rātriśca ubhe ca sandhye; dharmaśca jānāti narasya vṛttam ||29||
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् । हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥३०॥
yamo vaivasvatastasya niryātayati duṣkṛtam |hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati ||30||
न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः । तं यमः पापकर्माणं निर्यातयति दुष्कृतम् ॥३१॥
na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ |taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam ||31||
अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते । देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् ॥३२॥
avamanyātmanātmānamanyathā pratipadyate |devā na tasya śreyāṃso yasyātmāpi na kāraṇam ||32||
स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् । अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् ॥३३॥
svayaṃ prāpteti māmevaṃ māvamaṃsthāḥ pativratām |arghyārhāṃ nārcayasi māṃ svayaṃ bhāryāmupasthitām ||33||
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि । न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे ॥३४॥
kimarthaṃ māṃ prākṛtavadupaprekṣasi saṃsadi |na khalvahamidaṃ śūnye raumi kiṃ na śṛṇoṣi me ||34||
यदि मे याचमानाया वचनं न करिष्यसि । दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति ॥३५॥
yadi me yācamānāyā vacanaṃ na kariṣyasi |duḥṣanta śatadhā mūrdhā tataste'dya phaliṣyati ||35||
भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः । जायाया इति जायात्वं पुराणाः कवयो विदुः ॥३६॥
bhāryāṃ patiḥ sampraviśya sa yasmājjāyate punaḥ |jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ ||36||
यदागमवतः पुंसस्तदपत्यं प्रजायते । तत्तारयति सन्तत्या पूर्वप्रेतान्पितामहान् ॥३७॥
yadāgamavataḥ puṃsastadapatyaṃ prajāyate |tattārayati santatyā pūrvapretānpitāmahān ||37||
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥३८॥
punnāmno narakādyasmātpitaraṃ trāyate sutaḥ |tasmātputra iti proktaḥ svayameva svayambhuvā ||38||
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती । सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥३९॥
sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī |sā bhāryā yā patiprāṇā sā bhāryā yā pativratā ||39||
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा । भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ॥४०॥
ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā |bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ ||40||
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः । भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥४१॥
bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ |bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ ||41||
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः । पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥४२॥
sakhāyaḥ pravivikteṣu bhavantyetāḥ priyaṃvadāḥ |pitaro dharmakāryeṣu bhavantyārtasya mātaraḥ ||42||
कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै । यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ॥४३॥
kāntāreṣvapi viśrāmo narasyādhvanikasya vai |yaḥ sadāraḥ sa viśvāsyastasmāddārāḥ parā gatiḥ ||43||
संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् । भार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥४४॥
saṃsarantamapi pretaṃ viṣameṣvekapātinam |bhāryaivānveti bhartāraṃ satataṃ yā pativratā ||44||
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते । पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति ॥४५॥
prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate |pūrvaṃ mṛtaṃ ca bhartāraṃ paścātsādhvyanugacchati ||45||
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते । यदाप्नोति पतिर्भार्यामिह लोके परत्र च ॥४६॥
etasmātkāraṇādrājanpāṇigrahaṇamiṣyate |yadāpnoti patirbhāryāmiha loke paratra ca ||46||
आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः । तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् ॥४७॥
ātmātmanaiva janitaḥ putra ityucyate budhaiḥ |tasmādbhāryāṃ naraḥ paśyenmātṛvatputramātaram ||47||
भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् । ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् ॥४८॥
bhāryāyāṃ janitaṃ putramādarśe svamivānanam |hlādate janitā preṣkya svargaṃ prāpyeva puṇyakṛt ||48||
दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः । ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव ॥४९॥
dahyamānā manoduḥkhairvyādhibhiścāturā narāḥ |hlādante sveṣu dāreṣu gharmārtāḥ salileṣviva ||49||
सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः । रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च ॥५०॥
susaṃrabdho'pi rāmāṇāṃ na brūyādapriyaṃ budhaḥ |ratiṃ prītiṃ ca dharmaṃ ca tāsvāyattamavekṣya ca ||50||
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् । ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः ॥५१॥
ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam |ṛṣīṇāmapi kā śaktiḥ sraṣṭuṃ rāmāmṛte prajāḥ ||51||
परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः । पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः ॥५२॥
paripatya yadā sūnurdharaṇīreṇuguṇṭhitaḥ |piturāśliṣyate'ṅgāni kimivāstyadhikaṃ tataḥ ||52||
स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम् । प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे ॥५३॥
sa tvaṃ svayamanuprāptaṃ sābhilāṣamimaṃ sutam |prekṣamāṇaṃ ca kākṣeṇa kimarthamavamanyase ||53||
अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः । न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् ॥५४॥
aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ |na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ sansvamātmajam ||54||
न वाससां न रामाणां नापां स्पर्शस्तथा सुखः । शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ॥५५॥
na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśastathā sukhaḥ |śiśorāliṅgyamānasya sparśaḥ sūnoryathā sukhaḥ ||55||
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् । गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ॥५६॥
brāhmaṇo dvipadāṃ śreṣṭho gaurvariṣṭhā catuṣpadām |gururgarīyasāṃ śreṣṭhaḥ putraḥ sparśavatāṃ varaḥ ||56||
स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः । पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते ॥५७॥
spṛśatu tvāṃ samāśliṣya putro'yaṃ priyadarśanaḥ |putrasparśātsukhataraḥ sparśo loke na vidyate ||57||
त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम । इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् ॥५८॥
triṣu varṣeṣu pūrṇeṣu prajātāhamariṃdama |imaṃ kumāraṃ rājendra tava śokapraṇāśanam ||58||
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरव । इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ॥५९॥
āhartā vājimedhasya śatasaṅkhyasya paurava |iti vāgantarikṣe māṃ sūtake'bhyavadatpurā ||59||
ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः । मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ॥६०॥
nanu nāmāṅkamāropya snehādgrāmāntaraṃ gatāḥ |mūrdhni putrānupāghrāya pratinandanti mānavāḥ ||60||
वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः । जातकर्मणि पुत्राणां तवापि विदितं तथा ॥६१॥
vedeṣvapi vadantīmaṃ mantravādaṃ dvijātayaḥ |jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā ||61||
अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥६२॥
aṅgādaṅgātsambhavasi hṛdayādabhijāyase |ātmā vai putranāmāsi sa jīva śaradaḥ śatam ||62||
पोषो हि त्वदधीनो मे सन्तानमपि चाक्षयम् । तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् ॥६३॥
poṣo hi tvadadhīno me santānamapi cākṣayam |tasmāttvaṃ jīva me vatsa susukhī śaradāṃ śatam ||63||
त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः । सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम् ॥६४॥
tvadaṅgebhyaḥ prasūto'yaṃ puruṣātpuruṣo'paraḥ |sarasīvāmale''tmānaṃ dvitīyaṃ paśya me sutam ||64||
यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते । तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः ॥६५॥
yathā hyāhavanīyo'gnirgārhapatyātpraṇīyate |tathā tvattaḥ prasūto'yaṃ tvamekaḥ sandvidhā kṛtaḥ ||65||
मृगापकृष्टेन हि ते मृगयां परिधावता । अहमासादिता राजन्कुमारी पितुराश्रमे ॥६६॥
mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā |ahamāsāditā rājankumārī piturāśrame ||66||
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका । विश्वाची च घृताची च षडेवाप्सरसां वराः ॥६७॥
urvaśī pūrvacittiśca sahajanyā ca menakā |viśvācī ca ghṛtācī ca ṣaḍevāpsarasāṃ varāḥ ||67||
तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः । दिवः सम्प्राप्य जगतीं विश्वामित्रादजीजनत् ॥६८॥
tāsāṃ māṃ menakā nāma brahmayonirvarāpsarāḥ |divaḥ samprāpya jagatīṃ viśvāmitrādajījanat ||68||
सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः । अवकीर्य च मां याता परात्मजमिवासती ॥६९॥
sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ |avakīrya ca māṃ yātā parātmajamivāsatī ||69||
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि । यदहं बान्धवैस्त्यक्ता बाल्ये सम्प्रति च त्वया ॥७०॥
kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavatyasmi janmani |yadahaṃ bāndhavaistyaktā bālye samprati ca tvayā ||70||
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् । इमं तु बालं सन्त्यक्तुं नार्हस्यात्मजमात्मना ॥७१॥
kāmaṃ tvayā parityaktā gamiṣyāmyahamāśramam |imaṃ tu bālaṃ santyaktuṃ nārhasyātmajamātmanā ||71||
दुःषन्त उवाच॥
न पुत्रमभिजानामि त्वयि जातं शकुन्तले । असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः ॥७२॥
na putramabhijānāmi tvayi jātaṃ śakuntale |asatyavacanā nāryaḥ kaste śraddhāsyate vacaḥ ||72||
मेनका निरनुक्रोशा बन्धकी जननी तव । यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता ॥७३॥
menakā niranukrośā bandhakī jananī tava |yayā himavataḥ pṛṣṭhe nirmālyeva praveritā ||73||
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव । विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः ॥७४॥
sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava |viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ ||74||
मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता । तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि ॥७५॥
menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā |tayorapatyaṃ kasmāttvaṃ puṃścalīvābhidhāsyasi ||75||
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे । विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ॥७६॥
aśraddheyamidaṃ vākyaṃ kathayantī na lajjase |viśeṣato matsakāśe duṣṭatāpasi gamyatām ||76||
क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका । क्व च त्वमेवं कृपणा तापसीवेषधारिणी ॥७७॥
kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā |kva ca tvamevaṃ kṛpaṇā tāpasīveṣadhāriṇī ||77||
अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम् । कथमल्पेन कालेन शालस्कन्ध इवोद्गतः ॥७८॥
atikāyaśca putraste bālo'pi balavānayam |kathamalpena kālena śālaskandha ivodgataḥ ||78||
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे । यदृच्छया कामरागाज्जाता मेनकया ह्यसि ॥७९॥
sunikṛṣṭā ca yoniste puṃścalī pratibhāsi me |yadṛcchayā kāmarāgājjātā menakayā hyasi ||79||
सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि । नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया ॥८०॥ 1.74.81
sarvametatparokṣaṃ me yattvaṃ vadasi tāpasi |nāhaṃ tvāmabhijānāmi yatheṣṭaṃ gamyatāṃ tvayā ||80|| 1.74.81
ॐ श्री परमात्मने नमः