शकुन्तलोवाच॥
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥१॥ 1.74.82
rājansarṣapamātrāṇi paracchidrāṇi paśyasi |ātmano bilvamātrāṇi paśyannapi na paśyasi ||1|| 1.74.82
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् । ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः ॥२॥
menakā tridaśeṣveva tridaśāścānu menakām |mamaivodricyate janma duḥṣanta tava janmataḥ ||2||
क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् । आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥३॥
kṣitāvaṭasi rājaṃstvamantarikṣe carāmyaham |āvayorantaraṃ paśya merusarṣapayoriva ||3||
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च । भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥४॥
mahendrasya kuberasya yamasya varuṇasya ca |bhavanānyanusaṃyāmi prabhāvaṃ paśya me nṛpa ||4||
सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ । निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि ॥५॥
satyaścāpi pravādo'yaṃ yaṃ pravakṣyāmi te'nagha |nidarśanārthaṃ na dveṣāttacchrutvā kṣantumarhasi ||5||
विरूपो यावदादर्शे नात्मनः पश्यते मुखम् । मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥६॥
virūpo yāvadādarśe nātmanaḥ paśyate mukham |manyate tāvadātmānamanyebhyo rūpavattaram ||6||
यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते । तदेतरं विजानाति आत्मानं नेतरं जनम् ॥७॥
yadā tu mukhamādarśe vikṛtaṃ so'bhivīkṣate |tadetaraṃ vijānāti ātmānaṃ netaraṃ janam ||7||
अतीव रूपसम्पन्नो न किञ्चिदवमन्यते । अतीव जल्पन्दुर्वाचो भवतीह विहेठकः ॥८॥
atīva rūpasampanno na kiñcidavamanyate |atīva jalpandurvāco bhavatīha viheṭhakaḥ ||8||
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः । अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ॥९॥
mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ |aśubhaṃ vākyamādatte purīṣamiva sūkaraḥ ||9||
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः । गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ॥१०॥
prājñastu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ |guṇavadvākyamādatte haṃsaḥ kṣīramivāmbhasaḥ ||10||
अन्यान्परिवदन्साधुर्यथा हि परितप्यते । तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ॥११॥
anyānparivadansādhuryathā hi paritapyate |tathā parivadannanyāṃstuṣṭo bhavati durjanaḥ ||11||
अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् । एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥१२॥
abhivādya yathā vṛddhānsanto gacchanti nirvṛtim |evaṃ sajjanamākruśya mūrkho bhavati nirvṛtaḥ ||12||
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः । यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥१३॥
sukhaṃ jīvantyadoṣajñā mūrkhā doṣānudarśinaḥ |yatra vācyāḥ paraiḥ santaḥ parānāhustathāvidhān ||13||
अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते । यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ॥१४॥
ato hāsyataraṃ loke kiñcidanyanna vidyate |yatra durjana ityāha durjanaḥ sajjanaṃ svayam ||14||
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव । अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ॥१५॥
satyadharmacyutātpuṃsaḥ kruddhādāśīviṣādiva |anāstiko'pyudvijate janaḥ kiṃ punarāstikaḥ ||15||
स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते । तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते ॥१६॥
svayamutpādya vai putraṃ sadṛśaṃ yo'vamanyate |tasya devāḥ śriyaṃ ghnanti na ca lokānupāśnute ||16||
कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् । उत्तमं सर्वधर्माणां तस्मात्पुत्रं न सन्त्यजेत् ॥१७॥
kulavaṃśapratiṣṭhāṃ hi pitaraḥ putramabruvan |uttamaṃ sarvadharmāṇāṃ tasmātputraṃ na santyajet ||17||
स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान् । कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ॥१८॥
svapatnīprabhavānpañca labdhānkrītānvivardhitān |kṛtānanyāsu cotpannānputrānvai manurabravīt ||18||
धर्मकीर्त्यावहा नृणां मनसः प्रीतिवर्धनाः । त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितृन् ॥१९॥
dharmakīrtyāvahā nṛṇāṃ manasaḥ prītivardhanāḥ |trāyante narakājjātāḥ putrā dharmaplavāḥ pitṛn ||19||
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि । आत्मानं सत्यधर्मौ च पालयानो महीपते ॥२०॥ ( नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि ॥२०॥ )
sa tvaṃ nṛpatiśārdūla na putraṃ tyaktumarhasi |ātmānaṃ satyadharmau ca pālayāno mahīpate ||20|| ( narendrasiṃha kapaṭaṃ na voḍhuṃ tvamihārhasi ||20|| )
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥२१॥
varaṃ kūpaśatādvāpī varaṃ vāpīśatātkratuḥ |varaṃ kratuśatātputraḥ satyaṃ putraśatādvaram ||21||
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥२२॥
aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam |aśvamedhasahasrāddhi satyameva viśiṣyate ||22||
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् । सत्यं च वदतो राजन्समं वा स्यान्न वा समम् ॥२३॥
sarvavedādhigamanaṃ sarvatīrthāvagāhanam |satyaṃ ca vadato rājansamaṃ vā syānna vā samam ||23||
नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् । न हि तीव्रतरं किञ्चिदनृतादिह विद्यते ॥२४॥
nāsti satyātparo dharmo na satyādvidyate param |na hi tīvrataraṃ kiñcidanṛtādiha vidyate ||24||
राजन्सत्यं परं ब्रह्म सत्यं च समयः परः । मा त्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते ॥२५॥
rājansatyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ |mā tyākṣīḥ samayaṃ rājansatyaṃ saṅgatamastu te ||25||
अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् । आत्मनो हन्त गच्छामि त्वादृशे नास्ति सङ्गतम् ॥२६॥
anṛte cetprasaṅgaste śraddadhāsi na cetsvayam |ātmano hanta gacchāmi tvādṛśe nāsti saṅgatam ||26||
ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम् । चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥२७॥ ( वैशम्पायन उवाच॥ )
ṛte'pi tvayi duḥṣanta śailarājāvataṃsakām |caturantāmimāmurvīṃ putro me pālayiṣyati ||27|| ( vaiśampāyana uvāca|| )
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला । अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी ॥२८॥ ( ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा ॥२८॥ )
etāvaduktvā vacanaṃ prātiṣṭhata śakuntalā |athāntarikṣe duḥṣantaṃ vāguvācāśarīriṇī ||28|| ( ṛtvikpurohitācāryairmantribhiścāvṛtaṃ tadā ||28|| )
भस्त्रा माता पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥२९॥
bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ |bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām ||29||
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥३०॥
retodhāḥ putra unnayati naradeva yamakṣayāt |tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā ||30||
जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम् । तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप ॥३१॥
jāyā janayate putramātmano'ṅgaṃ dvidhā kṛtam |tasmādbharasva duḥṣanta putraṃ śākuntalaṃ nṛpa ||31||
अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् । शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव ॥३२॥
abhūtireṣā kastyajyājjīvañjīvantamātmajam |śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava ||32||
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि । तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥३३॥
bhartavyo'yaṃ tvayā yasmādasmākaṃ vacanādapi |tasmādbhavatvayaṃ nāmnā bharato nāma te sutaḥ ||33||
तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् । पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम् ॥३४॥
tacchrutvā pauravo rājā vyāhṛtaṃ vai divaukasām |purohitamamātyāṃśca samprahṛṣṭo'bravīdidam ||34||
शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् । अहमप्येवमेवैनं जानामि स्वयमात्मजम् ॥३५॥
śṛṇvantvetadbhavanto'sya devadūtasya bhāṣitam |ahamapyevamevainaṃ jānāmi svayamātmajam ||35||
यद्यहं वचनादेव गृह्णीयामिममात्मजम् । भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ॥३६॥
yadyahaṃ vacanādeva gṛhṇīyāmimamātmajam |bhaveddhi śaṅkā lokasya naivaṃ śuddho bhavedayam ||36||
तं विशोध्य तदा राजा देवदूतेन भारत । हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ॥३७॥
taṃ viśodhya tadā rājā devadūtena bhārata |hṛṣṭaḥ pramuditaścāpi pratijagrāha taṃ sutam ||37||
मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे । सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः ॥३८॥ ( स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः ॥३८॥ )
mūrdhni cainamupāghrāya sasnehaṃ pariṣasvaje |sabhājyamāno vipraiśca stūyamānaśca bandibhiḥ ||38|| ( sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ ||38|| )
तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः । अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ॥३९॥
tāṃ caiva bhāryāṃ dharmajñaḥ pūjayāmāsa dharmataḥ |abravīccaiva tāṃ rājā sāntvapūrvamidaṃ vacaḥ ||39||
कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह । तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् ॥४०॥
kṛto lokaparokṣo'yaṃ sambandho vai tvayā saha |tasmādetanmayā devi tvacchuddhyarthaṃ vicāritam ||40||
मन्यते चैव लोकस्ते स्त्रीभावान्मयि सङ्गतम् । पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् ॥४१॥
manyate caiva lokaste strībhāvānmayi saṅgatam |putraścāyaṃ vṛto rājye mayā tasmādvicāritam ||41||
यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये । प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे ॥४२॥
yacca kopitayātyarthaṃ tvayokto'smyapriyaṃ priye |praṇayinyā viśālākṣi tatkṣāntaṃ te mayā śubhe ||42||
तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम् । वासोभिरन्नपानैश्च पूजयामास भारत ॥४३॥
tāmevamuktvā rājarṣirduḥṣanto mahiṣīṃ priyām |vāsobhirannapānaiśca pūjayāmāsa bhārata ||43||
दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा । भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ॥४४॥
duḥṣantaśca tato rājā putraṃ śākuntalaṃ tadā |bharataṃ nāmataḥ kṛtvā yauvarājye'bhyaṣecayat ||44||
तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः । भास्वरं दिव्यमजितं लोकसंनादनं महत् ॥४५॥
tasya tatprathitaṃ cakraṃ prāvartata mahātmanaḥ |bhāsvaraṃ divyamajitaṃ lokasaṃnādanaṃ mahat ||45||
स विजित्य महीपालांश्चकार वशवर्तिनः । चचार च सतां धर्मं प्राप चानुत्तमं यशः ॥४६॥
sa vijitya mahīpālāṃścakāra vaśavartinaḥ |cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ ||46||
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् । ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ॥४७॥
sa rājā cakravartyāsītsārvabhaumaḥ pratāpavān |īje ca bahubhiryajñairyathā śakro marutpatiḥ ||47||
याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् । श्रीमान्गोविततं नाम वाजिमेधमवाप सः ॥४८॥ ( यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥४८॥ )
yājayāmāsa taṃ kaṇvo dakṣavadbhūridakṣiṇam |śrīmāngovitataṃ nāma vājimedhamavāpa saḥ ||48|| ( yasminsahasraṃ padmānāṃ kaṇvāya bharato dadau ||48|| )
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् । अपरे ये च पूर्वे च भारता इति विश्रुताः ॥४९॥
bharatādbhāratī kīrtiryenedaṃ bhārataṃ kulam |apare ye ca pūrve ca bhāratā iti viśrutāḥ ||49||
भरतस्यान्ववाये हि देवकल्पा महौजसः । बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ॥५०॥
bharatasyānvavāye hi devakalpā mahaujasaḥ |babhūvurbrahmakalpāśca bahavo rājasattamāḥ ||50||
येषामपरिमेयानि नामधेयानि सर्वशः । तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत ॥५१॥ ( महाभागान्देवकल्पान्सत्यार्जवपरायणान् ॥५१॥ 1.74.133 )
yeṣāmaparimeyāni nāmadheyāni sarvaśaḥ |teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata ||51|| ( mahābhāgāndevakalpānsatyārjavaparāyaṇān ||51|| 1.74.133 )
ॐ श्री परमात्मने नमः