| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शकुन्तलोवाच॥
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥१॥ 1.74.82
rājansarṣapamātrāṇi paracchidrāṇi paśyasi . ātmano bilvamātrāṇi paśyannapi na paśyasi ..1.. 1.74.82
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् । ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः ॥२॥
menakā tridaśeṣveva tridaśāścānu menakām . mamaivodricyate janma duḥṣanta tava janmataḥ ..2..
क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् । आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥३॥
kṣitāvaṭasi rājaṃstvamantarikṣe carāmyaham . āvayorantaraṃ paśya merusarṣapayoriva ..3..
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च । भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥४॥
mahendrasya kuberasya yamasya varuṇasya ca . bhavanānyanusaṃyāmi prabhāvaṃ paśya me nṛpa ..4..
सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ । निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि ॥५॥
satyaścāpi pravādo'yaṃ yaṃ pravakṣyāmi te'nagha . nidarśanārthaṃ na dveṣāttacchrutvā kṣantumarhasi ..5..
विरूपो यावदादर्शे नात्मनः पश्यते मुखम् । मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥६॥
virūpo yāvadādarśe nātmanaḥ paśyate mukham . manyate tāvadātmānamanyebhyo rūpavattaram ..6..
यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते । तदेतरं विजानाति आत्मानं नेतरं जनम् ॥७॥
yadā tu mukhamādarśe vikṛtaṃ so'bhivīkṣate . tadetaraṃ vijānāti ātmānaṃ netaraṃ janam ..7..
अतीव रूपसम्पन्नो न किञ्चिदवमन्यते । अतीव जल्पन्दुर्वाचो भवतीह विहेठकः ॥८॥
atīva rūpasampanno na kiñcidavamanyate . atīva jalpandurvāco bhavatīha viheṭhakaḥ ..8..
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः । अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ॥९॥
mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ . aśubhaṃ vākyamādatte purīṣamiva sūkaraḥ ..9..
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः । गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ॥१०॥
prājñastu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ . guṇavadvākyamādatte haṃsaḥ kṣīramivāmbhasaḥ ..10..
अन्यान्परिवदन्साधुर्यथा हि परितप्यते । तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ॥११॥
anyānparivadansādhuryathā hi paritapyate . tathā parivadannanyāṃstuṣṭo bhavati durjanaḥ ..11..
अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् । एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥१२॥
abhivādya yathā vṛddhānsanto gacchanti nirvṛtim . evaṃ sajjanamākruśya mūrkho bhavati nirvṛtaḥ ..12..
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः । यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥१३॥
sukhaṃ jīvantyadoṣajñā mūrkhā doṣānudarśinaḥ . yatra vācyāḥ paraiḥ santaḥ parānāhustathāvidhān ..13..
अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते । यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ॥१४॥
ato hāsyataraṃ loke kiñcidanyanna vidyate . yatra durjana ityāha durjanaḥ sajjanaṃ svayam ..14..
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव । अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ॥१५॥
satyadharmacyutātpuṃsaḥ kruddhādāśīviṣādiva . anāstiko'pyudvijate janaḥ kiṃ punarāstikaḥ ..15..
स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते । तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते ॥१६॥
svayamutpādya vai putraṃ sadṛśaṃ yo'vamanyate . tasya devāḥ śriyaṃ ghnanti na ca lokānupāśnute ..16..
कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् । उत्तमं सर्वधर्माणां तस्मात्पुत्रं न सन्त्यजेत् ॥१७॥
kulavaṃśapratiṣṭhāṃ hi pitaraḥ putramabruvan . uttamaṃ sarvadharmāṇāṃ tasmātputraṃ na santyajet ..17..
स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान् । कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ॥१८॥
svapatnīprabhavānpañca labdhānkrītānvivardhitān . kṛtānanyāsu cotpannānputrānvai manurabravīt ..18..
धर्मकीर्त्यावहा नृणां मनसः प्रीतिवर्धनाः । त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितृन् ॥१९॥
dharmakīrtyāvahā nṛṇāṃ manasaḥ prītivardhanāḥ . trāyante narakājjātāḥ putrā dharmaplavāḥ pitṛn ..19..
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि । आत्मानं सत्यधर्मौ च पालयानो महीपते ॥२०॥ ( नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि ॥२०॥ )
sa tvaṃ nṛpatiśārdūla na putraṃ tyaktumarhasi . ātmānaṃ satyadharmau ca pālayāno mahīpate ..20.. ( narendrasiṃha kapaṭaṃ na voḍhuṃ tvamihārhasi ..20.. )
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥२१॥
varaṃ kūpaśatādvāpī varaṃ vāpīśatātkratuḥ . varaṃ kratuśatātputraḥ satyaṃ putraśatādvaram ..21..
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥२२॥
aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam . aśvamedhasahasrāddhi satyameva viśiṣyate ..22..
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् । सत्यं च वदतो राजन्समं वा स्यान्न वा समम् ॥२३॥
sarvavedādhigamanaṃ sarvatīrthāvagāhanam . satyaṃ ca vadato rājansamaṃ vā syānna vā samam ..23..
नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् । न हि तीव्रतरं किञ्चिदनृतादिह विद्यते ॥२४॥
nāsti satyātparo dharmo na satyādvidyate param . na hi tīvrataraṃ kiñcidanṛtādiha vidyate ..24..
राजन्सत्यं परं ब्रह्म सत्यं च समयः परः । मा त्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते ॥२५॥
rājansatyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ . mā tyākṣīḥ samayaṃ rājansatyaṃ saṅgatamastu te ..25..
अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् । आत्मनो हन्त गच्छामि त्वादृशे नास्ति सङ्गतम् ॥२६॥
anṛte cetprasaṅgaste śraddadhāsi na cetsvayam . ātmano hanta gacchāmi tvādṛśe nāsti saṅgatam ..26..
ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम् । चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥२७॥ ( वैशम्पायन उवाच॥ )
ṛte'pi tvayi duḥṣanta śailarājāvataṃsakām . caturantāmimāmurvīṃ putro me pālayiṣyati ..27.. ( vaiśampāyana uvāca.. )
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला । अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी ॥२८॥ ( ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा ॥२८॥ )
etāvaduktvā vacanaṃ prātiṣṭhata śakuntalā . athāntarikṣe duḥṣantaṃ vāguvācāśarīriṇī ..28.. ( ṛtvikpurohitācāryairmantribhiścāvṛtaṃ tadā ..28.. )
भस्त्रा माता पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥२९॥
bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ . bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām ..29..
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥३०॥
retodhāḥ putra unnayati naradeva yamakṣayāt . tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā ..30..
जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम् । तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप ॥३१॥
jāyā janayate putramātmano'ṅgaṃ dvidhā kṛtam . tasmādbharasva duḥṣanta putraṃ śākuntalaṃ nṛpa ..31..
अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् । शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव ॥३२॥
abhūtireṣā kastyajyājjīvañjīvantamātmajam . śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava ..32..
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि । तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥३३॥
bhartavyo'yaṃ tvayā yasmādasmākaṃ vacanādapi . tasmādbhavatvayaṃ nāmnā bharato nāma te sutaḥ ..33..
तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् । पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम् ॥३४॥
tacchrutvā pauravo rājā vyāhṛtaṃ vai divaukasām . purohitamamātyāṃśca samprahṛṣṭo'bravīdidam ..34..
शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् । अहमप्येवमेवैनं जानामि स्वयमात्मजम् ॥३५॥
śṛṇvantvetadbhavanto'sya devadūtasya bhāṣitam . ahamapyevamevainaṃ jānāmi svayamātmajam ..35..
यद्यहं वचनादेव गृह्णीयामिममात्मजम् । भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ॥३६॥
yadyahaṃ vacanādeva gṛhṇīyāmimamātmajam . bhaveddhi śaṅkā lokasya naivaṃ śuddho bhavedayam ..36..
तं विशोध्य तदा राजा देवदूतेन भारत । हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ॥३७॥
taṃ viśodhya tadā rājā devadūtena bhārata . hṛṣṭaḥ pramuditaścāpi pratijagrāha taṃ sutam ..37..
मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे । सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः ॥३८॥ ( स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः ॥३८॥ )
mūrdhni cainamupāghrāya sasnehaṃ pariṣasvaje . sabhājyamāno vipraiśca stūyamānaśca bandibhiḥ ..38.. ( sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ ..38.. )
तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः । अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ॥३९॥
tāṃ caiva bhāryāṃ dharmajñaḥ pūjayāmāsa dharmataḥ . abravīccaiva tāṃ rājā sāntvapūrvamidaṃ vacaḥ ..39..
कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह । तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् ॥४०॥
kṛto lokaparokṣo'yaṃ sambandho vai tvayā saha . tasmādetanmayā devi tvacchuddhyarthaṃ vicāritam ..40..
मन्यते चैव लोकस्ते स्त्रीभावान्मयि सङ्गतम् । पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् ॥४१॥
manyate caiva lokaste strībhāvānmayi saṅgatam . putraścāyaṃ vṛto rājye mayā tasmādvicāritam ..41..
यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये । प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे ॥४२॥
yacca kopitayātyarthaṃ tvayokto'smyapriyaṃ priye . praṇayinyā viśālākṣi tatkṣāntaṃ te mayā śubhe ..42..
तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम् । वासोभिरन्नपानैश्च पूजयामास भारत ॥४३॥
tāmevamuktvā rājarṣirduḥṣanto mahiṣīṃ priyām . vāsobhirannapānaiśca pūjayāmāsa bhārata ..43..
दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा । भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ॥४४॥
duḥṣantaśca tato rājā putraṃ śākuntalaṃ tadā . bharataṃ nāmataḥ kṛtvā yauvarājye'bhyaṣecayat ..44..
तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः । भास्वरं दिव्यमजितं लोकसंनादनं महत् ॥४५॥
tasya tatprathitaṃ cakraṃ prāvartata mahātmanaḥ . bhāsvaraṃ divyamajitaṃ lokasaṃnādanaṃ mahat ..45..
स विजित्य महीपालांश्चकार वशवर्तिनः । चचार च सतां धर्मं प्राप चानुत्तमं यशः ॥४६॥
sa vijitya mahīpālāṃścakāra vaśavartinaḥ . cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ ..46..
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् । ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ॥४७॥
sa rājā cakravartyāsītsārvabhaumaḥ pratāpavān . īje ca bahubhiryajñairyathā śakro marutpatiḥ ..47..
याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् । श्रीमान्गोविततं नाम वाजिमेधमवाप सः ॥४८॥ ( यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥४८॥ )
yājayāmāsa taṃ kaṇvo dakṣavadbhūridakṣiṇam . śrīmāngovitataṃ nāma vājimedhamavāpa saḥ ..48.. ( yasminsahasraṃ padmānāṃ kaṇvāya bharato dadau ..48.. )
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् । अपरे ये च पूर्वे च भारता इति विश्रुताः ॥४९॥
bharatādbhāratī kīrtiryenedaṃ bhārataṃ kulam . apare ye ca pūrve ca bhāratā iti viśrutāḥ ..49..
भरतस्यान्ववाये हि देवकल्पा महौजसः । बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ॥५०॥
bharatasyānvavāye hi devakalpā mahaujasaḥ . babhūvurbrahmakalpāśca bahavo rājasattamāḥ ..50..
येषामपरिमेयानि नामधेयानि सर्वशः । तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत ॥५१॥ ( महाभागान्देवकल्पान्सत्यार्जवपरायणान् ॥५१॥ 1.74.133 )
yeṣāmaparimeyāni nāmadheyāni sarvaśaḥ . teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata ..51.. ( mahābhāgāndevakalpānsatyārjavaparāyaṇān ..51.. 1.74.133 )

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In