Mahabharatam

Adi Parva

Adhyaya - 7

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् । सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ॥१॥
sa cāpi cyavano brahmanbhārgavo'janayatsutam |sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam ||1||

Adhyaya : 735

Shloka :   1

प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् । रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ॥२॥
pramatistu ruruṃ nāma ghṛtācyāṃ samajījanat |ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat ||2||

Adhyaya : 736

Shloka :   2

तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः । विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ॥३॥
tasya brahmanruroḥ sarvaṃ caritaṃ bhūritejasaḥ |vistareṇa pravakṣyāmi tacchṛṇu tvamaśeṣataḥ ||3||

Adhyaya : 737

Shloka :   3

ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः । स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ॥४॥
ṛṣirāsīnmahānpūrvaṃ tapovidyāsamanvitaḥ |sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ ||4||

Adhyaya : 738

Shloka :   4

एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् । गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः ॥५॥
etasminneva kāle tu menakāyāṃ prajajñivān |gandharvarājo viprarṣe viśvāvasuriti śrutaḥ ||5||

Adhyaya : 739

Shloka :   5

अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन । उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ॥६॥
athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana |utsasarja yathākālaṃ sthūlakeśāśramaṃ prati ||6||

Adhyaya : 740

Shloka :   6

उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह । कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ॥७॥
utsṛjya caiva taṃ garbhaṃ nadyāstīre jagāma ha |kanyāmamaragarbhābhāṃ jvalantīmiva ca śriyā ||7||

Adhyaya : 741

Shloka :   7

तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः । स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ॥८॥
tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahānṛṣiḥ |sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām ||8||

Adhyaya : 742

Shloka :   8

स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः । जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ॥९॥ ( ववृधे सा वरारोहा तस्याश्रमपदे शुभा ॥९॥ )
sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ |jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca ||9|| ( vavṛdhe sā varārohā tasyāśramapade śubhā ||9|| )

Adhyaya : 743

Shloka :   9

प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता । ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ॥१०॥
pramadābhyo varā sā tu sarvarūpaguṇānvitā |tataḥ pramadvaretyasyā nāma cakre mahānṛṣiḥ ||10||

Adhyaya : 744

Shloka :   10

तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् । बभूव किल धर्मात्मा मदनानुगतात्मवान् ॥११॥
tāmāśramapade tasya rururdṛṣṭvā pramadvarām |babhūva kila dharmātmā madanānugatātmavān ||11||

Adhyaya : 745

Shloka :   11

पितरं सखिभिः सोऽथ वाचयामास भार्गवः । प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ॥१२॥
pitaraṃ sakhibhiḥ so'tha vācayāmāsa bhārgavaḥ |pramatiścābhyayācchrutvā sthūlakeśaṃ yaśasvinam ||12||

Adhyaya : 746

Shloka :   12

ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् । विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ॥१३॥
tataḥ prādātpitā kanyāṃ rurave tāṃ pramadvarām |vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate ||13||

Adhyaya : 747

Shloka :   13

ततः कतिपयाहस्य विवाहे समुपस्थिते । सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ॥१४॥
tataḥ katipayāhasya vivāhe samupasthite |sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī ||14||

Adhyaya : 748

Shloka :   14

नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् । पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ॥१५॥
nāpaśyata prasuptaṃ vai bhujagaṃ tiryagāyatam |padā cainaṃ samākrāmanmumūrṣuḥ kālacoditā ||15||

Adhyaya : 749

Shloka :   15

स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा । विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ॥१६॥
sa tasyāḥ sampramattāyāścoditaḥ kāladharmaṇā |viṣopaliptāndaśanānbhṛśamaṅge nyapātayat ||16||

Adhyaya : 750

Shloka :   16

सा दष्टा सहसा भूमौ पतिता गतचेतना । व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः ॥१७॥
sā daṣṭā sahasā bhūmau patitā gatacetanā |vyasuraprekṣaṇīyāpi prekṣaṇīyatamākṛtiḥ ||17||

Adhyaya : 751

Shloka :   17

प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता । भूयो मनोहरतरा बभूव तनुमध्यमा ॥१८॥
prasuptevābhavaccāpi bhuvi sarpaviṣārditā |bhūyo manoharatarā babhūva tanumadhyamā ||18||

Adhyaya : 752

Shloka :   18

ददर्श तां पिता चैव ते चैवान्ये तपस्विनः । विचेष्टमानां पतितां भूतले पद्मवर्चसम् ॥१९॥
dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ |viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam ||19||

Adhyaya : 753

Shloka :   19

ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः । स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ॥२०॥
tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ |svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ ||20||

Adhyaya : 754

Shloka :   20

भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः । प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ॥२१॥
bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo'tha gautamaḥ |pramatiḥ saha putreṇa tathānye vanavāsinaḥ ||21||

Adhyaya : 755

Shloka :   21

तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् । रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ ॥२२॥1.8.27
tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām |ruruduḥ kṛpayāviṣṭā rurustvārto bahiryayau ||22||1.8.27

Adhyaya : 756

Shloka :   22

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In