| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् । सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ॥१॥
sa cāpi cyavano brahmanbhārgavo'janayatsutam . sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam ..1..
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् । रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ॥२॥
pramatistu ruruṃ nāma ghṛtācyāṃ samajījanat . ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat ..2..
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः । विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ॥३॥
tasya brahmanruroḥ sarvaṃ caritaṃ bhūritejasaḥ . vistareṇa pravakṣyāmi tacchṛṇu tvamaśeṣataḥ ..3..
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः । स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ॥४॥
ṛṣirāsīnmahānpūrvaṃ tapovidyāsamanvitaḥ . sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ ..4..
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् । गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः ॥५॥
etasminneva kāle tu menakāyāṃ prajajñivān . gandharvarājo viprarṣe viśvāvasuriti śrutaḥ ..5..
अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन । उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ॥६॥
athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana . utsasarja yathākālaṃ sthūlakeśāśramaṃ prati ..6..
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह । कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ॥७॥
utsṛjya caiva taṃ garbhaṃ nadyāstīre jagāma ha . kanyāmamaragarbhābhāṃ jvalantīmiva ca śriyā ..7..
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः । स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ॥८॥
tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahānṛṣiḥ . sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām ..8..
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः । जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ॥९॥ ( ववृधे सा वरारोहा तस्याश्रमपदे शुभा ॥९॥ )
sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ . jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca ..9.. ( vavṛdhe sā varārohā tasyāśramapade śubhā ..9.. )
प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता । ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ॥१०॥
pramadābhyo varā sā tu sarvarūpaguṇānvitā . tataḥ pramadvaretyasyā nāma cakre mahānṛṣiḥ ..10..
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् । बभूव किल धर्मात्मा मदनानुगतात्मवान् ॥११॥
tāmāśramapade tasya rururdṛṣṭvā pramadvarām . babhūva kila dharmātmā madanānugatātmavān ..11..
पितरं सखिभिः सोऽथ वाचयामास भार्गवः । प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ॥१२॥
pitaraṃ sakhibhiḥ so'tha vācayāmāsa bhārgavaḥ . pramatiścābhyayācchrutvā sthūlakeśaṃ yaśasvinam ..12..
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् । विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ॥१३॥
tataḥ prādātpitā kanyāṃ rurave tāṃ pramadvarām . vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate ..13..
ततः कतिपयाहस्य विवाहे समुपस्थिते । सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ॥१४॥
tataḥ katipayāhasya vivāhe samupasthite . sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī ..14..
नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् । पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ॥१५॥
nāpaśyata prasuptaṃ vai bhujagaṃ tiryagāyatam . padā cainaṃ samākrāmanmumūrṣuḥ kālacoditā ..15..
स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा । विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ॥१६॥
sa tasyāḥ sampramattāyāścoditaḥ kāladharmaṇā . viṣopaliptāndaśanānbhṛśamaṅge nyapātayat ..16..
सा दष्टा सहसा भूमौ पतिता गतचेतना । व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः ॥१७॥
sā daṣṭā sahasā bhūmau patitā gatacetanā . vyasuraprekṣaṇīyāpi prekṣaṇīyatamākṛtiḥ ..17..
प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता । भूयो मनोहरतरा बभूव तनुमध्यमा ॥१८॥
prasuptevābhavaccāpi bhuvi sarpaviṣārditā . bhūyo manoharatarā babhūva tanumadhyamā ..18..
ददर्श तां पिता चैव ते चैवान्ये तपस्विनः । विचेष्टमानां पतितां भूतले पद्मवर्चसम् ॥१९॥
dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ . viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam ..19..
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः । स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ॥२०॥
tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ . svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ ..20..
भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः । प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ॥२१॥
bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo'tha gautamaḥ . pramatiḥ saha putreṇa tathānye vanavāsinaḥ ..21..
तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् । रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ ॥२२॥1.8.27
tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām . ruruduḥ kṛpayāviṣṭā rurustvārto bahiryayau ..22..1.8.27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In