| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च । भरतस्य कुरोः पूरोरजमीढस्य चान्वये ॥१॥
prajāpatestu dakṣasya manorvaivasvatasya ca . bharatasya kuroḥ pūrorajamīḍhasya cānvaye ..1..
यादवानामिमं वंशं पौरवाणां च सर्वशः । तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् ॥२॥ ( धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ॥२॥ )
yādavānāmimaṃ vaṃśaṃ pauravāṇāṃ ca sarvaśaḥ . tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat ..2.. ( dhanyaṃ yaśasyamāyuṣyaṃ kīrtayiṣyāmi te'nagha ..2.. )
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः । दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः ॥३॥ ( मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ॥३॥ )
tejobhiruditāḥ sarve maharṣisamatejasaḥ . daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ ..3.. ( meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ ..3.. )
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः । सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः ॥४॥
tebhyaḥ prācetaso jajñe dakṣo dakṣādimāḥ prajāḥ . sambhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ ..4..
वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः । आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥५॥
vīriṇyā saha saṅgamya dakṣaḥ prācetaso muniḥ . ātmatulyānajanayatsahasraṃ saṃśitavratān ..5..
सहस्रसङ्ख्यान्समितान्सुतान्दक्षस्य नारदः । मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् ॥६॥
sahasrasaṅkhyānsamitānsutāndakṣasya nāradaḥ . mokṣamadhyāpayāmāsa sāṅkhyajñānamanuttamam ..6..
ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे । प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥७॥
tataḥ pañcāśataṃ kanyāḥ putrikā abhisaṃdadhe . prajāpatiḥ prajā dakṣaḥ sisṛkṣurjanamejaya ..7..
ददौ स दश धर्माय कश्यपाय त्रयोदश । कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥८॥
dadau sa daśa dharmāya kaśyapāya trayodaśa . kālasya nayane yuktāḥ saptaviṃśatimindave ..8..
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा । मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् ॥९॥ ( इन्द्रादीन्वीर्यसम्पन्नान्विवस्वन्तमथापि च ॥९॥ )
trayodaśānāṃ patnīnāṃ yā tu dākṣāyaṇī varā . mārīcaḥ kaśyapastasyāmādityānsamajījanat ..9.. ( indrādīnvīryasampannānvivasvantamathāpi ca ..9.. )
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः । मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत ॥१०॥
vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ . mārtaṇḍaśca yamasyāpi putro rājannajāyata ..10..
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः । मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ॥११॥ ( ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥११॥ )
mārtaṇḍasya manurdhīmānajāyata sutaḥ prabhuḥ . manorvaṃśo mānavānāṃ tato'yaṃ prathito'bhavat ..11.. ( brahmakṣatrādayastasmānmanorjātāstu mānavāḥ ..11.. )
तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण सङ्गतम् । ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ॥१२॥
tatrābhavattadā rājanbrahma kṣatreṇa saṅgatam . brāhmaṇā mānavāsteṣāṃ sāṅgaṃ vedamadīdharan ..12..
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च । करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ॥१३॥
venaṃ dhṛṣṇuṃ nariṣyantaṃ nābhāgekṣvākumeva ca . karūṣamatha śaryātiṃ tathaivātrāṣṭamīmilām ..13..
पृषध्रनवमानाहुः क्षत्रधर्मपरायणान् । नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् ॥१४॥
pṛṣadhranavamānāhuḥ kṣatradharmaparāyaṇān . nābhāgāriṣṭadaśamānmanoḥ putrānmahābalān ..14..
पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ । अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ॥१५॥
pañcāśataṃ manoḥ putrāstathaivānye'bhavankṣitau . anyonyabhedātte sarve vineśuriti naḥ śrutam ..15..
पुरूरवास्ततो विद्वानिलायां समपद्यत । सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ॥१६॥
purūravāstato vidvānilāyāṃ samapadyata . sā vai tasyābhavanmātā pitā ceti hi naḥ śrutam ..16..
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः । अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः ॥१७॥
trayodaśa samudrasya dvīpānaśnanpurūravāḥ . amānuṣairvṛtaḥ sattvairmānuṣaḥ sanmahāyaśāḥ ..17..
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः । जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ॥१८॥
vipraiḥ sa vigrahaṃ cakre vīryonmattaḥ purūravāḥ . jahāra ca sa viprāṇāṃ ratnānyutkrośatāmapi ..18..
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह । अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ॥१९॥
sanatkumārastaṃ rājanbrahmalokādupetya ha . anudarśayāṃ tataścakre pratyagṛhṇānna cāpyasau ..19..
ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत । लोभान्वितो मदबलान्नष्टसञ्ज्ञो नराधिपः ॥२०॥
tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata . lobhānvito madabalānnaṣṭasañjño narādhipaḥ ..20..
स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् । आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ॥२१॥
sa hi gandharvalokastha urvaśyā sahito virāṭ . ānināya kriyārthe'gnīnyathāvadvihitāṃstridhā ..21..
षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः । दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः ॥२२॥
ṣaṭputrā jajñire'thailādāyurdhīmānamāvasuḥ . dṛḍhāyuśca vanāyuśca śrutāyuścorvaśīsutāḥ ..22..
नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् । स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते ॥२३॥
nahuṣaṃ vṛddhaśarmāṇaṃ rajiṃ rambhamanenasam . svarbhānavīsutānetānāyoḥ putrānpracakṣate ..23..
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः । राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ॥२४॥
āyuṣo nahuṣaḥ putro dhīmānsatyaparākramaḥ . rājyaṃ śaśāsa sumahaddharmeṇa pṛthivīpatiḥ ..24..
पितृन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् । नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ॥२५॥
pitṛndevānṛṣīnviprāngandharvoragarākṣasān . nahuṣaḥ pālayāmāsa brahmakṣatramatho viśaḥ ..25..
स हत्वा दस्युसङ्घातानृषीन्करमदापयत् । पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ॥२६॥
sa hatvā dasyusaṅghātānṛṣīnkaramadāpayat . paśuvaccaiva tānpṛṣṭhe vāhayāmāsa vīryavān ..26..
कारयामास चेन्द्रत्वमभिभूय दिवौकसः । तेजसा तपसा चैव विक्रमेणौजसा तथा ॥२७॥
kārayāmāsa cendratvamabhibhūya divaukasaḥ . tejasā tapasā caiva vikrameṇaujasā tathā ..27..
यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् । नहुषो जनयामास षट्पुत्रान्प्रियवाससि ॥२८॥
yatiṃ yayātiṃ saṃyātimāyātiṃ pāñcamuddhavam . nahuṣo janayāmāsa ṣaṭputrānpriyavāsasi ..28..
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः । स पालयामास महीमीजे च विविधैः सवैः ॥२९॥
yayātirnāhuṣaḥ samrāḍāsītsatyaparākramaḥ . sa pālayāmāsa mahīmīje ca vividhaiḥ savaiḥ ..29..
अतिशक्त्या पितृनर्चन्देवांश्च प्रयतः सदा । अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥३०॥
atiśaktyā pitṛnarcandevāṃśca prayataḥ sadā . anvagṛhṇātprajāḥ sarvā yayātiraparājitaḥ ..30..
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः । देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥३१॥
tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ . devayānyāṃ mahārāja śarmiṣṭhāyāṃ ca jajñire ..31..
देवयान्यामजायेतां यदुस्तुर्वसुरेव च । द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ॥३२॥
devayānyāmajāyetāṃ yadusturvasureva ca . druhyuścānuśca pūruśca śarmiṣṭhāyāṃ prajajñire ..32..
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् । जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥३३॥
sa śāśvatīḥ samā rājanprajā dharmeṇa pālayan . jarāmārchanmahāghorāṃ nāhuṣo rūpanāśinīm ..33..
जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् । यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥३४॥
jarābhibhūtaḥ putrānsa rājā vacanamabravīt . yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata ..34..
यौवनेन चरन्कामान्युवा युवतिभिः सह । विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥३५॥
yauvanena carankāmānyuvā yuvatibhiḥ saha . vihartumahamicchāmi sāhyaṃ kuruta putrakāḥ ..35..
तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् । किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ॥३६॥
taṃ putro devayāneyaḥ pūrvajo yadurabravīt . kiṃ kāryaṃ bhavataḥ kāryamasmābhiryauvanena ca ..36..
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् । यौवनेन त्वदीयेन चरेयं विषयानहम् ॥३७॥
yayātirabravīttaṃ vai jarā me pratigṛhyatām . yauvanena tvadīyena careyaṃ viṣayānaham ..37..
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः । कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ॥३८॥
yajato dīrghasatrairme śāpāccośanaso muneḥ . kāmārthaḥ parihīṇo me tapye'haṃ tena putrakāḥ ..38..
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः । अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ॥३९॥
māmakena śarīreṇa rājyamekaḥ praśāstu vaḥ . ahaṃ tanvābhinavayā yuvā kāmānavāpnuyām ..39..
न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् । तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥४०॥
na te tasya pratyagṛhṇanyaduprabhṛtayo jarām . tamabravīttataḥ pūruḥ kanīyānsatyavikramaḥ ..40..
राजंश्चराभिनवया तन्वा यौवनगोचरः । अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया ॥४१॥
rājaṃścarābhinavayā tanvā yauvanagocaraḥ . ahaṃ jarāṃ samāsthāya rājye sthāsyāmi te''jñayā ..41..
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् । सञ्चारयामास जरां तदा पुत्रे महात्मनि ॥४२॥
evamuktaḥ sa rājarṣistapovīryasamāśrayāt . sañcārayāmāsa jarāṃ tadā putre mahātmani ..42..
पौरवेणाथ वयसा राजा यौवनमास्थितः । यायातेनापि वयसा राज्यं पूरुरकारयत् ॥४३॥
pauraveṇātha vayasā rājā yauvanamāsthitaḥ . yāyātenāpi vayasā rājyaṃ pūrurakārayat ..43..
ततो वर्षसहस्रान्ते ययातिरपराजितः । अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥४४॥
tato varṣasahasrānte yayātiraparājitaḥ . atṛpta eva kāmānāṃ pūruṃ putramuvāca ha ..44..
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः । पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥४५॥
tvayā dāyādavānasmi tvaṃ me vaṃśakaraḥ sutaḥ . pauravo vaṃśa iti te khyātiṃ loke gamiṣyati ..45..
ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च । कालेन महता पश्चात्कालधर्ममुपेयिवान् ॥४६॥1.75.58
tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye'bhiṣicya ca . kālena mahatā paścātkāladharmamupeyivān ..46..1.75.58

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In