Mahabharatam

Adi Parva

Adhyaya - 70

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च । भरतस्य कुरोः पूरोरजमीढस्य चान्वये ॥१॥
prajāpatestu dakṣasya manorvaivasvatasya ca |bharatasya kuroḥ pūrorajamīḍhasya cānvaye ||1||

Adhyaya : 2633

Shloka :   1

यादवानामिमं वंशं पौरवाणां च सर्वशः । तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् ॥२॥ ( धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ॥२॥ )
yādavānāmimaṃ vaṃśaṃ pauravāṇāṃ ca sarvaśaḥ |tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat ||2|| ( dhanyaṃ yaśasyamāyuṣyaṃ kīrtayiṣyāmi te'nagha ||2|| )

Adhyaya : 2634

Shloka :   2

तेजोभिरुदिताः सर्वे महर्षिसमतेजसः । दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः ॥३॥ ( मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ॥३॥ )
tejobhiruditāḥ sarve maharṣisamatejasaḥ |daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ ||3|| ( meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ ||3|| )

Adhyaya : 2635

Shloka :   3

तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः । सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः ॥४॥
tebhyaḥ prācetaso jajñe dakṣo dakṣādimāḥ prajāḥ |sambhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ ||4||

Adhyaya : 2636

Shloka :   4

वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः । आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥५॥
vīriṇyā saha saṅgamya dakṣaḥ prācetaso muniḥ |ātmatulyānajanayatsahasraṃ saṃśitavratān ||5||

Adhyaya : 2637

Shloka :   5

सहस्रसङ्ख्यान्समितान्सुतान्दक्षस्य नारदः । मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् ॥६॥
sahasrasaṅkhyānsamitānsutāndakṣasya nāradaḥ |mokṣamadhyāpayāmāsa sāṅkhyajñānamanuttamam ||6||

Adhyaya : 2638

Shloka :   6

ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे । प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥७॥
tataḥ pañcāśataṃ kanyāḥ putrikā abhisaṃdadhe |prajāpatiḥ prajā dakṣaḥ sisṛkṣurjanamejaya ||7||

Adhyaya : 2639

Shloka :   7

ददौ स दश धर्माय कश्यपाय त्रयोदश । कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥८॥
dadau sa daśa dharmāya kaśyapāya trayodaśa |kālasya nayane yuktāḥ saptaviṃśatimindave ||8||

Adhyaya : 2640

Shloka :   8

त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा । मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् ॥९॥ ( इन्द्रादीन्वीर्यसम्पन्नान्विवस्वन्तमथापि च ॥९॥ )
trayodaśānāṃ patnīnāṃ yā tu dākṣāyaṇī varā |mārīcaḥ kaśyapastasyāmādityānsamajījanat ||9|| ( indrādīnvīryasampannānvivasvantamathāpi ca ||9|| )

Adhyaya : 2641

Shloka :   9

विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः । मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत ॥१०॥
vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ |mārtaṇḍaśca yamasyāpi putro rājannajāyata ||10||

Adhyaya : 2642

Shloka :   10

मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः । मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ॥११॥ ( ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥११॥ )
mārtaṇḍasya manurdhīmānajāyata sutaḥ prabhuḥ |manorvaṃśo mānavānāṃ tato'yaṃ prathito'bhavat ||11|| ( brahmakṣatrādayastasmānmanorjātāstu mānavāḥ ||11|| )

Adhyaya : 2643

Shloka :   11

तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण सङ्गतम् । ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ॥१२॥
tatrābhavattadā rājanbrahma kṣatreṇa saṅgatam |brāhmaṇā mānavāsteṣāṃ sāṅgaṃ vedamadīdharan ||12||

Adhyaya : 2644

Shloka :   12

वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च । करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ॥१३॥
venaṃ dhṛṣṇuṃ nariṣyantaṃ nābhāgekṣvākumeva ca |karūṣamatha śaryātiṃ tathaivātrāṣṭamīmilām ||13||

Adhyaya : 2645

Shloka :   13

पृषध्रनवमानाहुः क्षत्रधर्मपरायणान् । नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् ॥१४॥
pṛṣadhranavamānāhuḥ kṣatradharmaparāyaṇān |nābhāgāriṣṭadaśamānmanoḥ putrānmahābalān ||14||

Adhyaya : 2646

Shloka :   14

पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ । अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ॥१५॥
pañcāśataṃ manoḥ putrāstathaivānye'bhavankṣitau |anyonyabhedātte sarve vineśuriti naḥ śrutam ||15||

Adhyaya : 2647

Shloka :   15

पुरूरवास्ततो विद्वानिलायां समपद्यत । सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ॥१६॥
purūravāstato vidvānilāyāṃ samapadyata |sā vai tasyābhavanmātā pitā ceti hi naḥ śrutam ||16||

Adhyaya : 2648

Shloka :   16

त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः । अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः ॥१७॥
trayodaśa samudrasya dvīpānaśnanpurūravāḥ |amānuṣairvṛtaḥ sattvairmānuṣaḥ sanmahāyaśāḥ ||17||

Adhyaya : 2649

Shloka :   17

विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः । जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ॥१८॥
vipraiḥ sa vigrahaṃ cakre vīryonmattaḥ purūravāḥ |jahāra ca sa viprāṇāṃ ratnānyutkrośatāmapi ||18||

Adhyaya : 2650

Shloka :   18

सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह । अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ॥१९॥
sanatkumārastaṃ rājanbrahmalokādupetya ha |anudarśayāṃ tataścakre pratyagṛhṇānna cāpyasau ||19||

Adhyaya : 2651

Shloka :   19

ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत । लोभान्वितो मदबलान्नष्टसञ्ज्ञो नराधिपः ॥२०॥
tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata |lobhānvito madabalānnaṣṭasañjño narādhipaḥ ||20||

Adhyaya : 2652

Shloka :   20

स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् । आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ॥२१॥
sa hi gandharvalokastha urvaśyā sahito virāṭ |ānināya kriyārthe'gnīnyathāvadvihitāṃstridhā ||21||

Adhyaya : 2653

Shloka :   21

षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः । दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः ॥२२॥
ṣaṭputrā jajñire'thailādāyurdhīmānamāvasuḥ |dṛḍhāyuśca vanāyuśca śrutāyuścorvaśīsutāḥ ||22||

Adhyaya : 2654

Shloka :   22

नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् । स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते ॥२३॥
nahuṣaṃ vṛddhaśarmāṇaṃ rajiṃ rambhamanenasam |svarbhānavīsutānetānāyoḥ putrānpracakṣate ||23||

Adhyaya : 2655

Shloka :   23

आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः । राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ॥२४॥
āyuṣo nahuṣaḥ putro dhīmānsatyaparākramaḥ |rājyaṃ śaśāsa sumahaddharmeṇa pṛthivīpatiḥ ||24||

Adhyaya : 2656

Shloka :   24

पितृन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् । नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ॥२५॥
pitṛndevānṛṣīnviprāngandharvoragarākṣasān |nahuṣaḥ pālayāmāsa brahmakṣatramatho viśaḥ ||25||

Adhyaya : 2657

Shloka :   25

स हत्वा दस्युसङ्घातानृषीन्करमदापयत् । पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ॥२६॥
sa hatvā dasyusaṅghātānṛṣīnkaramadāpayat |paśuvaccaiva tānpṛṣṭhe vāhayāmāsa vīryavān ||26||

Adhyaya : 2658

Shloka :   26

कारयामास चेन्द्रत्वमभिभूय दिवौकसः । तेजसा तपसा चैव विक्रमेणौजसा तथा ॥२७॥
kārayāmāsa cendratvamabhibhūya divaukasaḥ |tejasā tapasā caiva vikrameṇaujasā tathā ||27||

Adhyaya : 2659

Shloka :   27

यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् । नहुषो जनयामास षट्पुत्रान्प्रियवाससि ॥२८॥
yatiṃ yayātiṃ saṃyātimāyātiṃ pāñcamuddhavam |nahuṣo janayāmāsa ṣaṭputrānpriyavāsasi ||28||

Adhyaya : 2660

Shloka :   28

ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः । स पालयामास महीमीजे च विविधैः सवैः ॥२९॥
yayātirnāhuṣaḥ samrāḍāsītsatyaparākramaḥ |sa pālayāmāsa mahīmīje ca vividhaiḥ savaiḥ ||29||

Adhyaya : 2661

Shloka :   29

अतिशक्त्या पितृनर्चन्देवांश्च प्रयतः सदा । अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥३०॥
atiśaktyā pitṛnarcandevāṃśca prayataḥ sadā |anvagṛhṇātprajāḥ sarvā yayātiraparājitaḥ ||30||

Adhyaya : 2662

Shloka :   30

तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः । देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥३१॥
tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ |devayānyāṃ mahārāja śarmiṣṭhāyāṃ ca jajñire ||31||

Adhyaya : 2663

Shloka :   31

देवयान्यामजायेतां यदुस्तुर्वसुरेव च । द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ॥३२॥
devayānyāmajāyetāṃ yadusturvasureva ca |druhyuścānuśca pūruśca śarmiṣṭhāyāṃ prajajñire ||32||

Adhyaya : 2664

Shloka :   32

स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् । जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥३३॥
sa śāśvatīḥ samā rājanprajā dharmeṇa pālayan |jarāmārchanmahāghorāṃ nāhuṣo rūpanāśinīm ||33||

Adhyaya : 2665

Shloka :   33

जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् । यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥३४॥
jarābhibhūtaḥ putrānsa rājā vacanamabravīt |yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata ||34||

Adhyaya : 2666

Shloka :   34

यौवनेन चरन्कामान्युवा युवतिभिः सह । विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥३५॥
yauvanena carankāmānyuvā yuvatibhiḥ saha |vihartumahamicchāmi sāhyaṃ kuruta putrakāḥ ||35||

Adhyaya : 2667

Shloka :   35

तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् । किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ॥३६॥
taṃ putro devayāneyaḥ pūrvajo yadurabravīt |kiṃ kāryaṃ bhavataḥ kāryamasmābhiryauvanena ca ||36||

Adhyaya : 2668

Shloka :   36

ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् । यौवनेन त्वदीयेन चरेयं विषयानहम् ॥३७॥
yayātirabravīttaṃ vai jarā me pratigṛhyatām |yauvanena tvadīyena careyaṃ viṣayānaham ||37||

Adhyaya : 2669

Shloka :   37

यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः । कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ॥३८॥
yajato dīrghasatrairme śāpāccośanaso muneḥ |kāmārthaḥ parihīṇo me tapye'haṃ tena putrakāḥ ||38||

Adhyaya : 2670

Shloka :   38

मामकेन शरीरेण राज्यमेकः प्रशास्तु वः । अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ॥३९॥
māmakena śarīreṇa rājyamekaḥ praśāstu vaḥ |ahaṃ tanvābhinavayā yuvā kāmānavāpnuyām ||39||

Adhyaya : 2671

Shloka :   39

न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् । तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥४०॥
na te tasya pratyagṛhṇanyaduprabhṛtayo jarām |tamabravīttataḥ pūruḥ kanīyānsatyavikramaḥ ||40||

Adhyaya : 2672

Shloka :   40

राजंश्चराभिनवया तन्वा यौवनगोचरः । अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया ॥४१॥
rājaṃścarābhinavayā tanvā yauvanagocaraḥ |ahaṃ jarāṃ samāsthāya rājye sthāsyāmi te''jñayā ||41||

Adhyaya : 2673

Shloka :   41

एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् । सञ्चारयामास जरां तदा पुत्रे महात्मनि ॥४२॥
evamuktaḥ sa rājarṣistapovīryasamāśrayāt |sañcārayāmāsa jarāṃ tadā putre mahātmani ||42||

Adhyaya : 2674

Shloka :   42

पौरवेणाथ वयसा राजा यौवनमास्थितः । यायातेनापि वयसा राज्यं पूरुरकारयत् ॥४३॥
pauraveṇātha vayasā rājā yauvanamāsthitaḥ |yāyātenāpi vayasā rājyaṃ pūrurakārayat ||43||

Adhyaya : 2675

Shloka :   43

ततो वर्षसहस्रान्ते ययातिरपराजितः । अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥४४॥
tato varṣasahasrānte yayātiraparājitaḥ |atṛpta eva kāmānāṃ pūruṃ putramuvāca ha ||44||

Adhyaya : 2676

Shloka :   44

त्वया दायादवानस्मि त्वं मे वंशकरः सुतः । पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥४५॥
tvayā dāyādavānasmi tvaṃ me vaṃśakaraḥ sutaḥ |pauravo vaṃśa iti te khyātiṃ loke gamiṣyati ||45||

Adhyaya : 2677

Shloka :   45

ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च । कालेन महता पश्चात्कालधर्ममुपेयिवान् ॥४६॥1.75.58
tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye'bhiṣicya ca |kālena mahatā paścātkāladharmamupeyivān ||46||1.75.58

Adhyaya : 2678

Shloka :   46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In