असंशयं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति । अब्राह्मणं कर्तुमिच्छन्ति रौद्रा; स्ते मां यथा प्रस्तुतं दानवैर्हि ॥३९॥ ( अप्यस्य पापस्य भवेदिहान्तः; कं ब्रह्महत्या न दहेदपीन्द्रम् ॥३९॥ )
PADACHEDA
असंशयम् माम् असुराः द्विषन्ति; ये मे शिष्यम् नागसम् सूदयन्ति । अ ब्राह्मणम् कर्तुम् इच्छन्ति रौद्रा; स्ते माम् यथा प्रस्तुतम् दानवैः हि ॥३९॥ ( अपि अस्य पापस्य भवेत् इह अन्तः; कम् ब्रह्महत्या न दहेत् अपि इन्द्रम् ॥३९॥ )
TRANSLITERATION
asaṃśayam mām asurāḥ dviṣanti; ye me śiṣyam nāgasam sūdayanti . a brāhmaṇam kartum icchanti raudrā; ste mām yathā prastutam dānavaiḥ hi ..39.. ( api asya pāpasya bhavet iha antaḥ; kam brahmahatyā na dahet api indram ..39.. )
भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम् । न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि ॥४२॥
PADACHEDA
भवत्-प्रसादात् न जहाति माम् स्मृतिः; स्मरे च सर्वम् यत् च यथा च वृत्तम् । न तु एवम् स्यात् तपसः व्ययः मे; ततस् क्लेशम् घोरम् इमम् सहामि ॥४२॥
TRANSLITERATION
bhavat-prasādāt na jahāti mām smṛtiḥ; smare ca sarvam yat ca yathā ca vṛttam . na tu evam syāt tapasaḥ vyayaḥ me; tatas kleśam ghoram imam sahāmi ..42..