Mahabharatam

Adi Parva

Adhyaya - 71

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
जनमेजय उवाच॥
ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः । कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥१॥
yayātiḥ pūrvako'smākaṃ daśamo yaḥ prajāpateḥ |kathaṃ sa śukratanayāṃ lebhe paramadurlabhām ||1||

Adhyaya : 2679

Shloka :   1

एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम । आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् ॥२॥
etadicchāmyahaṃ śrotuṃ vistareṇa dvijottama |ānupūrvyā ca me śaṃsa pūrorvaṃśakarānpṛthak ||2||

Adhyaya : 2680

Shloka :   2

वैशम्पायन उवाच॥
ययातिरासीद्राजर्षिर्देवराजसमद्युतिः । तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥३॥
yayātirāsīdrājarṣirdevarājasamadyutiḥ |taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā ||3||

Adhyaya : 2681

Shloka :   3

तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो जनमेजय । देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥४॥
tatte'haṃ sampravakṣyāmi pṛcchato janamejaya |devayānyāśca saṃyogaṃ yayāternāhuṣasya ca ||4||

Adhyaya : 2682

Shloka :   4

सुराणामसुराणां च समजायत वै मिथः । ऐश्वर्यं प्रति सङ्घर्षस्त्रैलोक्ये सचराचरे ॥५॥
surāṇāmasurāṇāṃ ca samajāyata vai mithaḥ |aiśvaryaṃ prati saṅgharṣastrailokye sacarācare ||5||

Adhyaya : 2683

Shloka :   5

जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम् । पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे ॥६॥ ( ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् ॥६॥ )
jigīṣayā tato devā vavrire''ṅgirasaṃ munim |paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare ||6|| ( brāhmaṇau tāvubhau nityamanyonyaspardhinau bhṛśam ||6|| )

Adhyaya : 2684

Shloka :   6

तत्र देवा निजघ्नुर्यान्दानवान्युधि सङ्गतान् । तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् ॥७॥ ( ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् ॥७॥ )
tatra devā nijaghnuryāndānavānyudhi saṅgatān |tānpunarjīvayāmāsa kāvyo vidyābalāśrayāt ||7|| ( tataste punarutthāya yodhayāṃ cakrire surān ||7|| )

Adhyaya : 2685

Shloka :   7

असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि । न तान्सञ्जीवयामास बृहस्पतिरुदारधीः ॥८॥
asurāstu nijaghnuryānsurānsamaramūrdhani |na tānsañjīvayāmāsa bṛhaspatirudāradhīḥ ||8||

Adhyaya : 2686

Shloka :   8

न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् । सञ्जीवनीं ततो देवा विषादमगमन्परम् ॥९॥
na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān |sañjīvanīṃ tato devā viṣādamagamanparam ||9||

Adhyaya : 2687

Shloka :   9

ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा । ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥१०॥
te tu devā bhayodvignāḥ kāvyāduśanasastadā |ūcuḥ kacamupāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ ||10||

Adhyaya : 2688

Shloka :   10

भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् । यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि ॥११॥ ( शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि ॥११॥ )
bhajamānānbhajasvāsmānkuru naḥ sāhyamuttamam |yāsau vidyā nivasati brāhmaṇe'mitatejasi ||11|| ( śukre tāmāhara kṣipraṃ bhāgabhāṅno bhaviṣyasi ||11|| )

Adhyaya : 2689

Shloka :   11

वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः । रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ॥१२॥
vṛṣaparvasamīpe sa śakyo draṣṭuṃ tvayā dvijaḥ |rakṣate dānavāṃstatra na sa rakṣatyadānavān ||12||

Adhyaya : 2690

Shloka :   12

तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् । देवयानीं च दयितां सुतां तस्य महात्मनः ॥१३॥
tamārādhayituṃ śakto bhavānpūrvavayāḥ kavim |devayānīṃ ca dayitāṃ sutāṃ tasya mahātmanaḥ ||13||

Adhyaya : 2691

Shloka :   13

त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते । शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च ॥१४॥ ( देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥१४॥ )
tvamārādhayituṃ śakto nānyaḥ kaścana vidyate |śīladākṣiṇyamādhuryairācāreṇa damena ca ||14|| ( devayānyāṃ hi tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam ||14|| )

Adhyaya : 2692

Shloka :   14

तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः । तदाभिपूजितो देवैः समीपं वृषपर्वणः ॥१५॥
tathetyuktvā tataḥ prāyādbṛhaspatisutaḥ kacaḥ |tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇaḥ ||15||

Adhyaya : 2693

Shloka :   15

स गत्वा त्वरितो राजन्देवैः सम्प्रेषितः कचः । असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ॥१६॥
sa gatvā tvarito rājandevaiḥ sampreṣitaḥ kacaḥ |asurendrapure śukraṃ dṛṣṭvā vākyamuvāca ha ||16||

Adhyaya : 2694

Shloka :   16

ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः । नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् ॥१७॥
ṛṣeraṅgirasaḥ pautraṃ putraṃ sākṣādbṛhaspateḥ |nāmnā kaca iti khyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān ||17||

Adhyaya : 2695

Shloka :   17

ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ । अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् ॥१८॥
brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ gurau |anumanyasva māṃ brahmansahasraṃ parivatsarān ||18||

Adhyaya : 2696

Shloka :   18

शुक्र उवाच॥
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः । अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ॥१९॥
kaca susvāgataṃ te'stu pratigṛhṇāmi te vacaḥ |arcayiṣye'hamarcyaṃ tvāmarcito'stu bṛhaspatiḥ ||19||

Adhyaya : 2697

Shloka :   19

वैशम्पायन उवाच॥
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् । आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥२०॥
kacastu taṃ tathetyuktvā pratijagrāha tadvratam |ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam ||20||

Adhyaya : 2698

Shloka :   20

व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत । आराधयन्नुपाध्यायं देवयानीं च भारत ॥२१॥
vratasya vratakālaṃ sa yathoktaṃ pratyagṛhṇata |ārādhayannupādhyāyaṃ devayānīṃ ca bhārata ||21||

Adhyaya : 2699

Shloka :   21

नित्यमाराधयिष्यंस्तां युवा यौवनगोऽऽमुखे । गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ॥२२॥
nityamārādhayiṣyaṃstāṃ yuvā yauvanago''mukhe |gāyannṛtyanvādayaṃśca devayānīmatoṣayat ||22||

Adhyaya : 2700

Shloka :   22

संशीलयन्देवयानीं कन्यां सम्प्राप्तयौवनाम् । पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत ॥२३॥
saṃśīlayandevayānīṃ kanyāṃ samprāptayauvanām |puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārata ||23||

Adhyaya : 2701

Shloka :   23

देवयान्यपि तं विप्रं नियमव्रतचारिणम् । अनुगायमाना ललना रहः पर्यचरत्तदा ॥२४॥
devayānyapi taṃ vipraṃ niyamavratacāriṇam |anugāyamānā lalanā rahaḥ paryacarattadā ||24||

Adhyaya : 2702

Shloka :   24

पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम् । तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ॥२५॥
pañca varṣaśatānyevaṃ kacasya carato vratam |tatrātīyuratho buddhvā dānavāstaṃ tataḥ kacam ||25||

Adhyaya : 2703

Shloka :   25

गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः । जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च ॥२६॥ ( हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् ॥२६॥ )
gā rakṣantaṃ vane dṛṣṭvā rahasyekamamarṣitāḥ |jaghnurbṛhaspaterdveṣādvidyārakṣārthameva ca ||26|| ( hatvā śālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam ||26|| )

Adhyaya : 2704

Shloka :   26

ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् । ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् ॥२७॥ ( उवाच वचनं काले देवयान्यथ भारत ॥२७॥ )
tato gāvo nivṛttāstā agopāḥ svaṃ niveśanam |tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt ||27|| ( uvāca vacanaṃ kāle devayānyatha bhārata ||27|| )

Adhyaya : 2705

Shloka :   27

अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो । अगोपाश्चागता गावः कचस्तात न दृश्यते ॥२८॥
ahutaṃ cāgnihotraṃ te sūryaścāstaṃ gataḥ prabho |agopāścāgatā gāvaḥ kacastāta na dṛśyate ||28||

Adhyaya : 2706

Shloka :   28

व्यक्तं हतो मृतो वापि कचस्तात भविष्यति । तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ॥२९॥
vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati |taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te ||29||

Adhyaya : 2707

Shloka :   29

शुक्र उवाच॥
अयमेहीति शब्देन मृतं सञ्जीवयाम्यहम् । 30॥
ayamehīti śabdena mṛtaṃ sañjīvayāmyaham | 30||

Adhyaya : 2708

Shloka :   30

वैशम्पायन उवाच
ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत् । आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया ॥३१॥ ( हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया ॥३१॥ )
tataḥ sañjīvanīṃ vidyāṃ prayujya kacamāhvayat |āhūtaḥ prādurabhavatkaco'riṣṭo'tha vidyayā ||31|| ( hato'hamiti cācakhyau pṛṣṭo brāhmaṇakanyayā ||31|| )

Adhyaya : 2709

Shloka :   31

स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया । वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम् ॥३२॥
sa punardevayānyoktaḥ puṣpāhāro yadṛcchayā |vanaṃ yayau tato vipro dadṛśurdānavāśca tam ||32||

Adhyaya : 2710

Shloka :   32

ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः । प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा ॥३३॥
tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ |prāyacchanbrāhmaṇāyaiva surāyāmasurāstadā ||33||

Adhyaya : 2711

Shloka :   33

देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत् । पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ॥३४॥
devayānyatha bhūyo'pi vākyaṃ pitaramabravīt |puṣpāhāraḥ preṣaṇakṛtkacastāta na dṛśyate ||34||

Adhyaya : 2712

Shloka :   34

शुक्र उवाच॥
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः । विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् ॥३५॥
bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ |vidyayā jīvito'pyevaṃ hanyate karavāṇi kim ||35||

Adhyaya : 2713

Shloka :   35

मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यमनुप्रशोचेत् । सुराश्च विश्वे च जगच्च सर्व; मुपस्थितां वैकृतिमानमन्ति ॥३६ - क॥
maivaṃ śuco mā ruda devayāni; na tvādṛśī martyamanupraśocet |surāśca viśve ca jagacca sarva; mupasthitāṃ vaikṛtimānamanti ||36||

Adhyaya : 2714

Shloka :   36

देवयान्युवाच॥
यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश्चापि पिता तपोधनः । ऋषेः पुत्रं तमथो वापि पौत्रं; कथं न शोचेयमहं न रुद्याम् ॥३७॥
yasyāṅgirā vṛddhatamaḥ pitāmaho; bṛhaspatiścāpi pitā tapodhanaḥ |ṛṣeḥ putraṃ tamatho vāpi pautraṃ; kathaṃ na śoceyamahaṃ na rudyām ||37||

Adhyaya : 2715

Shloka :   37

स ब्रह्मचारी च तपोधनश्च; सदोत्थितः कर्मसु चैव दक्षः । कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचोऽभिरूपः ॥३८॥
sa brahmacārī ca tapodhanaśca; sadotthitaḥ karmasu caiva dakṣaḥ |kacasya mārgaṃ pratipatsye na bhokṣye; priyo hi me tāta kaco'bhirūpaḥ ||38||

Adhyaya : 2716

Shloka :   38

शुक्र उवाच॥
असंशयं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति । अब्राह्मणं कर्तुमिच्छन्ति रौद्रा; स्ते मां यथा प्रस्तुतं दानवैर्हि ॥३९॥ ( अप्यस्य पापस्य भवेदिहान्तः; कं ब्रह्महत्या न दहेदपीन्द्रम् ॥३९॥ )
asaṃśayaṃ māmasurā dviṣanti; ye me śiṣyaṃ nāgasaṃ sūdayanti |abrāhmaṇaṃ kartumicchanti raudrā; ste māṃ yathā prastutaṃ dānavairhi ||39|| ( apyasya pāpasya bhavedihāntaḥ; kaṃ brahmahatyā na dahedapīndram ||39|| )

Adhyaya : 2717

Shloka :   39

वैशम्पायन उवाच॥
सञ्चोदितो देवयान्या महर्षिः पुनराह्वयत् । संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ॥४०॥
sañcodito devayānyā maharṣiḥ punarāhvayat |saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam ||40||

Adhyaya : 2718

Shloka :   40

गुरोर्भीतो विद्यया चोपहूतः; शनैर्वाचं जठरे व्याजहार । तमब्रवीत्केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र ॥४१॥
gurorbhīto vidyayā copahūtaḥ; śanairvācaṃ jaṭhare vyājahāra |tamabravītkena pathopanīto; mamodare tiṣṭhasi brūhi vipra ||41||

Adhyaya : 2719

Shloka :   41

कच उवाच॥
भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम् । न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि ॥४२॥
bhavatprasādānna jahāti māṃ smṛtiḥ; smare ca sarvaṃ yacca yathā ca vṛttam |na tvevaṃ syāttapaso vyayo me; tataḥ kleśaṃ ghoramimaṃ sahāmi ||42||

Adhyaya : 2720

Shloka :   42

असुरैः सुरायां भवतोऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य । ब्राह्मीं मायामासुरी चैव माया; त्वयि स्थिते कथमेवातिवर्तेत् ॥४३॥
asuraiḥ surāyāṃ bhavato'smi datto; hatvā dagdhvā cūrṇayitvā ca kāvya |brāhmīṃ māyāmāsurī caiva māyā; tvayi sthite kathamevātivartet ||43||

Adhyaya : 2721

Shloka :   43

शुक्र उवाच॥
किं ते प्रियं करवाण्यद्य वत्से; वधेन मे जीवितं स्यात्कचस्य । नान्यत्र कुक्षेर्मम भेदनेन; दृश्येत्कचो मद्गतो देवयानि ॥४४॥
kiṃ te priyaṃ karavāṇyadya vatse; vadhena me jīvitaṃ syātkacasya |nānyatra kukṣermama bhedanena; dṛśyetkaco madgato devayāni ||44||

Adhyaya : 2722

Shloka :   44

देवयान्युवाच॥
द्वौ मां शोकावग्निकल्पौ दहेतां; कचस्य नाशस्तव चैवोपघातः । कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता ॥४५॥
dvau māṃ śokāvagnikalpau dahetāṃ; kacasya nāśastava caivopaghātaḥ |kacasya nāśe mama nāsti śarma; tavopaghāte jīvituṃ nāsmi śaktā ||45||

Adhyaya : 2723

Shloka :   45

शुक्र उवाच॥
संसिद्धरूपोऽसि बृहस्पतेः सुत; यत्त्वां भक्तं भजते देवयानी । विद्यामिमां प्राप्नुहि जीवनीं त्वं; न चेदिन्द्रः कचरूपी त्वमद्य ॥४६॥
saṃsiddharūpo'si bṛhaspateḥ suta; yattvāṃ bhaktaṃ bhajate devayānī |vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ; na cedindraḥ kacarūpī tvamadya ||46||

Adhyaya : 2724

Shloka :   46

न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् । ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ॥४७॥
na nivartetpunarjīvankaścidanyo mamodarāt |brāhmaṇaṃ varjayitvaikaṃ tasmādvidyāmavāpnuhi ||47||

Adhyaya : 2725

Shloka :   47

पुत्रो भूत्वा भावय भावितो मा; मस्माद्देहादुपनिष्क्रम्य तात । समीक्षेथा धर्मवतीमवेक्षां; गुरोः सकाशात्प्राप्य विद्यां सविद्यः ॥४८॥
putro bhūtvā bhāvaya bhāvito mā; masmāddehādupaniṣkramya tāta |samīkṣethā dharmavatīmavekṣāṃ; guroḥ sakāśātprāpya vidyāṃ savidyaḥ ||48||

Adhyaya : 2726

Shloka :   48

वैशम्पायन उवाच॥
गुरोः सकाशात्समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः । कचोऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्यामिवेन्दुः ॥४९॥
guroḥ sakāśātsamavāpya vidyāṃ; bhittvā kukṣiṃ nirvicakrāma vipraḥ |kaco'bhirūpo dakṣiṇaṃ brāhmaṇasya; śuklātyaye paurṇamāsyāmivenduḥ ||49||

Adhyaya : 2727

Shloka :   49

दृष्ट्वा च तं पतितं ब्रह्मराशि; मुत्थापयामास मृतं कचोऽपि । विद्यां सिद्धां तामवाप्याभिवाद्य; ततः कचस्तं गुरुमित्युवाच ॥५०॥
dṛṣṭvā ca taṃ patitaṃ brahmarāśi; mutthāpayāmāsa mṛtaṃ kaco'pi |vidyāṃ siddhāṃ tāmavāpyābhivādya; tataḥ kacastaṃ gurumityuvāca ||50||

Adhyaya : 2728

Shloka :   50

ऋतस्य दातारमनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम् । ये नाद्रियन्ते गुरुमर्चनीयं; पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् ॥५१॥ 1.76.64
ṛtasya dātāramanuttamasya; nidhiṃ nidhīnāṃ caturanvayānām |ye nādriyante gurumarcanīyaṃ; pāpāँllokāṃste vrajantyapratiṣṭhān ||51|| 1.76.64

Adhyaya : 2729

Shloka :   51

वैशम्पायन उवाच॥
सुरापानाद्वञ्चनां प्रापयित्वा; सञ्ज्ञानाशं चैव तथातिघोरम् । दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन ॥५२॥
surāpānādvañcanāṃ prāpayitvā; sañjñānāśaṃ caiva tathātighoram |dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ; pītaṃ tadā surayā mohitena ||52||

Adhyaya : 2730

Shloka :   52

समन्युरुत्थाय महानुभाव; स्तदोशना विप्रहितं चिकीर्षुः । काव्यः स्वयं वाक्यमिदं जगाद; सुरापानं प्रति वै जातशङ्कः ॥५३॥
samanyurutthāya mahānubhāva; stadośanā viprahitaṃ cikīrṣuḥ |kāvyaḥ svayaṃ vākyamidaṃ jagāda; surāpānaṃ prati vai jātaśaṅkaḥ ||53||

Adhyaya : 2731

Shloka :   53

यो ब्राह्मणोऽद्य प्रभृतीह कश्चि; न्मोहात्सुरां पास्यति मन्दबुद्धिः । अपेतधर्मो ब्रह्महा चैव स स्या; दस्मिँल्लोके गर्हितः स्यात्परे च ॥५४॥
yo brāhmaṇo'dya prabhṛtīha kaści; nmohātsurāṃ pāsyati mandabuddhiḥ |apetadharmo brahmahā caiva sa syā; dasmiँlloke garhitaḥ syātpare ca ||54||

Adhyaya : 2732

Shloka :   54

मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके । सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश्चोपशृण्वन्तु सर्वे ॥५५॥
mayā cemāṃ vipradharmoktisīmāṃ; maryādāṃ vai sthāpitāṃ sarvaloke |santo viprāḥ śuśruvāṃso gurūṇāṃ; devā lokāścopaśṛṇvantu sarve ||55||

Adhyaya : 2733

Shloka :   55

इतीदमुक्त्वा स महानुभाव; स्तपोनिधीनां निधिरप्रमेयः । तान्दानवान्दैवविमूढबुद्धी; निदं समाहूय वचोऽभ्युवाच ॥५६॥
itīdamuktvā sa mahānubhāva; staponidhīnāṃ nidhiraprameyaḥ |tāndānavāndaivavimūḍhabuddhī; nidaṃ samāhūya vaco'bhyuvāca ||56||

Adhyaya : 2734

Shloka :   56

आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे । सञ्जीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः ॥५७॥
ācakṣe vo dānavā bāliśāḥ stha; siddhaḥ kaco vatsyati matsakāśe |sañjīvanīṃ prāpya vidyāṃ mahārthāṃ; tulyaprabhāvo brahmaṇā brahmabhūtaḥ ||57||

Adhyaya : 2735

Shloka :   57

गुरोरुष्य सकाशे तु दश वर्षशतानि सः । अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ॥५८॥ 1.76.72
guroruṣya sakāśe tu daśa varṣaśatāni saḥ |anujñātaḥ kaco gantumiyeṣa tridaśālayam ||58|| 1.76.72

Adhyaya : 2736

Shloka :   58

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In