वैशम्पायन उवाच॥
समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा । प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ॥१॥
samāvṛttavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā |prasthitaṃ tridaśāvāsaṃ devayānyabravīdidam ||1||
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च । भ्राजसे विद्यया चैव तपसा च दमेन च ॥२॥
ṛṣeraṅgirasaḥ pautra vṛttenābhijanena ca |bhrājase vidyayā caiva tapasā ca damena ca ||2||
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः । तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः ॥३॥
ṛṣiryathāṅgirā mānyaḥ piturmama mahāyaśāḥ |tathā mānyaśca pūjyaśca bhūyo mama bṛhaspatiḥ ||3||
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन । व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥४॥
evaṃ jñātvā vijānīhi yadbravīmi tapodhana |vratasthe niyamopete yathā vartāmyahaṃ tvayi ||4||
स समावृत्तविद्यो मां भक्तां भजितुमर्हसि । गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ॥५॥
sa samāvṛttavidyo māṃ bhaktāṃ bhajitumarhasi |gṛhāṇa pāṇiṃ vidhivanmama mantrapuraskṛtam ||5||
कच उवाच॥
पूज्यो मान्यश्च भगवान्यथा तव पिता मम । तथा त्वमनवद्याङ्गि पूजनीयतरा मम ॥६॥
pūjyo mānyaśca bhagavānyathā tava pitā mama |tathā tvamanavadyāṅgi pūjanīyatarā mama ||6||
आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः । त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥७॥
ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ |tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama ||7||
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव । देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥८॥
yathā mama gururnityaṃ mānyaḥ śukraḥ pitā tava |devayāni tathaiva tvaṃ naivaṃ māṃ vaktumarhasi ||8||
देवयान्युवाच॥
गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः । तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ॥९॥
guruputrasya putro vai na tu tvamasi me pituḥ |tasmānmānyaśca pūjyaśca mamāpi tvaṃ dvijottama ||9||
असुरैर्हन्यमाने च कच त्वयि पुनः पुनः । तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे ॥१०॥
asurairhanyamāne ca kaca tvayi punaḥ punaḥ |tadā prabhṛti yā prītistāṃ tvameva smarasva me ||10||
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् । न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ॥११॥
sauhārde cānurāge ca vettha me bhaktimuttamām |na māmarhasi dharmajña tyaktuṃ bhaktāmanāgasam ||11||
कच उवाच॥
अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते । प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे ॥१२॥
aniyojye niyoge māṃ niyunakṣi śubhavrate |prasīda subhru tvaṃ mahyaṃ gurorgurutarī śubhe ||12||
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने । तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥१३॥
yatroṣitaṃ viśālākṣi tvayā candranibhānane |tatrāhamuṣito bhadre kukṣau kāvyasya bhāmini ||13||
भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने । सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ॥१४॥
bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane |sukhamasmyuṣito bhadre na manyurvidyate mama ||14||
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि । अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे ॥१५॥ ( अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ॥१५॥ )
āpṛcche tvāṃ gamiṣyāmi śivamāśaṃsa me pathi |avirodhena dharmasya smartavyo'smi kathāntare ||15|| ( apramattotthitā nityamārādhaya guruṃ mama ||15|| )
देवयान्युवाच॥
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः । ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥१६॥
yadi māṃ dharmakāmārthe pratyākhyāsyasi coditaḥ |tataḥ kaca na te vidyā siddhimeṣā gamiṣyati ||16||
कच उवाच॥
गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः । गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् ॥१७॥
guruputrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ |guruṇā cābhyanujñātaḥ kāmamevaṃ śapasva mām ||17||
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया । शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः ॥१८॥
ārṣaṃ dharmaṃ bruvāṇo'haṃ devayāni yathā tvayā |śapto nārho'smi śāpasya kāmato'dya na dharmataḥ ||18||
तस्माद्भवत्या यः कामो न तथा स भविष्यति । ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ॥१९॥
tasmādbhavatyā yaḥ kāmo na tathā sa bhaviṣyati |ṛṣiputro na te kaścijjātu pāṇiṃ grahīṣyati ||19||
फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा । अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ॥२०॥
phaliṣyati na te vidyā yattvaṃ māmāttha tattathā |adhyāpayiṣyāmi tu yaṃ tasya vidyā phaliṣyati ||20||
वैशम्पायन उवाच॥
एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा । त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥२१॥
evamuktvā dvijaśreṣṭho devayānīṃ kacastadā |tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ ||21||
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः । बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ॥२२॥
tamāgatamabhiprekṣya devā indrapurogamāḥ |bṛhaspatiṃ sabhājyedaṃ kacamāhurmudānvitāḥ ||22||
यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् । न ते यशः प्रणशिता भागभाङ्नो भविष्यसि ॥२३॥1.77.23
yattvamasmaddhitaṃ karma cakartha paramādbhutam |na te yaśaḥ praṇaśitā bhāgabhāṅno bhaviṣyasi ||23||1.77.23
ॐ श्री परमात्मने नमः