| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः । कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ॥१॥
kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ . kacādadhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha ..1..
सर्व एव समागम्य शतक्रतुमथाब्रुवन् । कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर ॥२॥
sarva eva samāgamya śatakratumathābruvan . kālaste vikramasyādya jahi śatrūnpuraṃdara ..2..
एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा । तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः ॥३॥
evamuktastu sahitaistridaśairmaghavāṃstadā . tathetyuktvopacakrāma so'paśyata vane striyaḥ ..3..
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे । वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥४॥
krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame . vāyubhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat ..4..
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा । वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः ॥५॥
tato jalātsamuttīrya kanyāstāḥ sahitāstadā . vastrāṇi jagṛhustāni yathāsannānyanekaśaḥ ..5..
तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा । व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ॥६॥
tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā . vyatimiśramajānantī duhitā vṛṣaparvaṇaḥ ..6..
ततस्तयोर्मिथस्तत्र विरोधः समजायत । देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥७॥
tatastayormithastatra virodhaḥ samajāyata . devayānyāśca rājendra śarmiṣṭhāyāśca tatkṛte ..7..
देवयान्युवाच॥
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि । समुदाचारहीनाया न ते श्रेयो भविष्यति ॥८॥
kasmādgṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri . samudācārahīnāyā na te śreyo bhaviṣyati ..8..
शर्मिष्ठोवाच॥
आसीनं च शयानं च पिता ते पितरं मम । स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ॥९॥
āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama . stauti vandati cābhīkṣṇaṃ nīcaiḥ sthitvā vinītavat ..9..
याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः । सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥१०॥ ( लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् ॥११॥ )
yācatastvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ . sutāhaṃ stūyamānasya dadato'pratigṛhṇataḥ ..10.. ( lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmyaham ..11.. )
वैशम्पायन उवाच॥
समुच्छ्रयं देवयानीं गतां सक्तां च वाससि । शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् ॥१२॥
samucchrayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi . śarmiṣṭhā prākṣipatkūpe tataḥ svapuramāvrajat ..12..
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया । अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा ॥१३॥
hateyamiti vijñāya śarmiṣṭhā pāpaniścayā . anavekṣya yayau veśma krodhavegaparāyaṇā ..13..
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः । श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ॥१४॥
atha taṃ deśamabhyāgādyayātirnahuṣātmajaḥ . śrāntayugyaḥ śrāntahayo mṛgalipsuḥ pipāsitaḥ ..14..
स नाहुषः प्रेक्षमाण उदपानं गतोदकम् । ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव ॥१५॥
sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam . dadarśa kanyāṃ tāṃ tatra dīptāmagniśikhāmiva ..15..
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् । सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ॥१६॥
tāmapṛcchatsa dṛṣṭvaiva kanyāmamaravarṇinīm . sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā ..16..
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला । दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ॥१७॥
kā tvaṃ tāmranakhī śyāmā sumṛṣṭamaṇikuṇḍalā . dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā ..17..
कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते । दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ॥१८॥
kathaṃ ca patitāsyasminkūpe vīruttṛṇāvṛte . duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame ..18..
देवयान्युवाच॥
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया । तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ॥१९॥
yo'sau devairhatāndaityānutthāpayati vidyayā . tasya śukrasya kanyāhaṃ sa māṃ nūnaṃ na budhyate ..19..
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः । समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ॥२०॥
eṣa me dakṣiṇo rājanpāṇistāmranakhāṅguliḥ . samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ ..20..
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् । तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ॥२१॥
jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam . tasmānmāṃ patitāmasmātkūpāduddhartumarhasi ..21..
वैशम्पायन उवाच॥
तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः । गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ॥२२॥
tāmatha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ . gṛhītvā dakṣiṇe pāṇāvujjahāra tato'vaṭāt ..22..
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः । आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ॥२३॥
uddhṛtya caināṃ tarasā tasmātkūpānnarādhipaḥ . āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau ..23..
देवयान्युवाच॥
त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः । नेदानीं हि प्रवेक्यामि नगरं वृषपर्वणः ॥२४॥
tvaritaṃ ghūrṇike gaccha sarvamācakṣva me pituḥ . nedānīṃ hi pravekyāmi nagaraṃ vṛṣaparvaṇaḥ ..24..
वैशम्पायन उवाच॥
सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् । दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना ॥२५॥
sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram . dṛṣṭvā kāvyamuvācedaṃ sambhramāviṣṭacetanā ..25..
आचक्षे ते महाप्राज्ञ देवयानी वने हता । शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ॥२६॥
ācakṣe te mahāprājña devayānī vane hatā . śarmiṣṭhayā mahābhāga duhitrā vṛṣaparvaṇaḥ ..26..
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् । त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ॥२७॥
śrutvā duhitaraṃ kāvyastatra śarmiṣṭhayā hatām . tvarayā niryayau duḥkhānmārgamāṇaḥ sutāṃ vane ..27..
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने । बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् ॥२८॥
dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tato vane . bāhubhyāṃ sampariṣvajya duḥkhito vākyamabravīt ..28..
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः । मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ॥२९॥
ātmadoṣairniyacchanti sarve duḥkhasukhe janāḥ . manye duścaritaṃ te'sti yasyeyaṃ niṣkṛtiḥ kṛtā ..29..
देवयान्युवाच॥
निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम । शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः ॥३०॥ ( सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ॥३०॥ )
niṣkṛtirme'stu vā māstu śṛṇuṣvāvahito mama . śarmiṣṭhayā yaduktāsmi duhitrā vṛṣaparvaṇaḥ ..30.. ( satyaṃ kilaitatsā prāha daityānāmasi gāyanaḥ ..30.. )
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी । वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ॥३१॥
evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī . vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam ..31..
स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः । सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥३२॥
stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ . sutāhaṃ stūyamānasya dadato'pratigṛhṇataḥ ..32..
इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः । क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ॥३३॥
iti māmāha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ . krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ ..33..
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः । प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया ॥३४॥
yadyahaṃ stuvatastāta duhitā pratigṛhṇataḥ . prasādayiṣye śarmiṣṭhāmityuktā hi sakhī mayā ..34..
शुक्र उवाच॥
स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः । अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ॥३५॥
stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ . astotuḥ stūyamānasya duhitā devayānyasi ..35..
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः । अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ॥३६॥ 1.78.38
vṛṣaparvaiva tadveda śakro rājā ca nāhuṣaḥ . acintyaṃ brahma nirdvandvamaiśvaraṃ hi balaṃ mama ..36.. 1.78.38

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In