Mahabharatam

Adi Parva

Adhyaya - 73

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः । कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ॥१॥
kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ |kacādadhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha ||1||
सर्व एव समागम्य शतक्रतुमथाब्रुवन् । कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर ॥२॥
sarva eva samāgamya śatakratumathābruvan |kālaste vikramasyādya jahi śatrūnpuraṃdara ||2||
एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा । तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः ॥३॥
evamuktastu sahitaistridaśairmaghavāṃstadā |tathetyuktvopacakrāma so'paśyata vane striyaḥ ||3||
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे । वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥४॥
krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame |vāyubhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat ||4||
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा । वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः ॥५॥
tato jalātsamuttīrya kanyāstāḥ sahitāstadā |vastrāṇi jagṛhustāni yathāsannānyanekaśaḥ ||5||
तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा । व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ॥६॥
tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā |vyatimiśramajānantī duhitā vṛṣaparvaṇaḥ ||6||
ततस्तयोर्मिथस्तत्र विरोधः समजायत । देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥७॥
tatastayormithastatra virodhaḥ samajāyata |devayānyāśca rājendra śarmiṣṭhāyāśca tatkṛte ||7||
देवयान्युवाच॥
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि । समुदाचारहीनाया न ते श्रेयो भविष्यति ॥८॥
kasmādgṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri |samudācārahīnāyā na te śreyo bhaviṣyati ||8||
शर्मिष्ठोवाच॥
आसीनं च शयानं च पिता ते पितरं मम । स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ॥९॥
āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama |stauti vandati cābhīkṣṇaṃ nīcaiḥ sthitvā vinītavat ||9||
याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः । सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥१०॥ ( लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् ॥११॥ )
yācatastvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ |sutāhaṃ stūyamānasya dadato'pratigṛhṇataḥ ||10|| ( lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmyaham ||11|| )
वैशम्पायन उवाच॥
समुच्छ्रयं देवयानीं गतां सक्तां च वाससि । शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् ॥१२॥
samucchrayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi |śarmiṣṭhā prākṣipatkūpe tataḥ svapuramāvrajat ||12||
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया । अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा ॥१३॥
hateyamiti vijñāya śarmiṣṭhā pāpaniścayā |anavekṣya yayau veśma krodhavegaparāyaṇā ||13||
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः । श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ॥१४॥
atha taṃ deśamabhyāgādyayātirnahuṣātmajaḥ |śrāntayugyaḥ śrāntahayo mṛgalipsuḥ pipāsitaḥ ||14||
स नाहुषः प्रेक्षमाण उदपानं गतोदकम् । ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव ॥१५॥
sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam |dadarśa kanyāṃ tāṃ tatra dīptāmagniśikhāmiva ||15||
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् । सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ॥१६॥
tāmapṛcchatsa dṛṣṭvaiva kanyāmamaravarṇinīm |sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā ||16||
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला । दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ॥१७॥
kā tvaṃ tāmranakhī śyāmā sumṛṣṭamaṇikuṇḍalā |dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā ||17||
कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते । दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ॥१८॥
kathaṃ ca patitāsyasminkūpe vīruttṛṇāvṛte |duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame ||18||
देवयान्युवाच॥
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया । तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ॥१९॥
yo'sau devairhatāndaityānutthāpayati vidyayā |tasya śukrasya kanyāhaṃ sa māṃ nūnaṃ na budhyate ||19||
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः । समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ॥२०॥
eṣa me dakṣiṇo rājanpāṇistāmranakhāṅguliḥ |samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ ||20||
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् । तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ॥२१॥
jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam |tasmānmāṃ patitāmasmātkūpāduddhartumarhasi ||21||
वैशम्पायन उवाच॥
तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः । गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ॥२२॥
tāmatha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ |gṛhītvā dakṣiṇe pāṇāvujjahāra tato'vaṭāt ||22||
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः । आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ॥२३॥
uddhṛtya caināṃ tarasā tasmātkūpānnarādhipaḥ |āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau ||23||
देवयान्युवाच॥
त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः । नेदानीं हि प्रवेक्यामि नगरं वृषपर्वणः ॥२४॥
tvaritaṃ ghūrṇike gaccha sarvamācakṣva me pituḥ |nedānīṃ hi pravekyāmi nagaraṃ vṛṣaparvaṇaḥ ||24||
वैशम्पायन उवाच॥
सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् । दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना ॥२५॥
sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram |dṛṣṭvā kāvyamuvācedaṃ sambhramāviṣṭacetanā ||25||
आचक्षे ते महाप्राज्ञ देवयानी वने हता । शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ॥२६॥
ācakṣe te mahāprājña devayānī vane hatā |śarmiṣṭhayā mahābhāga duhitrā vṛṣaparvaṇaḥ ||26||
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् । त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ॥२७॥
śrutvā duhitaraṃ kāvyastatra śarmiṣṭhayā hatām |tvarayā niryayau duḥkhānmārgamāṇaḥ sutāṃ vane ||27||
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने । बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् ॥२८॥
dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tato vane |bāhubhyāṃ sampariṣvajya duḥkhito vākyamabravīt ||28||
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः । मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ॥२९॥
ātmadoṣairniyacchanti sarve duḥkhasukhe janāḥ |manye duścaritaṃ te'sti yasyeyaṃ niṣkṛtiḥ kṛtā ||29||
देवयान्युवाच॥
निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम । शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः ॥३०॥ ( सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ॥३०॥ )
niṣkṛtirme'stu vā māstu śṛṇuṣvāvahito mama |śarmiṣṭhayā yaduktāsmi duhitrā vṛṣaparvaṇaḥ ||30|| ( satyaṃ kilaitatsā prāha daityānāmasi gāyanaḥ ||30|| )
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी । वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ॥३१॥
evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī |vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam ||31||
स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः । सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥३२॥
stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ |sutāhaṃ stūyamānasya dadato'pratigṛhṇataḥ ||32||
इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः । क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ॥३३॥
iti māmāha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ |krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ ||33||
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः । प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया ॥३४॥
yadyahaṃ stuvatastāta duhitā pratigṛhṇataḥ |prasādayiṣye śarmiṣṭhāmityuktā hi sakhī mayā ||34||
शुक्र उवाच॥
स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः । अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ॥३५॥
stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ |astotuḥ stūyamānasya duhitā devayānyasi ||35||
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः । अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ॥३६॥ 1.78.38
vṛṣaparvaiva tadveda śakro rājā ca nāhuṣaḥ |acintyaṃ brahma nirdvandvamaiśvaraṃ hi balaṃ mama ||36|| 1.78.38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In