Mahabharatam

Adi Parva

Adhyaya - 74

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
शुक्र उवाच॥
यः परेषां नरो नित्यमतिवादांस्तितिक्षति । देवयानि विजानीहि तेन सर्वमिदं जितम् ॥१॥
yaḥ pareṣāṃ naro nityamativādāṃstitikṣati |devayāni vijānīhi tena sarvamidaṃ jitam ||1||

Adhyaya : 2797

Shloka :   1

यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा । स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥२॥
yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā |sa yantetyucyate sadbhirna yo raśmiṣu lambate ||2||

Adhyaya : 2798

Shloka :   2

यः समुत्पतितं क्रोधमक्रोधेन निरस्यति । देवयानि विजानीहि तेन सर्वमिदं जितम् ॥३॥
yaḥ samutpatitaṃ krodhamakrodhena nirasyati |devayāni vijānīhi tena sarvamidaṃ jitam ||3||

Adhyaya : 2799

Shloka :   3

यः समुत्पतितं क्रोधं क्षमयेह निरस्यति । यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥४॥
yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati |yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate ||4||

Adhyaya : 2800

Shloka :   4

यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षति । यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥५॥
yaḥ sandhārayate manyuṃ yo'tivādāṃstitikṣati |yaśca tapto na tapati dṛḍhaṃ so'rthasya bhājanam ||5||

Adhyaya : 2801

Shloka :   5

यो यजेदपरिश्रान्तो मासि मासि शतं समाः । न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ॥६॥
yo yajedapariśrānto māsi māsi śataṃ samāḥ |na krudhyedyaśca sarvasya tayorakrodhano'dhikaḥ ||6||

Adhyaya : 2802

Shloka :   6

यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः । न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम् ॥७॥
yatkumārāḥ kumāryaśca vairaṃ kuryuracetasaḥ |na tatprājño'nukurvīta viduste na balābalam ||7||

Adhyaya : 2803

Shloka :   7

देवयान्युवाच॥
वेदाहं तात बालापि धर्माणां यदिहान्तरम् । अक्रोधे चातिवादे च वेद चापि बलाबलम् ॥८॥
vedāhaṃ tāta bālāpi dharmāṇāṃ yadihāntaram |akrodhe cātivāde ca veda cāpi balābalam ||8||

Adhyaya : 2804

Shloka :   8

शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता । तस्मात्सङ्कीर्णवृत्तेषु वासो मम न रोचते ॥९॥
śiṣyasyāśiṣyavṛtterhi na kṣantavyaṃ bubhūṣatā |tasmātsaṅkīrṇavṛtteṣu vāso mama na rocate ||9||

Adhyaya : 2805

Shloka :   9

पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च । न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु ॥१०॥
pumāṃso ye hi nindanti vṛttenābhijanena ca |na teṣu nivasetprājñaḥ śreyorthī pāpabuddhiṣu ||10||

Adhyaya : 2806

Shloka :   10

ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च । तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥११॥
ye tvenamabhijānanti vṛttenābhijanena ca |teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate ||11||

Adhyaya : 2807

Shloka :   11

वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः । न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु ॥१२॥ ( यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥१२॥ 1.79.13 )
vāgduruktaṃ mahāghoraṃ duhiturvṛṣaparvaṇaḥ |na hyato duṣkarataraṃ manye lokeṣvapi triṣu ||12|| ( yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate ||12|| 1.79.13 )

Adhyaya : 2808

Shloka :   12

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In