वधात् अनर्हतः तस्य वधात् च दुहितुः मम । वृषपर्वन् निबोध इदम् त्यक्ष्यामि त्वाम् स बान्धवम् ॥४॥ ( स्थातुम् त्वद्-विषये राजन् न शक्ष्यामि त्वया सह ॥४॥ )
TRANSLITERATION
vadhāt anarhataḥ tasya vadhāt ca duhituḥ mama . vṛṣaparvan nibodha idam tyakṣyāmi tvām sa bāndhavam ..4.. ( sthātum tvad-viṣaye rājan na śakṣyāmi tvayā saha ..4.. )
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.