वैशम्पायन उवाच॥
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह । वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥१॥
tataḥ kāvyo bhṛguśreṣṭhaḥ samanyurupagamya ha |vṛṣaparvāṇamāsīnamityuvācāvicārayan ||1||
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव । पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति ॥२॥ ( फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे ॥२॥ )
nādharmaścarito rājansadyaḥ phalati gauriva |putreṣu vā naptṛṣu vā na cedātmani paśyati ||2|| ( phalatyeva dhruvaṃ pāpaṃ gurubhuktamivodare ||2|| )
यदघातयथा विप्रं कचमाङ्गिरसं तदा । अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥३॥
yadaghātayathā vipraṃ kacamāṅgirasaṃ tadā |apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam ||3||
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम । वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् ॥४॥ ( स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ॥४॥ )
vadhādanarhatastasya vadhācca duhiturmama |vṛṣaparvannibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam ||4|| ( sthātuṃ tvadviṣaye rājanna śakṣyāmi tvayā saha ||4|| )
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् । यथेममात्मनो दोषं न नियच्छस्युपेक्षसे ॥५॥
aho māmabhijānāsi daitya mithyāpralāpinam |yathemamātmano doṣaṃ na niyacchasyupekṣase ||5||
वृषपर्वोवाच॥
नाधर्मं न मृषावादं त्वयि जानामि भार्गव । त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ॥६॥
nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava |tvayi dharmaśca satyaṃ ca tatprasīdatu no bhavān ||6||
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव । समुद्रं सम्प्रवेक्ष्यामो नान्यदस्ति परायणम् ॥७॥
yadyasmānapahāya tvamito gacchasi bhārgava |samudraṃ sampravekṣyāmo nānyadasti parāyaṇam ||7||
शुक्र उवाच॥
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः । दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ॥८॥
samudraṃ praviśadhvaṃ vā diśo vā dravatāsurāḥ |duhiturnāpriyaṃ soḍhuṃ śakto'haṃ dayitā hi me ||8||
प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम् । योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥९॥
prasādyatāṃ devayānī jīvitaṃ hyatra me sthitam |yogakṣemakaraste'hamindrasyeva bṛhaspatiḥ ||9||
वृषपर्वोवाच॥
यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव । भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः ॥१०॥
yatkiñcidasurendrāṇāṃ vidyate vasu bhārgava |bhuvi hastigavāśvaṃ vā tasya tvaṃ mama ceśvaraḥ ||10||
शुक्र उवाच॥
यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर । तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् ॥११॥
yatkiñcidasti draviṇaṃ daityendrāṇāṃ mahāsura |tasyeśvaro'smi yadi te devayānī prasādyatām ||11||
देवयान्युवाच॥
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव । नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥१२॥
yadi tvamīśvarastāta rājño vittasya bhārgava |nābhijānāmi tatte'haṃ rājā tu vadatu svayam ||12||
वृषपर्वोवाच॥
यं काममभिकामासि देवयानि शुचिस्मिते । तत्तेऽहं सम्प्रदास्यामि यदि चेदपि दुर्लभम् ॥१३॥
yaṃ kāmamabhikāmāsi devayāni śucismite |tatte'haṃ sampradāsyāmi yadi cedapi durlabham ||13||
देवयान्युवाच॥
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये । अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता ॥१४॥
dāsīṃ kanyāsahasreṇa śarmiṣṭhāmabhikāmaye |anu māṃ tatra gacchetsā yatra dāsyati me pitā ||14||
वृषपर्वोवाच॥
उत्तिष्ठ हे सङ्ग्रहीत्रि शर्मिष्ठां शीघ्रमानय । यं च कामयते कामं देवयानी करोतु तम् ॥१५॥
uttiṣṭha he saṅgrahītri śarmiṣṭhāṃ śīghramānaya |yaṃ ca kāmayate kāmaṃ devayānī karotu tam ||15||
वैशम्पायन उवाच॥
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् । उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥१६॥
tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyamabravīt |uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukhamāvaha ||16||
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः । सा यं कामयते कामं स कार्योऽद्य त्वयानघे ॥१७॥
tyajati brāhmaṇaḥ śiṣyāndevayānyā pracoditaḥ |sā yaṃ kāmayate kāmaṃ sa kāryo'dya tvayānaghe ||17||
शर्मिष्ठोवाच॥
सा यं कामयते कामं करवाण्यहमद्य तम् । मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते ॥१८॥
sā yaṃ kāmayate kāmaṃ karavāṇyahamadya tam |mā tvevāpagamacchukro devayānī ca matkṛte ||18||
वैशम्पायन उवाच॥
ततः कन्यासहस्रेण वृता शिबिकया तदा । पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥१९॥
tataḥ kanyāsahasreṇa vṛtā śibikayā tadā |piturniyogāttvaritā niścakrāma purottamāt ||19||
शर्मिष्ठोवाच॥
अहं कन्यासहस्रेण दासी ते परिचारिका । अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥२०॥
ahaṃ kanyāsahasreṇa dāsī te paricārikā |anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā ||20||
देवयान्युवाच॥
स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः । स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥२१॥
stuvato duhitā te'haṃ bandinaḥ pratigṛhṇataḥ |stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi ||21||
शर्मिष्ठोवाच॥
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् । अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता ॥२२॥
yena kenacidārtānāṃ jñātīnāṃ sukhamāvahet |atastvāmanuyāsyāmi yatra dāsyati te pitā ||22||
वैशम्पायन उवाच॥
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः । देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥२३॥
pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ |devayānī nṛpaśreṣṭha pitaraṃ vākyamabravīt ||23||
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम । अमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥२४॥
praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama |amoghaṃ tava vijñānamasti vidyābalaṃ ca te ||24||
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः । प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥२५॥ 1.80.27
evamukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ |praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ ||25|| 1.80.27
ॐ श्री परमात्मने नमः