वैशम्पायन उवाच॥
अथ दीर्घस्य कालस्य देवयानी नृपोत्तम । वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ॥१॥
atha dīrghasya kālasya devayānī nṛpottama |vanaṃ tadeva niryātā krīḍārthaṃ varavarṇinī ||1||
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा । तमेव देशं सम्प्राप्ता यथाकामं चचार सा ॥२॥ ( ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ॥२॥ )
tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā |tameva deśaṃ samprāptā yathākāmaṃ cacāra sā ||2|| ( tābhiḥ sakhībhiḥ sahitā sarvābhirmuditā bhṛśam ||2|| )
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् । खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ॥३॥
krīḍantyo'bhiratāḥ sarvāḥ pibantyo madhumādhavīm |khādantyo vividhānbhakṣyānvidaśantyaḥ phalāni ca ||3||
पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया । तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः ॥४॥
punaśca nāhuṣo rājā mṛgalipsuryadṛcchayā |tameva deśaṃ samprāpto jalārthī śramakarśitaḥ ||4||
ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः । पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः ॥५॥
dadṛśe devayānīṃ ca śarmiṣṭhāṃ tāśca yoṣitaḥ |pibantīrlalamānāśca divyābharaṇabhūṣitāḥ ||5||
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् । रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् ॥६॥ ( शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ॥६॥ )
upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām |rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām ||6|| ( śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ ||6|| )
ययातिरुवाच॥
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते । गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् ॥७॥
dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite |gotre ca nāmanī caiva dvayoḥ pṛcchāmi vāmaham ||7||
देवयान्युवाच॥
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप । शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ॥८॥
ākhyāsyāmyahamādatsva vacanaṃ me narādhipa |śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām ||8||
इयं च मे सखी दासी यत्राहं तत्र गामिनी । दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥९॥
iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī |duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ ||9||
ययातिरुवाच॥
कथं नु ते सखी दासी कन्येयं वरवर्णिनी । असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे ॥१० - ख॥
kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī |asurendrasutā subhru paraṃ kautūhalaṃ hi me ||10||
देवयान्युवाच॥
सर्व एव नरव्याघ्र विधानमनुवर्तते । विधानविहितं मत्वा मा विचित्राः कथाः कृथाः ॥११॥
sarva eva naravyāghra vidhānamanuvartate |vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ ||11||
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च । किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ॥१२॥
rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca |kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me ||12||
ययातिरुवाच॥
ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः । राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥१३॥
brahmacaryeṇa kṛtsno me vedaḥ śrutipathaṃ gataḥ |rājāhaṃ rājaputraśca yayātiriti viśrutaḥ ||13||
देवयान्युवाच॥
केनास्यर्थेन नृपते इमं देशमुपागतः । जिघृक्षुर्वारिजं किञ्चिदथ वा मृगलिप्सया ॥१४॥
kenāsyarthena nṛpate imaṃ deśamupāgataḥ |jighṛkṣurvārijaṃ kiñcidatha vā mṛgalipsayā ||14||
ययातिरुवाच॥
मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः । बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि ॥१५॥
mṛgalipsurahaṃ bhadre pānīyārthamupāgataḥ |bahu cāpyanuyukto'smi tanmānujñātumarhasi ||15||
देवयान्युवाच॥
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह । त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव ॥१६॥
dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha |tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava ||16||
ययातिरुवाच॥
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि । अविवाह्या हि राजानो देवयानि पितुस्तव ॥१७॥
viddhyauśanasi bhadraṃ te na tvāmarho'smi bhāmini |avivāhyā hi rājāno devayāni pitustava ||17||
देवयान्युवाच॥
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम् । ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ॥१८॥
saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam |ṛṣiśca ṛṣiputraśca nāhuṣāṅga vahasva mām ||18||
ययातिरुवाच॥
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने । पृथग्धर्माः पृथक्षौचास्तेषां तु ब्राह्मणो वरः ॥१९॥
ekadehodbhavā varṇāścatvāro'pi varāṅgane |pṛthagdharmāḥ pṛthakṣaucāsteṣāṃ tu brāhmaṇo varaḥ ||19||
देवयान्युवाच॥
पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा । तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ॥२०॥
pāṇidharmo nāhuṣāyaṃ na pumbhiḥ sevitaḥ purā |taṃ me tvamagrahīragre vṛṇomi tvāmahaṃ tataḥ ||20||
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् । गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥२१॥
kathaṃ nu me manasvinyāḥ pāṇimanyaḥ pumānspṛśet |gṛhītamṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā ||21||
ययातिरुवाच॥
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् । दुराधर्षतरो विप्रः पुरुषेण विजानता ॥२२॥
kruddhādāśīviṣātsarpājjvalanātsarvatomukhāt |durādharṣataro vipraḥ puruṣeṇa vijānatā ||22||
देवयान्युवाच॥
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् । दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥२३॥
kathamāśīviṣātsarpājjvalanātsarvatomukhāt |durādharṣataro vipra ityāttha puruṣarṣabha ||23||
ययातिरुवाच॥
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते । हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥२४॥
ekamāśīviṣo hanti śastreṇaikaśca vadhyate |hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ ||24||
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम । अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥२५॥
durādharṣataro viprastasmādbhīru mato mama |ato'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham ||25||
देवयान्युवाच॥
दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया । अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥२६॥
dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā |ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ ||26||
वैशम्पायन उवाच॥
त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः । श्रुत्वैव च स राजानं दर्शयामास भार्गवः ॥२७॥
tvaritaṃ devayānyātha preṣitaṃ piturātmanaḥ |śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ ||27||
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः । ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ॥२८॥
dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ |vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ ||28||
देवयान्युवाच॥
राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत् । नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे ॥२९॥
rājāyaṃ nāhuṣastāta durge me pāṇimagrahīt |namaste dehi māmasmai nānyaṃ loke patiṃ vṛṇe ||29||
शुक्र उवाच॥
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया । गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥३०॥
vṛto'nayā patirvīra sutayā tvaṃ mameṣṭayā |gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja ||30||
ययातिरुवाच॥
अधर्मो न स्पृशेदेवं महान्मामिह भार्गव । वर्णसङ्करजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ॥३१॥
adharmo na spṛśedevaṃ mahānmāmiha bhārgava |varṇasaṅkarajo brahmanniti tvāṃ pravṛṇomyaham ||31||
शुक्र उवाच॥
अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम् । अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते ॥३२॥
adharmāttvāṃ vimuñcāmi varayasva yathepṣitam |asminvivāhe mā glāsīrahaṃ pāpaṃ nudāmi te ||32||
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् । अनया सह सम्प्रीतिमतुलां समवाप्स्यसि ॥३३॥
vahasva bhāryāṃ dharmeṇa devayānīṃ sumadhyamām |anayā saha samprītimatulāṃ samavāpsyasi ||33||
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी । सम्पूज्या सततं राजन्मा चैनां शयने ह्वयेः ॥३४॥
iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī |sampūjyā satataṃ rājanmā caināṃ śayane hvayeḥ ||34||
वैशम्पायन उवाच॥
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् । जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना ॥३५॥ 1.81.36 – 38
evamukto yayātistu śukraṃ kṛtvā pradakṣiṇam |jagāma svapuraṃ hṛṣṭo anujñāto mahātmanā ||35|| 1.81.36 – 38
ॐ श्री परमात्मने नमः