| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
अथ दीर्घस्य कालस्य देवयानी नृपोत्तम । वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ॥१॥
atha dīrghasya kālasya devayānī nṛpottama . vanaṃ tadeva niryātā krīḍārthaṃ varavarṇinī ..1..
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा । तमेव देशं सम्प्राप्ता यथाकामं चचार सा ॥२॥ ( ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ॥२॥ )
tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā . tameva deśaṃ samprāptā yathākāmaṃ cacāra sā ..2.. ( tābhiḥ sakhībhiḥ sahitā sarvābhirmuditā bhṛśam ..2.. )
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् । खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ॥३॥
krīḍantyo'bhiratāḥ sarvāḥ pibantyo madhumādhavīm . khādantyo vividhānbhakṣyānvidaśantyaḥ phalāni ca ..3..
पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया । तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः ॥४॥
punaśca nāhuṣo rājā mṛgalipsuryadṛcchayā . tameva deśaṃ samprāpto jalārthī śramakarśitaḥ ..4..
ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः । पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः ॥५॥
dadṛśe devayānīṃ ca śarmiṣṭhāṃ tāśca yoṣitaḥ . pibantīrlalamānāśca divyābharaṇabhūṣitāḥ ..5..
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् । रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् ॥६॥ ( शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ॥६॥ )
upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām . rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām ..6.. ( śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ ..6.. )
ययातिरुवाच॥
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते । गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् ॥७॥
dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite . gotre ca nāmanī caiva dvayoḥ pṛcchāmi vāmaham ..7..
देवयान्युवाच॥
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप । शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ॥८॥
ākhyāsyāmyahamādatsva vacanaṃ me narādhipa . śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām ..8..
इयं च मे सखी दासी यत्राहं तत्र गामिनी । दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥९॥
iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī . duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ ..9..
ययातिरुवाच॥
कथं नु ते सखी दासी कन्येयं वरवर्णिनी । असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे ॥१० - ख॥
kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī . asurendrasutā subhru paraṃ kautūhalaṃ hi me ..10 - kha..
देवयान्युवाच॥
सर्व एव नरव्याघ्र विधानमनुवर्तते । विधानविहितं मत्वा मा विचित्राः कथाः कृथाः ॥११॥
sarva eva naravyāghra vidhānamanuvartate . vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ ..11..
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च । किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ॥१२॥
rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca . kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me ..12..
ययातिरुवाच॥
ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः । राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥१३॥
brahmacaryeṇa kṛtsno me vedaḥ śrutipathaṃ gataḥ . rājāhaṃ rājaputraśca yayātiriti viśrutaḥ ..13..
देवयान्युवाच॥
केनास्यर्थेन नृपते इमं देशमुपागतः । जिघृक्षुर्वारिजं किञ्चिदथ वा मृगलिप्सया ॥१४॥
kenāsyarthena nṛpate imaṃ deśamupāgataḥ . jighṛkṣurvārijaṃ kiñcidatha vā mṛgalipsayā ..14..
ययातिरुवाच॥
मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः । बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि ॥१५॥
mṛgalipsurahaṃ bhadre pānīyārthamupāgataḥ . bahu cāpyanuyukto'smi tanmānujñātumarhasi ..15..
देवयान्युवाच॥
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह । त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव ॥१६॥
dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha . tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava ..16..
ययातिरुवाच॥
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि । अविवाह्या हि राजानो देवयानि पितुस्तव ॥१७॥
viddhyauśanasi bhadraṃ te na tvāmarho'smi bhāmini . avivāhyā hi rājāno devayāni pitustava ..17..
देवयान्युवाच॥
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम् । ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ॥१८॥
saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam . ṛṣiśca ṛṣiputraśca nāhuṣāṅga vahasva mām ..18..
ययातिरुवाच॥
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने । पृथग्धर्माः पृथक्षौचास्तेषां तु ब्राह्मणो वरः ॥१९॥
ekadehodbhavā varṇāścatvāro'pi varāṅgane . pṛthagdharmāḥ pṛthakṣaucāsteṣāṃ tu brāhmaṇo varaḥ ..19..
देवयान्युवाच॥
पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा । तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ॥२०॥
pāṇidharmo nāhuṣāyaṃ na pumbhiḥ sevitaḥ purā . taṃ me tvamagrahīragre vṛṇomi tvāmahaṃ tataḥ ..20..
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् । गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥२१॥
kathaṃ nu me manasvinyāḥ pāṇimanyaḥ pumānspṛśet . gṛhītamṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā ..21..
ययातिरुवाच॥
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् । दुराधर्षतरो विप्रः पुरुषेण विजानता ॥२२॥
kruddhādāśīviṣātsarpājjvalanātsarvatomukhāt . durādharṣataro vipraḥ puruṣeṇa vijānatā ..22..
देवयान्युवाच॥
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् । दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥२३॥
kathamāśīviṣātsarpājjvalanātsarvatomukhāt . durādharṣataro vipra ityāttha puruṣarṣabha ..23..
ययातिरुवाच॥
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते । हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥२४॥
ekamāśīviṣo hanti śastreṇaikaśca vadhyate . hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ ..24..
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम । अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥२५॥
durādharṣataro viprastasmādbhīru mato mama . ato'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham ..25..
देवयान्युवाच॥
दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया । अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥२६॥
dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā . ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ ..26..
वैशम्पायन उवाच॥
त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः । श्रुत्वैव च स राजानं दर्शयामास भार्गवः ॥२७॥
tvaritaṃ devayānyātha preṣitaṃ piturātmanaḥ . śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ ..27..
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः । ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ॥२८॥
dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ . vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ ..28..
देवयान्युवाच॥
राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत् । नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे ॥२९॥
rājāyaṃ nāhuṣastāta durge me pāṇimagrahīt . namaste dehi māmasmai nānyaṃ loke patiṃ vṛṇe ..29..
शुक्र उवाच॥
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया । गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥३०॥
vṛto'nayā patirvīra sutayā tvaṃ mameṣṭayā . gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja ..30..
ययातिरुवाच॥
अधर्मो न स्पृशेदेवं महान्मामिह भार्गव । वर्णसङ्करजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ॥३१॥
adharmo na spṛśedevaṃ mahānmāmiha bhārgava . varṇasaṅkarajo brahmanniti tvāṃ pravṛṇomyaham ..31..
शुक्र उवाच॥
अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम् । अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते ॥३२॥
adharmāttvāṃ vimuñcāmi varayasva yathepṣitam . asminvivāhe mā glāsīrahaṃ pāpaṃ nudāmi te ..32..
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् । अनया सह सम्प्रीतिमतुलां समवाप्स्यसि ॥३३॥
vahasva bhāryāṃ dharmeṇa devayānīṃ sumadhyamām . anayā saha samprītimatulāṃ samavāpsyasi ..33..
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी । सम्पूज्या सततं राजन्मा चैनां शयने ह्वयेः ॥३४॥
iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī . sampūjyā satataṃ rājanmā caināṃ śayane hvayeḥ ..34..
वैशम्पायन उवाच॥
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् । जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना ॥३५॥ 1.81.36 – 38
evamukto yayātistu śukraṃ kṛtvā pradakṣiṇam . jagāma svapuraṃ hṛṣṭo anujñāto mahātmanā ..35.. 1.81.36 – 38

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In