Mahabharatam

Adi Parva

Adhyaya - 77

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् । प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥१॥
yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham |praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat ||1||

Adhyaya : 2871

Shloka :   1

देवयान्याश्चानुमते तां सुतां वृषपर्वणः । अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥२॥
devayānyāścānumate tāṃ sutāṃ vṛṣaparvaṇaḥ |aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat ||2||

Adhyaya : 2872

Shloka :   2

वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम् । वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् ॥३॥
vṛtāṃ dāsīsahasreṇa śarmiṣṭhāmāsurāyaṇīm |vāsobhirannapānaiśca saṃvibhajya susatkṛtām ||3||

Adhyaya : 2873

Shloka :   3

देवयान्या तु सहितः स नृपो नहुषात्मजः । विजहार बहूनब्दान्देववन्मुदितो भृशम् ॥४॥
devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ |vijahāra bahūnabdāndevavanmudito bhṛśam ||4||

Adhyaya : 2874

Shloka :   4

ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना । लेभे गर्भं प्रथमतः कुमारं च व्यजायत ॥५॥
ṛtukāle tu samprāpte devayānī varāṅganā |lebhe garbhaṃ prathamataḥ kumāraṃ ca vyajāyata ||5||

Adhyaya : 2875

Shloka :   5

गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी । ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ॥६॥
gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī |dadarśa yauvanaṃ prāptā ṛtuṃ sā cānvacintayat ||6||

Adhyaya : 2876

Shloka :   6

ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति पतिर्वृतः । किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् ॥७॥
ṛtukālaśca samprāpto na ca me'sti patirvṛtaḥ |kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet ||7||

Adhyaya : 2877

Shloka :   7

देवयानी प्रजातासौ वृथाहं प्राप्तयौवना । यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ॥८॥
devayānī prajātāsau vṛthāhaṃ prāptayauvanā |yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam ||8||

Adhyaya : 2878

Shloka :   8

राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः । अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः ॥९॥
rājñā putraphalaṃ deyamiti me niścitā matiḥ |apīdānīṃ sa dharmātmā iyānme darśanaṃ rahaḥ ||9||

Adhyaya : 2879

Shloka :   9

अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया । अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः ॥१०॥
atha niṣkramya rājāsau tasminkāle yadṛcchayā |aśokavanikābhyāśe śarmiṣṭhāṃ prāpya viṣṭhitaḥ ||10||

Adhyaya : 2880

Shloka :   10

तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी । प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥११॥
tamekaṃ rahite dṛṣṭvā śarmiṣṭhā cāruhāsinī |pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyamabravīt ||11||

Adhyaya : 2881

Shloka :   11

सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा । तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति ॥१२॥
somasyendrasya viṣṇorvā yamasya varuṇasya vā |tava vā nāhuṣa kule kaḥ striyaṃ spraṣṭumarhati ||12||

Adhyaya : 2882

Shloka :   12

रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा । सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ॥१३॥
rūpābhijanaśīlairhi tvaṃ rājanvettha māṃ sadā |sā tvāṃ yāce prasādyāhamṛtuṃ dehi narādhipa ||13||

Adhyaya : 2883

Shloka :   13

ययातिरुवाच॥
वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् । रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥१४॥
vedmi tvāṃ śīlasampannāṃ daityakanyāmaninditām |rūpe ca te na paśyāmi sūcyagramapi ninditam ||14||

Adhyaya : 2884

Shloka :   14

अब्रवीदुशना काव्यो देवयानीं यदावहम् । नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥१५॥
abravīduśanā kāvyo devayānīṃ yadāvaham |neyamāhvayitavyā te śayane vārṣaparvaṇī ||15||

Adhyaya : 2885

Shloka :   15

शर्मिष्ठोवाच॥
न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि ॥१६॥
na narmayuktaṃ vacanaṃ hinasti; na strīṣu rājanna vivāhakāle |prāṇātyaye sarvadhanāpahāre; pañcānṛtānyāhurapātakāni ||16||

Adhyaya : 2886

Shloka :   16

पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र । एकार्थतायां तु समाहितायां; मिथ्या वदन्तमनृतं हिनस्ति ॥१७॥
pṛṣṭaṃ tu sākṣye pravadantamanyathā; vadanti mithyopahitaṃ narendra |ekārthatāyāṃ tu samāhitāyāṃ; mithyā vadantamanṛtaṃ hinasti ||17||

Adhyaya : 2887

Shloka :   17

ययातिरुवाच॥
राजा प्रमाणं भूतानां स नश्येत मृषा वदन् । अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥१८॥
rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan |arthakṛcchramapi prāpya na mithyā kartumutsahe ||18||

Adhyaya : 2888

Shloka :   18

शर्मिष्ठोवाच॥
समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः । समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः ॥१९॥
samāvetau matau rājanpatiḥ sakhyāśca yaḥ patiḥ |samaṃ vivāhamityāhuḥ sakhyā me'si patirvṛtaḥ ||19||

Adhyaya : 2889

Shloka :   19

ययातिरुवाच॥
दातव्यं याचमानेभ्य इति मे व्रतमाहितम् । त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ॥२०॥
dātavyaṃ yācamānebhya iti me vratamāhitam |tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te ||20||

Adhyaya : 2890

Shloka :   20

शर्मिष्ठोवाच॥
अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय । त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥२१॥
adharmāttrāhi māṃ rājandharmaṃ ca pratipādaya |tvatto'patyavatī loke careyaṃ dharmamuttamam ||21||

Adhyaya : 2891

Shloka :   21

त्रय एवाधना राजन्भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥२२॥
traya evādhanā rājanbhāryā dāsastathā sutaḥ |yatte samadhigacchanti yasya te tasya taddhanam ||22||

Adhyaya : 2892

Shloka :   22

देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी । सा चाहं च त्वया राजन्भरणीये भजस्व माम् ॥२३॥
devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī |sā cāhaṃ ca tvayā rājanbharaṇīye bhajasva mām ||23||

Adhyaya : 2893

Shloka :   23

वैशम्पायन उवाच॥
एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् । पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ॥२४॥
evamuktastu rājā sa tathyamityeva jajñivān |pūjayāmāsa śarmiṣṭhāṃ dharmaṃ ca pratyapādayat ||24||

Adhyaya : 2894

Shloka :   24

समागम्य च शर्मिष्ठां यथाकाममवाप्य च । अन्योन्यमभिसम्पूज्य जग्मतुस्तौ यथागतम् ॥२५॥
samāgamya ca śarmiṣṭhāṃ yathākāmamavāpya ca |anyonyamabhisampūjya jagmatustau yathāgatam ||25||

Adhyaya : 2895

Shloka :   25

तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी । लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ॥२६॥
tasminsamāgame subhrūḥ śarmiṣṭhā cāruhāsinī |lebhe garbhaṃ prathamatastasmānnṛpatisattamāt ||26||

Adhyaya : 2896

Shloka :   26

प्रजज्ञे च ततः काले राजन्राजीवलोचना । कुमारं देवगर्भाभं राजीवनिभलोचनम् ॥२७॥ 1.82.27
prajajñe ca tataḥ kāle rājanrājīvalocanā |kumāraṃ devagarbhābhaṃ rājīvanibhalocanam ||27|| 1.82.27

Adhyaya : 2897

Shloka :   27

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In