| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता । चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ॥१॥
śrutvā kumāraṃ jātaṃ tu devayānī śucismitā . cintayāmāsa duḥkhārtā śarmiṣṭhāṃ prati bhārata ..1..
अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् । किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया ॥२॥
abhigamya ca śarmiṣṭhāṃ devayānyabravīdidam . kimidaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā ..2..
शर्मिष्ठोवाच॥
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः । स मया वरदः कामं याचितो धर्मसंहितम् ॥३॥
ṛṣirabhyāgataḥ kaściddharmātmā vedapāragaḥ . sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam ..3..
नाहमन्यायतः काममाचरामि शुचिस्मिते । तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥४॥
nāhamanyāyataḥ kāmamācarāmi śucismite . tasmādṛṣermamāpatyamiti satyaṃ bravīmi te ..4..
देवयान्युवाच॥
शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः । गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ॥५॥
śobhanaṃ bhīru satyaṃ cedatha sa jñāyate dvijaḥ . gotranāmābhijanato vettumicchāmi taṃ dvijam ..5..
शर्मिष्ठोवाच॥
ओजसा तेजसा चैव दीप्यमानं रविं यथा । तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचिस्मिते ॥६॥
ojasā tejasā caiva dīpyamānaṃ raviṃ yathā . taṃ dṛṣṭvā mama sampraṣṭuṃ śaktirnāsīcchucismite ..6..
देवयान्युवाच॥
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम । अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥७॥
yadyetadevaṃ śarmiṣṭhe na manyurvidyate mama . apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt ..7..
वैशम्पायन उवाच॥
अन्योन्यमेवमुक्त्वा च सम्प्रहस्य च ते मिथः । जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी ॥८॥
anyonyamevamuktvā ca samprahasya ca te mithaḥ . jagāma bhārgavī veśma tathyamityeva jajñuṣī ..8..
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः । यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥९॥
yayātirdevayānyāṃ tu putrāvajanayannṛpaḥ . yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau ..9..
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी । द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥१०॥
tasmādeva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī . druhyuṃ cānuṃ ca pūruṃ ca trīnkumārānajījanat ..10..
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता । ययातिसहिता राजन्निर्जगाम महावनम् ॥११॥
tataḥ kāle tu kasmiṃściddevayānī śucismitā . yayātisahitā rājannirjagāma mahāvanam ..11..
ददर्श च तदा तत्र कुमारान्देवरूपिणः । क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ॥१२॥
dadarśa ca tadā tatra kumārāndevarūpiṇaḥ . krīḍamānānsuviśrabdhānvismitā cedamabravīt ..12..
कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः । वर्चसा रूपतश्चैव सदृशा मे मतास्तव ॥१३॥
kasyaite dārakā rājandevaputropamāḥ śubhāḥ . varcasā rūpataścaiva sadṛśā me matāstava ..13..
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत । किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता ॥१४॥ ( विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ॥१४॥ )
evaṃ pṛṣṭvā tu rājānaṃ kumārānparyapṛcchata . kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā ..14.. ( vibrūta me yathātathyaṃ śrotumicchāmi taṃ hyaham ..14.. )
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् । शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः ॥१५॥
te'darśayanpradeśinyā tameva nṛpasattamam . śarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuśca dārakāḥ ..15..
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति । बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ॥१७॥
dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati . buddhvā ca tattvato devī śarmiṣṭhāmidamabravīt ..17..
मदधीना सती कस्मादकार्षीर्विप्रियं मम । तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् ॥१८॥
madadhīnā satī kasmādakārṣīrvipriyaṃ mama . tamevāsuradharmaṃ tvamāsthitā na bibheṣi kim ..18..
शर्मिष्ठोवाच॥
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि । न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥१९॥
yaduktamṛṣirityeva tatsatyaṃ cāruhāsini . nyāyato dharmataścaiva carantī na bibhemi te ..19..
यदा त्वया वृतो राजा वृत एव तदा मया । सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥२०॥
yadā tvayā vṛto rājā vṛta eva tadā mayā . sakhībhartā hi dharmeṇa bhartā bhavati śobhane ..20..
पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी । त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ॥२१॥
pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī . tvatto'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat ..21..
वैशम्पायन उवाच॥
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् । राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ॥२२॥
śrutvā tasyāstato vākyaṃ devayānyabravīdidam . rājannādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā ..22..
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् । त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥२३॥
sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām . tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā ..23..
अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन्नृपः । न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना ॥२४॥
anuvavrāja sambhrāntaḥ pṛṣṭhataḥ sāntvayannṛpaḥ . nyavartata na caiva sma krodhasaṃraktalocanā ..24..
अविब्रुवन्ती किञ्चित्तु राजानं चारुलोचना । अचिरादिव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् ॥२५॥
avibruvantī kiñcittu rājānaṃ cārulocanā . acirādiva samprāptā kāvyasyośanaso'ntikam ..25..
सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता । अनन्तरं ययातिस्तु पूजयामास भार्गवम् ॥२६॥
sā tu dṛṣṭvaiva pitaramabhivādyāgrataḥ sthitā . anantaraṃ yayātistu pūjayāmāsa bhārgavam ..26..
देवयान्युवाच॥
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् । शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः ॥२७॥
adharmeṇa jito dharmaḥ pravṛttamadharottaram . śarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ ..27..
त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना । दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥२८॥
trayo'syāṃ janitāḥ putrā rājñānena yayātinā . durbhagāyā mama dvau tu putrau tāta bravīmi te ..28..
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह । अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥२९॥
dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha . atikrāntaśca maryādāṃ kāvyaitatkathayāmi te ..29..
शुक्र उवाच॥
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् । तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ॥३०॥
dharmajñaḥ sanmahārāja yo'dharmamakṛthāḥ priyam . tasmājjarā tvāmacirāddharṣayiṣyati durjayā ..30..
ययातिरुवाच॥
ऋतुं वै याचमानाया भगवन्नान्यचेतसा । दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ॥३१॥
ṛtuṃ vai yācamānāyā bhagavannānyacetasā . duhiturdānavendrasya dharmyametatkṛtaṃ mayā ..31..
ऋतुं वै याचमानाया न ददाति पुमान्वृतः । भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः ॥३२॥
ṛtuṃ vai yācamānāyā na dadāti pumānvṛtaḥ . bhrūṇahetyucyate brahmansa iha brahmavādibhiḥ ..32..
अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः । नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ॥३३॥
abhikāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ . nopaiti sa ca dharmeṣu bhrūṇahetyucyate budhaiḥ ..33..
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह । अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ॥३४॥
ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha . adharmabhayasaṃvignaḥ śarmiṣṭhāmupajagmivān ..34..
शुक्र उवाच॥
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव । मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ॥३५॥
nanvahaṃ pratyavekṣyaste madadhīno'si pārthiva . mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa ..35..
वैशम्पायन उवाच॥
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा । पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥३६॥
kruddhenośanasā śapto yayātirnāhuṣastadā . pūrvaṃ vayaḥ parityajya jarāṃ sadyo'nvapadyata ..36..
ययातिरुवाच॥
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह । प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् ॥३७॥
atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha . prasādaṃ kuru me brahmañjareyaṃ mā viśeta mām ..37..
शुक्र उवाच॥
नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप । जरां त्वेतां त्वमन्यस्मै सङ्क्रामय यदीच्छसि ॥३८॥
nāhaṃ mṛṣā bravīmyetajjarāṃ prāpto'si bhūmipa . jarāṃ tvetāṃ tvamanyasmai saṅkrāmaya yadīcchasi ..38..
ययातिरुवाच॥
राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा । यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ॥३९॥
rājyabhāksa bhavedbrahmanpuṇyabhākkīrtibhāktathā . yo me dadyādvayaḥ putrastadbhavānanumanyatām ..39..
शुक्र उवाच॥
सङ्क्रामयिष्यसि जरां यथेष्टं नहुषात्मज । मामनुध्याय भावेन न च पापमवाप्स्यसि ॥४०॥
saṅkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja . māmanudhyāya bhāvena na ca pāpamavāpsyasi ..40..
वयो दास्यति ते पुत्रो यः स राजा भविष्यति । आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥४१॥ 1.83.42
vayo dāsyati te putro yaḥ sa rājā bhaviṣyati . āyuṣmānkīrtimāṃścaiva bahvapatyastathaiva ca ..41.. 1.83.42

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In