पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि । जरा वली च मे तात पलितानि च पर्यगुः ॥२४॥ ( काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥२४॥ )
PADACHEDA
पूरो त्वम् मे प्रियः पुत्रः त्वम् वरीयान् भविष्यसि । जरा वली च मे तात पलितानि च पर्यगुः ॥२४॥ ( काव्यस्य उशनसः शापात् न च तृप्तः अस्मि यौवने ॥२४॥ )
TRANSLITERATION
pūro tvam me priyaḥ putraḥ tvam varīyān bhaviṣyasi . jarā valī ca me tāta palitāni ca paryaguḥ ..24.. ( kāvyasya uśanasaḥ śāpāt na ca tṛptaḥ asmi yauvane ..24.. )