| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह । पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥१॥
jarāṃ prāpya yayātistu svapuraṃ prāpya caiva ha . putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadumityabravīdvacaḥ ..1..
जरा वली च मां तात पलितानि च पर्यगुः । काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥२॥
jarā valī ca māṃ tāta palitāni ca paryaguḥ . kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane ..2..
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह । यौवनेन त्वदीयेन चरेयं विषयानहम् ॥३॥
tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha . yauvanena tvadīyena careyaṃ viṣayānaham ..3..
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् । दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ॥४॥
pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham . dattvā svaṃ pratipatsyāmi pāpmānaṃ jarayā saha ..4..
यदुरुवाच॥
सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः । वलीसन्ततगात्रश्च दुर्दर्शो दुर्बलः कृशः ॥५॥
sitaśmaśruśirā dīno jarayā śithilīkṛtaḥ . valīsantatagātraśca durdarśo durbalaḥ kṛśaḥ ..5..
अशक्तः कार्यकरणे परिभूतः स यौवनैः । सहोपजीविभिश्चैव तां जरां नाभिकामये ॥६॥
aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ . sahopajīvibhiścaiva tāṃ jarāṃ nābhikāmaye ..6..
ययातिरुवाच॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति ॥७॥
yattvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi . tasmādarājyabhāktāta prajā te vai bhaviṣyati ..7..
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह । यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥८॥
turvaso pratipadyasva pāpmānaṃ jarayā saha . yauvanena careyaṃ vai viṣayāṃstava putraka ..8..
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् । स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥९॥
pūrṇe varṣasahasre tu punardāsyāmi yauvanam . svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha ..9..
तुर्वसुरुवाच॥
न कामये जरां तात कामभोगप्रणाशिनीम् । बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् ॥१०॥
na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm . balarūpāntakaraṇīṃ buddhiprāṇavināśinīm ..10..
ययातिरुवाच॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥११॥
yattvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi . tasmātprajā samucchedaṃ turvaso tava yāsyati ..11..
सङ्कीर्णाचारधर्मेषु प्रतिलोमचरेषु च । पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ॥१२॥
saṅkīrṇācāradharmeṣu pratilomacareṣu ca . piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi ..12..
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च । पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि ॥१३॥
gurudāraprasakteṣu tiryagyonigateṣu ca . paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi ..13..
वैशम्पायन उवाच॥
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः । शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ॥१४॥
evaṃ sa turvasuṃ śaptvā yayātiḥ sutamātmanaḥ . śarmiṣṭhāyāḥ sutaṃ druhyumidaṃ vacanamabravīt ..14..
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् । जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ॥१५॥
druhyo tvaṃ pratipadyasva varṇarūpavināśinīm . jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ dadasva ca ..15..
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् । स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ॥१६॥
pūrṇe varṣasahasre tu pratidāsyāmi yauvanam . svaṃ cādāsyāmi bhūyo'haṃ pāpmānaṃ jarayā saha ..16..
द्रुह्युरुवाच॥
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् । वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये ॥१७॥
na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam . vāgbhaṅgaścāsya bhavati tajjarāṃ nābhikāmaye ..17..
ययातिरुवाच॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्माद्द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् ॥१८॥
yattvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi . tasmāddruhyo priyaḥ kāmo na te sampatsyate kvacit ..18..
उडुपप्लवसन्तारो यत्र नित्यं भविष्यति । अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः ॥१९॥
uḍupaplavasantāro yatra nityaṃ bhaviṣyati . arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ ..19..
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । एकं वर्षसहस्रं तु चरेयं यौवनेन ते ॥२०॥
ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha . ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te ..20..
अनुरुवाच॥
जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा । न जुहोति च कालेऽग्निं तां जरां नाभिकामये ॥२१॥
jīrṇaḥ śiśuvadādatte'kāle'nnamaśuciryathā . na juhoti ca kāle'gniṃ tāṃ jarāṃ nābhikāmaye ..21..
ययातिरुवाच॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे ॥२२॥
yattvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi . jarādoṣastvayokto'yaṃ tasmāttvaṃ pratipatsyase ..22..
प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव । अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ॥२३॥
prajāśca yauvanaprāptā vinaśiṣyantyano tava . agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi ..23..
पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि । जरा वली च मे तात पलितानि च पर्यगुः ॥२४॥ ( काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥२४॥ )
pūro tvaṃ me priyaḥ putrastvaṃ varīyānbhaviṣyasi . jarā valī ca me tāta palitāni ca paryaguḥ ..24.. ( kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane ..24.. )
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । कञ्चित्कालं चरेयं वै विषयान्वयसा तव ॥२५॥
pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha . kañcitkālaṃ careyaṃ vai viṣayānvayasā tava ..25..
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् । स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥२६॥
pūrṇe varṣasahasre tu pratidāsyāmi yauvanam . svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha ..26..
वैशम्पायन उवाच॥
एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा । यथात्थ मां महाराज तत्करिष्यामि ते वचः ॥२७॥
evamuktaḥ pratyuvāca pūruḥ pitaramañjasā . yathāttha māṃ mahārāja tatkariṣyāmi te vacaḥ ..27..
प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह । गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ॥२८॥
pratipatsyāmi te rājanpāpmānaṃ jarayā saha . gṛhāṇa yauvanaṃ mattaścara kāmānyathepsitān ..28..
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव । यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् ॥२९॥
jarayāhaṃ praticchanno vayorūpadharastava . yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām ..29..
ययातिरुवाच॥
पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते । सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥३०॥1.84.33
pūro prīto'smi te vatsa prītaścedaṃ dadāmi te . sarvakāmasamṛddhā te prajā rājye bhaviṣyati ..30..1.84.33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In