सूत उवाच॥
तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः । रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः ॥१॥
teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ |ruruścukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ ||1||
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु । अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् ॥२॥
śokenābhihataḥ so'tha vilapankaruṇaṃ bahu |abravīdvacanaṃ śocanpriyāṃ cintya pramadvarām ||2||
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी । बान्धवानां च सर्वेषां किं नु दुःखमतः परम् ॥३॥
śete sā bhuvi tanvaṅgī mama śokavivardhinī |bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkhamataḥ param ||3||
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि । सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया ॥४॥
yadi dattaṃ tapastaptaṃ guravo vā mayā yadi |samyagārādhitāstena sañjīvatu mama priyā ||4||
यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः । प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ॥५॥
yathā janmaprabhṛti vai yatātmāhaṃ dhṛtavrataḥ |pramadvarā tathādyaiva samuttiṣṭhatu bhāminī ||5||
देवदूत उवाच॥
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा । न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ॥६॥
abhidhatse ha yadvācā ruro duḥkhena tanmṛṣā |na tu martyasya dharmātmannāyurasti gatāyuṣaḥ ||6||
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता । तस्माच्छोके मनस्तात मा कृथास्त्वं कथञ्चन ॥७॥
gatāyureṣā kṛpaṇā gandharvāpsarasoḥ sutā |tasmācchoke manastāta mā kṛthāstvaṃ kathañcana ||7||
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः । तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् ॥८॥
upāyaścātra vihitaḥ pūrvaṃ devairmahātmabhiḥ |taṃ yadīcchasi kartuṃ tvaṃ prāpsyasīmāṃ pramadvarām ||8||
रुरुरुवाच॥
क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर । करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् ॥९॥
ka upāyaḥ kṛto devairbrūhi tattvena khecara |kariṣye taṃ tathā śrutvā trātumarhati māṃ bhavān ||9||
देवदूत उवाच॥
आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन । एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ॥१०॥
āyuṣo'rdhaṃ prayacchasva kanyāyai bhṛgunandana |evamutthāsyati ruro tava bhāryā pramadvarā ||10||
रुरुरुवाच॥
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम । शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया ॥११॥
āyuṣo'rdhaṃ prayacchāmi kanyāyai khecarottama |śṛṅgārarūpābharaṇā uttiṣṭhatu mama priyā ||11||
सूत उवाच॥
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ । धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ॥१२॥
tato gandharvarājaśca devadūtaśca sattamau |dharmarājamupetyedaṃ vacanaṃ pratyabhāṣatām ||12||
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा । समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ॥१३॥
dharmarājāyuṣo'rdhena rurorbhāryā pramadvarā |samuttiṣṭhatu kalyāṇī mṛtaiva yadi manyase ||13||
धर्मराज उवाच॥
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि । उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ॥१४॥
pramadvarā rurorbhāryā devadūta yadīcchasi |uttiṣṭhatvāyuṣo'rdhena ruroreva samanvitā ||14||
सूत उवाच॥
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा । रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ॥१५॥
evamukte tataḥ kanyā sodatiṣṭhatpramadvarā |rurostasyāyuṣo'rdhena supteva varavarṇinī ||15||
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः । आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति ॥१६॥
etaddṛṣṭaṃ bhaviṣye hi ruroruttamatejasaḥ |āyuṣo'tipravṛddhasya bhāryārthe'rdhaṃ hrasatviti ||16||
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा । विवाहं तौ च रेमाते परस्परहितैषिणौ ॥१७॥
tata iṣṭe'hani tayoḥ pitarau cakraturmudā |vivāhaṃ tau ca remāte parasparahitaiṣiṇau ||17||
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् । व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥१८॥
sa labdhvā durlabhāṃ bhāryāṃ padmakiñjalkasaprabhām |vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ ||18||
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः । अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा ॥१९॥
sa dṛṣṭvā jihmagānsarvāṃstīvrakopasamanvitaḥ |abhihanti yathāsannaṃ gṛhya praharaṇaṃ sadā ||19||
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् । शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ॥२०॥
sa kadācidvanaṃ vipro rururabhyāgamanmahat |śayānaṃ tatra cāpaśyaḍḍuṇḍubhaṃ vayasānvitam ||20||
तत उद्यम्य दण्डं स कालदण्डोपमं तदा । अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥२१॥
tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā |abhyaghnadruṣito viprastamuvācātha ḍuṇḍubhaḥ ||21||
नापराध्यामि ते किञ्चिदहमद्य तपोधन । संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः ॥२२॥1.9.23
nāparādhyāmi te kiñcidahamadya tapodhana |saṃrambhāttatkimarthaṃ māmabhihaṃsi ruṣānvitaḥ ||22||1.9.23
ॐ श्री परमात्मने नमः