Mahabharatam

Adi Parva

Adhyaya - 8

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः । रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः ॥१॥
teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ |ruruścukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ ||1||

Adhyaya : 757

Shloka :   1

शोकेनाभिहतः सोऽथ विलपन्करुणं बहु । अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् ॥२॥
śokenābhihataḥ so'tha vilapankaruṇaṃ bahu |abravīdvacanaṃ śocanpriyāṃ cintya pramadvarām ||2||

Adhyaya : 758

Shloka :   2

शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी । बान्धवानां च सर्वेषां किं नु दुःखमतः परम् ॥३॥
śete sā bhuvi tanvaṅgī mama śokavivardhinī |bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkhamataḥ param ||3||

Adhyaya : 759

Shloka :   3

यदि दत्तं तपस्तप्तं गुरवो वा मया यदि । सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया ॥४॥
yadi dattaṃ tapastaptaṃ guravo vā mayā yadi |samyagārādhitāstena sañjīvatu mama priyā ||4||

Adhyaya : 760

Shloka :   4

यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः । प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ॥५॥
yathā janmaprabhṛti vai yatātmāhaṃ dhṛtavrataḥ |pramadvarā tathādyaiva samuttiṣṭhatu bhāminī ||5||

Adhyaya : 761

Shloka :   5

देवदूत उवाच॥
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा । न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ॥६॥
abhidhatse ha yadvācā ruro duḥkhena tanmṛṣā |na tu martyasya dharmātmannāyurasti gatāyuṣaḥ ||6||

Adhyaya : 762

Shloka :   6

गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता । तस्माच्छोके मनस्तात मा कृथास्त्वं कथञ्चन ॥७॥
gatāyureṣā kṛpaṇā gandharvāpsarasoḥ sutā |tasmācchoke manastāta mā kṛthāstvaṃ kathañcana ||7||

Adhyaya : 763

Shloka :   7

उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः । तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् ॥८॥
upāyaścātra vihitaḥ pūrvaṃ devairmahātmabhiḥ |taṃ yadīcchasi kartuṃ tvaṃ prāpsyasīmāṃ pramadvarām ||8||

Adhyaya : 764

Shloka :   8

रुरुरुवाच॥
क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर । करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् ॥९॥
ka upāyaḥ kṛto devairbrūhi tattvena khecara |kariṣye taṃ tathā śrutvā trātumarhati māṃ bhavān ||9||

Adhyaya : 765

Shloka :   9

देवदूत उवाच॥
आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन । एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ॥१०॥
āyuṣo'rdhaṃ prayacchasva kanyāyai bhṛgunandana |evamutthāsyati ruro tava bhāryā pramadvarā ||10||

Adhyaya : 766

Shloka :   10

रुरुरुवाच॥
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम । शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया ॥११॥
āyuṣo'rdhaṃ prayacchāmi kanyāyai khecarottama |śṛṅgārarūpābharaṇā uttiṣṭhatu mama priyā ||11||

Adhyaya : 767

Shloka :   11

सूत उवाच॥
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ । धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ॥१२॥
tato gandharvarājaśca devadūtaśca sattamau |dharmarājamupetyedaṃ vacanaṃ pratyabhāṣatām ||12||

Adhyaya : 768

Shloka :   12

धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा । समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ॥१३॥
dharmarājāyuṣo'rdhena rurorbhāryā pramadvarā |samuttiṣṭhatu kalyāṇī mṛtaiva yadi manyase ||13||

Adhyaya : 769

Shloka :   13

धर्मराज उवाच॥
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि । उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ॥१४॥
pramadvarā rurorbhāryā devadūta yadīcchasi |uttiṣṭhatvāyuṣo'rdhena ruroreva samanvitā ||14||

Adhyaya : 770

Shloka :   14

सूत उवाच॥
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा । रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ॥१५॥
evamukte tataḥ kanyā sodatiṣṭhatpramadvarā |rurostasyāyuṣo'rdhena supteva varavarṇinī ||15||

Adhyaya : 771

Shloka :   15

एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः । आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति ॥१६॥
etaddṛṣṭaṃ bhaviṣye hi ruroruttamatejasaḥ |āyuṣo'tipravṛddhasya bhāryārthe'rdhaṃ hrasatviti ||16||

Adhyaya : 772

Shloka :   16

तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा । विवाहं तौ च रेमाते परस्परहितैषिणौ ॥१७॥
tata iṣṭe'hani tayoḥ pitarau cakraturmudā |vivāhaṃ tau ca remāte parasparahitaiṣiṇau ||17||

Adhyaya : 773

Shloka :   17

स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् । व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥१८॥
sa labdhvā durlabhāṃ bhāryāṃ padmakiñjalkasaprabhām |vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ ||18||

Adhyaya : 774

Shloka :   18

स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः । अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा ॥१९॥
sa dṛṣṭvā jihmagānsarvāṃstīvrakopasamanvitaḥ |abhihanti yathāsannaṃ gṛhya praharaṇaṃ sadā ||19||

Adhyaya : 775

Shloka :   19

स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् । शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ॥२०॥
sa kadācidvanaṃ vipro rururabhyāgamanmahat |śayānaṃ tatra cāpaśyaḍḍuṇḍubhaṃ vayasānvitam ||20||

Adhyaya : 776

Shloka :   20

तत उद्यम्य दण्डं स कालदण्डोपमं तदा । अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥२१॥
tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā |abhyaghnadruṣito viprastamuvācātha ḍuṇḍubhaḥ ||21||

Adhyaya : 777

Shloka :   21

नापराध्यामि ते किञ्चिदहमद्य तपोधन । संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः ॥२२॥1.9.23
nāparādhyāmi te kiñcidahamadya tapodhana |saṃrambhāttatkimarthaṃ māmabhihaṃsi ruṣānvitaḥ ||22||1.9.23

Adhyaya : 778

Shloka :   22

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In