उत्तरयायातम् । वैशम्पायन उवाच॥
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् । राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥१॥
evaṃ sa nāhuṣo rājā yayātiḥ putramīpsitam |rājye'bhiṣicya mudito vānaprastho'bhavanmuniḥ ||1||
उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः । फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ॥२॥
uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ |phalamūlāśano dānto yathā svargamito gataḥ ||2||
स गतः सुरवासं तं निवसन्मुदितः सुखम् । कालस्य नातिमहतः पुनः शक्रेण पातितः ॥३॥
sa gataḥ suravāsaṃ taṃ nivasanmuditaḥ sukham |kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ ||3||
निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् । स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया ॥४॥
nipatanpracyutaḥ svargādaprāpto medinītalam |sthita āsīdantarikṣe sa tadeti śrutaṃ mayā ||4||
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः । राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् ॥५॥ ( प्रतर्दनेन शिबिना समेत्य किल संसदि ॥५॥ )
tata eva punaścāpi gataḥ svargamiti śrutiḥ |rājñā vasumatā sārdhamaṣṭakena ca vīryavān ||5|| ( pratardanena śibinā sametya kila saṃsadi ||5|| )
जनमेजय उवाच॥
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः । सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः ॥६॥ ( कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥६॥ )
karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ |sarvametadaśeṣeṇa śrotumicchāmi tattvataḥ ||6|| ( kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau ||6|| )
देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः । वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥७॥
devarājasamo hyāsīdyayātiḥ pṛthivīpatiḥ |vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ ||7||
तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः । चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ॥८॥
tasya vistīrṇayaśasaḥ satyakīrtermahātmanaḥ |caritaṃ śrotumicchāmi divi ceha ca sarvaśaḥ ||8||
वैशम्पायन उवाच॥
हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् । दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥९॥
hanta te kathayiṣyāmi yayāteruttarāṃ kathām |divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm ||9||
ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् । राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ॥१०॥
yayātirnāhuṣo rājā pūruṃ putraṃ kanīyasam |rājye'bhiṣicya muditaḥ pravavrāja vanaṃ tadā ||10||
अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान् । फलमूलाशनो राजा वने संन्यवसच्चिरम् ॥११॥
anteṣu sa vinikṣipya putrānyadupurogamān |phalamūlāśano rājā vane saṃnyavasacciram ||11||
संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः । अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः ॥१२॥
saṃśitātmā jitakrodhastarpayanpitṛdevatāḥ |agnīṃśca vidhivajjuhvanvānaprasthavidhānataḥ ||12||
अतिथीन्पूजयामास वन्येन हविषा विभुः । शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ॥१३॥
atithīnpūjayāmāsa vanyena haviṣā vibhuḥ |śiloñchavṛttimāsthāya śeṣānnakṛtabhojanaḥ ||13||
पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः । अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः ॥१४॥
pūrṇaṃ varṣasahasraṃ sa evaṃvṛttirabhūnnṛpaḥ |abbhakṣaḥ śaradastriṃśadāsīnniyatavāṅmanāḥ ||14||
ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः । पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः ॥१५॥
tataśca vāyubhakṣo'bhūtsaṃvatsaramatandritaḥ |pañcāgnimadhye ca tapastepe saṃvatsaraṃ nṛpaḥ ||15||
एकपादस्थितश्चासीत्षण्मासाननिलाशनः । पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी ॥१६॥1.86.17
ekapādasthitaścāsītṣaṇmāsānanilāśanaḥ |puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī ||16||1.86.17
ॐ श्री परमात्मने नमः