Mahabharatam

Adi Parva

Adhyaya - 81

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
उत्तरयायातम् । वैशम्पायन उवाच॥
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् । राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥१॥
evaṃ sa nāhuṣo rājā yayātiḥ putramīpsitam |rājye'bhiṣicya mudito vānaprastho'bhavanmuniḥ ||1||

Adhyaya : 2998

Shloka :   1

उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः । फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ॥२॥
uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ |phalamūlāśano dānto yathā svargamito gataḥ ||2||

Adhyaya : 2999

Shloka :   2

स गतः सुरवासं तं निवसन्मुदितः सुखम् । कालस्य नातिमहतः पुनः शक्रेण पातितः ॥३॥
sa gataḥ suravāsaṃ taṃ nivasanmuditaḥ sukham |kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ ||3||

Adhyaya : 3000

Shloka :   3

निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् । स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया ॥४॥
nipatanpracyutaḥ svargādaprāpto medinītalam |sthita āsīdantarikṣe sa tadeti śrutaṃ mayā ||4||

Adhyaya : 3001

Shloka :   4

तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः । राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् ॥५॥ ( प्रतर्दनेन शिबिना समेत्य किल संसदि ॥५॥ )
tata eva punaścāpi gataḥ svargamiti śrutiḥ |rājñā vasumatā sārdhamaṣṭakena ca vīryavān ||5|| ( pratardanena śibinā sametya kila saṃsadi ||5|| )

Adhyaya : 3002

Shloka :   5

जनमेजय उवाच॥
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः । सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः ॥६॥ ( कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥६॥ )
karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ |sarvametadaśeṣeṇa śrotumicchāmi tattvataḥ ||6|| ( kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau ||6|| )

Adhyaya : 3003

Shloka :   6

देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः । वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥७॥
devarājasamo hyāsīdyayātiḥ pṛthivīpatiḥ |vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ ||7||

Adhyaya : 3004

Shloka :   7

तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः । चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ॥८॥
tasya vistīrṇayaśasaḥ satyakīrtermahātmanaḥ |caritaṃ śrotumicchāmi divi ceha ca sarvaśaḥ ||8||

Adhyaya : 3005

Shloka :   8

वैशम्पायन उवाच॥
हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् । दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥९॥
hanta te kathayiṣyāmi yayāteruttarāṃ kathām |divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm ||9||

Adhyaya : 3006

Shloka :   9

ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् । राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ॥१०॥
yayātirnāhuṣo rājā pūruṃ putraṃ kanīyasam |rājye'bhiṣicya muditaḥ pravavrāja vanaṃ tadā ||10||

Adhyaya : 3007

Shloka :   10

अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान् । फलमूलाशनो राजा वने संन्यवसच्चिरम् ॥११॥
anteṣu sa vinikṣipya putrānyadupurogamān |phalamūlāśano rājā vane saṃnyavasacciram ||11||

Adhyaya : 3008

Shloka :   11

संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः । अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः ॥१२॥
saṃśitātmā jitakrodhastarpayanpitṛdevatāḥ |agnīṃśca vidhivajjuhvanvānaprasthavidhānataḥ ||12||

Adhyaya : 3009

Shloka :   12

अतिथीन्पूजयामास वन्येन हविषा विभुः । शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ॥१३॥
atithīnpūjayāmāsa vanyena haviṣā vibhuḥ |śiloñchavṛttimāsthāya śeṣānnakṛtabhojanaḥ ||13||

Adhyaya : 3010

Shloka :   13

पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः । अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः ॥१४॥
pūrṇaṃ varṣasahasraṃ sa evaṃvṛttirabhūnnṛpaḥ |abbhakṣaḥ śaradastriṃśadāsīnniyatavāṅmanāḥ ||14||

Adhyaya : 3011

Shloka :   14

ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः । पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः ॥१५॥
tataśca vāyubhakṣo'bhūtsaṃvatsaramatandritaḥ |pañcāgnimadhye ca tapastepe saṃvatsaraṃ nṛpaḥ ||15||

Adhyaya : 3012

Shloka :   15

एकपादस्थितश्चासीत्षण्मासाननिलाशनः । पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी ॥१६॥1.86.17
ekapādasthitaścāsītṣaṇmāsānanilāśanaḥ |puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī ||16||1.86.17

Adhyaya : 3013

Shloka :   16

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In