Mahabharatam

Adi Parva

Adhyaya - 82

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि । पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ॥१॥
svargataḥ sa tu rājendro nivasandevasadmani |pūjitastridaśaiḥ sādhyairmarudbhirvasubhistathā ||1||

Adhyaya : 3015

Shloka :   1

देवलोकाद्ब्रह्मलोकं सञ्चरन्पुण्यकृद्वशी । अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥२॥
devalokādbrahmalokaṃ sañcaranpuṇyakṛdvaśī |avasatpṛthivīpālo dīrghakālamiti śrutiḥ ||2||

Adhyaya : 3016

Shloka :   2

स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् । कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥३॥
sa kadācinnṛpaśreṣṭho yayātiḥ śakramāgamat |kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ ||3||

Adhyaya : 3017

Shloka :   3

शक्र उवाच॥
यदा स पूरुस्तव रूपेण राज; ञ्जरां गृहीत्वा प्रचचार भूमौ । तदा राज्यं सम्प्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम् ॥४॥
yadā sa pūrustava rūpeṇa rāja; ñjarāṃ gṛhītvā pracacāra bhūmau |tadā rājyaṃ sampradāyaiva tasmai; tvayā kimuktaḥ kathayeha satyam ||4||

Adhyaya : 3018

Shloka :   4

ययातिरुवाच॥
गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव । मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ॥५॥
gaṅgāyamunayormadhye kṛtsno'yaṃ viṣayastava |madhye pṛthivyāstvaṃ rājā bhrātaro'ntyādhipāstava ||5||

Adhyaya : 3019

Shloka :   5

अक्रोधनः क्रोधनेभ्यो विशिष्ट; स्तथा तितिक्षुरतितिक्षोर्विशिष्टः । अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः ॥६॥
akrodhanaḥ krodhanebhyo viśiṣṭa; stathā titikṣuratitikṣorviśiṣṭaḥ |amānuṣebhyo mānuṣāśca pradhānā; vidvāṃstathaivāviduṣaḥ pradhānaḥ ||6||

Adhyaya : 3020

Shloka :   6

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः । आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥७॥
ākruśyamāno nākrośenmanyureva titikṣataḥ |ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati ||7||

Adhyaya : 3021

Shloka :   7

नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत । ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ॥८॥
nāruntudaḥ syānna nṛśaṃsavādī; na hīnataḥ paramabhyādadīta |yayāsya vācā para udvijeta; na tāṃ vadedruśatīṃ pāpalokyām ||8||

Adhyaya : 3022

Shloka :   8

अरुन्तुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान् । विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् ॥९॥
aruntudaṃ puruṣaṃ rūkṣavācaṃ; vākkaṇṭakairvitudantaṃ manuṣyān |vidyādalakṣmīkatamaṃ janānāṃ; mukhe nibaddhāṃ nirṛtiṃ vahantam ||9||

Adhyaya : 3023

Shloka :   9

सद्भिः पुरस्तादभिपूजितः स्या; त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् । सदासतामतिवादांस्तितिक्षे; त्सतां वृत्तं चाददीतार्यवृत्तः ॥१०॥
sadbhiḥ purastādabhipūjitaḥ syā; tsadbhistathā pṛṣṭhato rakṣitaḥ syāt |sadāsatāmativādāṃstitikṣe; tsatāṃ vṛttaṃ cādadītāryavṛttaḥ ||10||

Adhyaya : 3024

Shloka :   10

वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि । परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥११॥
vāksāyakā vadanānniṣpatanti; yairāhataḥ śocati rātryahāni |parasya vā marmasu ye patanti; tānpaṇḍito nāvasṛjetpareṣu ||11||

Adhyaya : 3025

Shloka :   11

न हीदृशं संवननं त्रिषु लोकेषु विद्यते । यथा मैत्री च भूतेषु दानं च मधुरा च वाक् ॥१२॥
na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate |yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk ||12||

Adhyaya : 3026

Shloka :   12

तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् । पूज्यान्सम्पूजयेद्दद्यान्न च याचेत्कदाचन ॥१३॥ 1.87.13
tasmātsāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit |pūjyānsampūjayeddadyānna ca yācetkadācana ||13|| 1.87.13

Adhyaya : 3027

Shloka :   13

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In