| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि । पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ॥१॥
svargataḥ sa tu rājendro nivasandevasadmani . pūjitastridaśaiḥ sādhyairmarudbhirvasubhistathā ..1..
देवलोकाद्ब्रह्मलोकं सञ्चरन्पुण्यकृद्वशी । अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥२॥
devalokādbrahmalokaṃ sañcaranpuṇyakṛdvaśī . avasatpṛthivīpālo dīrghakālamiti śrutiḥ ..2..
स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् । कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥३॥
sa kadācinnṛpaśreṣṭho yayātiḥ śakramāgamat . kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ ..3..
शक्र उवाच॥
यदा स पूरुस्तव रूपेण राज; ञ्जरां गृहीत्वा प्रचचार भूमौ । तदा राज्यं सम्प्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम् ॥४॥
yadā sa pūrustava rūpeṇa rāja; ñjarāṃ gṛhītvā pracacāra bhūmau . tadā rājyaṃ sampradāyaiva tasmai; tvayā kimuktaḥ kathayeha satyam ..4..
ययातिरुवाच॥
गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव । मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ॥५॥
gaṅgāyamunayormadhye kṛtsno'yaṃ viṣayastava . madhye pṛthivyāstvaṃ rājā bhrātaro'ntyādhipāstava ..5..
अक्रोधनः क्रोधनेभ्यो विशिष्ट; स्तथा तितिक्षुरतितिक्षोर्विशिष्टः । अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः ॥६॥
akrodhanaḥ krodhanebhyo viśiṣṭa; stathā titikṣuratitikṣorviśiṣṭaḥ . amānuṣebhyo mānuṣāśca pradhānā; vidvāṃstathaivāviduṣaḥ pradhānaḥ ..6..
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः । आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥७॥
ākruśyamāno nākrośenmanyureva titikṣataḥ . ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati ..7..
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत । ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ॥८॥
nāruntudaḥ syānna nṛśaṃsavādī; na hīnataḥ paramabhyādadīta . yayāsya vācā para udvijeta; na tāṃ vadedruśatīṃ pāpalokyām ..8..
अरुन्तुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान् । विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् ॥९॥
aruntudaṃ puruṣaṃ rūkṣavācaṃ; vākkaṇṭakairvitudantaṃ manuṣyān . vidyādalakṣmīkatamaṃ janānāṃ; mukhe nibaddhāṃ nirṛtiṃ vahantam ..9..
सद्भिः पुरस्तादभिपूजितः स्या; त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् । सदासतामतिवादांस्तितिक्षे; त्सतां वृत्तं चाददीतार्यवृत्तः ॥१०॥
sadbhiḥ purastādabhipūjitaḥ syā; tsadbhistathā pṛṣṭhato rakṣitaḥ syāt . sadāsatāmativādāṃstitikṣe; tsatāṃ vṛttaṃ cādadītāryavṛttaḥ ..10..
वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि । परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥११॥
vāksāyakā vadanānniṣpatanti; yairāhataḥ śocati rātryahāni . parasya vā marmasu ye patanti; tānpaṇḍito nāvasṛjetpareṣu ..11..
न हीदृशं संवननं त्रिषु लोकेषु विद्यते । यथा मैत्री च भूतेषु दानं च मधुरा च वाक् ॥१२॥
na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate . yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk ..12..
तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् । पूज्यान्सम्पूजयेद्दद्यान्न च याचेत्कदाचन ॥१३॥ 1.87.13
tasmātsāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit . pūjyānsampūjayeddadyānna ca yācetkadācana ..13.. 1.87.13

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In