| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

इन्द्र उवाच॥
सर्वाणि कर्माणि समाप्य राज; न्गृहान्परित्यज्य वनं गतोऽसि । तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा ययाते ॥१॥
सर्वाणि कर्माणि समाप्य राज; न् गृहान् परित्यज्य वनम् गतः असि । तत् त्वाम् पृच्छामि नहुषस्य पुत्र; केन असि तुल्यः तपसा ययाते ॥१॥
sarvāṇi karmāṇi samāpya rāja; n gṛhān parityajya vanam gataḥ asi . tat tvām pṛcchāmi nahuṣasya putra; kena asi tulyaḥ tapasā yayāte ..1..
ययातिरुवाच॥
नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु । आत्मनस्तपसा तुल्यं कञ्चित्पश्यामि वासव ॥२॥
न अहम् देव-मनुष्येषु न गन्धर्व-महा-ऋषिषु । आत्मनः तपसा तुल्यम् कञ्चिद् पश्यामि वासव ॥२॥
na aham deva-manuṣyeṣu na gandharva-mahā-ṛṣiṣu . ātmanaḥ tapasā tulyam kañcid paśyāmi vāsava ..2..
इन्द्र उवाच॥
यदावमंस्थाः सदृशः श्रेयसश्च; पापीयसश्चाविदितप्रभावः । तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन् ॥३॥
यदा अवमंस्थाः सदृशः श्रेयसः च; पापीयसः च अ विदित-प्रभावः । तस्मात् लोकाः अन्तवन्तः तव इमे; क्षीणे पुण्ये पतितासि अद्य राजन् ॥३॥
yadā avamaṃsthāḥ sadṛśaḥ śreyasaḥ ca; pāpīyasaḥ ca a vidita-prabhāvaḥ . tasmāt lokāḥ antavantaḥ tava ime; kṣīṇe puṇye patitāsi adya rājan ..3..
ययातिरुवाच॥
सुरर्षिगन्धर्वनरावमाना; त्क्षयं गता मे यदि शक्र लोकाः । इच्छेयं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज ॥४॥
सुर-ऋषि-गन्धर्व-नर-अवमाना; त्-क्षयम् गताः मे यदि शक्र लोकाः । इच्छेयम् वै सुर-लोकात् विहीनः; सताम् मध्ये पतितुम् देवराज ॥४॥
sura-ṛṣi-gandharva-nara-avamānā; t-kṣayam gatāḥ me yadi śakra lokāḥ . iccheyam vai sura-lokāt vihīnaḥ; satām madhye patitum devarāja ..4..
इन्द्र उवाच॥
सतां सकाशे पतितासि राजं; श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः । एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेयसश्च ॥५॥
सताम् सकाशे पतितासि; श्च्युतः प्रतिष्ठाम् यत्र लब्धासि भूयस् । एवम् विदित्वा तु पुनर् ययाते; न ते अवमान्याः सदृशः श्रेयसः च ॥५॥
satām sakāśe patitāsi; ścyutaḥ pratiṣṭhām yatra labdhāsi bhūyas . evam viditvā tu punar yayāte; na te avamānyāḥ sadṛśaḥ śreyasaḥ ca ..5..
वैशम्पायन उवाच॥
ततः प्रहायामरराजजुष्टा; न्पुण्याँल्लोकान्पतमानं ययातिम् । सम्प्रेक्ष्य राजर्षिवरोऽष्टकस्त; मुवाच सद्धर्मविधानगोप्ता ॥६॥
tataḥ prahāyāmararājajuṣṭā; npuṇyāँllokānpatamānaṃ yayātim |samprekṣya rājarṣivaro'ṣṭakasta; muvāca saddharmavidhānagoptā ||6||
tataḥ prahāyāmararājajuṣṭā; npuṇyām̐llokānpatamānaṃ yayātim |samprekṣya rājarṣivaro'ṣṭakasta; muvāca saddharmavidhānagoptā ||6||
कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः । पतस्युदीर्णाम्बुधरान्धकारा; त्खात्खेचराणां प्रवरो यथार्कः ॥७॥
कः त्वम् युवा वासव-तुल्य-रूपः; स्व-तेजसा दीप्यमानः यथा अग्निः । पतसि उदीर्ण-अम्बुधर-अन्धकारा; त्खात् खेचराणाम् प्रवरः यथा अर्कः ॥७॥
kaḥ tvam yuvā vāsava-tulya-rūpaḥ; sva-tejasā dīpyamānaḥ yathā agniḥ . patasi udīrṇa-ambudhara-andhakārā; tkhāt khecarāṇām pravaraḥ yathā arkaḥ ..7..
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेयम् । किं नु स्विदेतत्पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः ॥८॥
दृष्ट्वा च त्वाम् सूर्य-पथात् पतन्तम्; वैश्वानर-अर्क-द्युतिम् अप्रमेयम् । किम् नु स्विद् एतत् पतति इति सर्वे; वितर्कयन्तः परिमोहिताः स्मः ॥८॥
dṛṣṭvā ca tvām sūrya-pathāt patantam; vaiśvānara-arka-dyutim aprameyam . kim nu svid etat patati iti sarve; vitarkayantaḥ parimohitāḥ smaḥ ..8..
दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम् । अभ्युद्गतास्त्वां वयमद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः ॥९॥
दृष्ट्वा च त्वाम् विष्ठितम् देवमार्गे; शक्र-अर्क-विष्णु-प्रतिम-प्रभावम् । अभ्युद्गताः त्वाम् वयम् अद्य सर्वे; तत्त्वम् पाते तव जिज्ञासमानाः ॥९॥
dṛṣṭvā ca tvām viṣṭhitam devamārge; śakra-arka-viṣṇu-pratima-prabhāvam . abhyudgatāḥ tvām vayam adya sarve; tattvam pāte tava jijñāsamānāḥ ..9..
न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः । तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः ॥१०॥
न च अपि त्वाम् धृष्णुमः प्रष्टुम् अग्रे; न च त्वम् अस्मान् पृच्छसि ये वयम् स्मः । तत् त्वाम् पृच्छामः स्पृहणीय-रूपम्; कस्य त्वम् वा किंनिमित्तम् त्वम् आगाः ॥१०॥
na ca api tvām dhṛṣṇumaḥ praṣṭum agre; na ca tvam asmān pṛcchasi ye vayam smaḥ . tat tvām pṛcchāmaḥ spṛhaṇīya-rūpam; kasya tvam vā kiṃnimittam tvam āgāḥ ..10..
भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप । त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः ॥११॥
भयम् तु ते व्येतु विषाद-मोहौ; त्यज आशु देव-इन्द्र-समान-रूप । त्वाम् वर्तमानम् हि सताम् सकाशे; न अलम् प्रसोढुम् बल-हा अपि शक्रः ॥११॥
bhayam tu te vyetu viṣāda-mohau; tyaja āśu deva-indra-samāna-rūpa . tvām vartamānam hi satām sakāśe; na alam prasoḍhum bala-hā api śakraḥ ..11..
सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प । ते सङ्गताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥१२॥
सन्तः प्रतिष्ठाः हि सुख-च्युतानाम्; सताम् सदा एव अमरराज-कल्प । ते सङ्गताः स्थावर-जङ्गम-ईशाः; प्रतिष्ठितः त्वम् सदृशेषु सत्सु ॥१२॥
santaḥ pratiṣṭhāḥ hi sukha-cyutānām; satām sadā eva amararāja-kalpa . te saṅgatāḥ sthāvara-jaṅgama-īśāḥ; pratiṣṭhitaḥ tvam sadṛśeṣu satsu ..12..
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः । प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ॥१३॥ 1.88.13
प्रभुः अग्निः प्रतपने भूमिः आवपने प्रभुः । प्रभुः सूर्यः प्रकाशि-त्वे सताम् च अभ्यागतः प्रभुः ॥१३॥ १।८८।१३
prabhuḥ agniḥ pratapane bhūmiḥ āvapane prabhuḥ . prabhuḥ sūryaḥ prakāśi-tve satām ca abhyāgataḥ prabhuḥ ..13.. 1.88.13

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In