Mahabharatam

Adi Parva

Adhyaya - 83

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
इन्द्र उवाच॥
सर्वाणि कर्माणि समाप्य राज; न्गृहान्परित्यज्य वनं गतोऽसि । तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा ययाते ॥१॥
sarvāṇi karmāṇi samāpya rāja; ngṛhānparityajya vanaṃ gato'si |tattvāṃ pṛcchāmi nahuṣasya putra; kenāsi tulyastapasā yayāte ||1||

Adhyaya : 3028

Shloka :   1

ययातिरुवाच॥
नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु । आत्मनस्तपसा तुल्यं कञ्चित्पश्यामि वासव ॥२॥
nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu |ātmanastapasā tulyaṃ kañcitpaśyāmi vāsava ||2||

Adhyaya : 3029

Shloka :   2

इन्द्र उवाच॥
यदावमंस्थाः सदृशः श्रेयसश्च; पापीयसश्चाविदितप्रभावः । तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन् ॥३॥
yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca; pāpīyasaścāviditaprabhāvaḥ |tasmāllokā antavantastaveme; kṣīṇe puṇye patitāsyadya rājan ||3||

Adhyaya : 3030

Shloka :   3

ययातिरुवाच॥
सुरर्षिगन्धर्वनरावमाना; त्क्षयं गता मे यदि शक्र लोकाः । इच्छेयं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज ॥४॥
surarṣigandharvanarāvamānā; tkṣayaṃ gatā me yadi śakra lokāḥ |iccheyaṃ vai suralokādvihīnaḥ; satāṃ madhye patituṃ devarāja ||4||

Adhyaya : 3031

Shloka :   4

इन्द्र उवाच॥
सतां सकाशे पतितासि राजं; श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः । एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेयसश्च ॥५॥
satāṃ sakāśe patitāsi rājaṃ; ścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ |evaṃ viditvā tu punaryayāte; na te'vamānyāḥ sadṛśaḥ śreyasaśca ||5||

Adhyaya : 3032

Shloka :   5

वैशम्पायन उवाच॥
ततः प्रहायामरराजजुष्टा; न्पुण्याँल्लोकान्पतमानं ययातिम् । सम्प्रेक्ष्य राजर्षिवरोऽष्टकस्त; मुवाच सद्धर्मविधानगोप्ता ॥६॥
tataḥ prahāyāmararājajuṣṭā; npuṇyāँllokānpatamānaṃ yayātim |samprekṣya rājarṣivaro'ṣṭakasta; muvāca saddharmavidhānagoptā ||6||

Adhyaya : 3033

Shloka :   6

कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः । पतस्युदीर्णाम्बुधरान्धकारा; त्खात्खेचराणां प्रवरो यथार्कः ॥७॥
kastvaṃ yuvā vāsavatulyarūpaḥ; svatejasā dīpyamāno yathāgniḥ |patasyudīrṇāmbudharāndhakārā; tkhātkhecarāṇāṃ pravaro yathārkaḥ ||7||

Adhyaya : 3034

Shloka :   7

दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेयम् । किं नु स्विदेतत्पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः ॥८॥
dṛṣṭvā ca tvāṃ sūryapathātpatantaṃ; vaiśvānarārkadyutimaprameyam |kiṃ nu svidetatpatatīti sarve; vitarkayantaḥ parimohitāḥ smaḥ ||8||

Adhyaya : 3035

Shloka :   8

दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम् । अभ्युद्गतास्त्वां वयमद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः ॥९॥
dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge; śakrārkaviṣṇupratimaprabhāvam |abhyudgatāstvāṃ vayamadya sarve; tattvaṃ pāte tava jijñāsamānāḥ ||9||

Adhyaya : 3036

Shloka :   9

न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः । तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः ॥१०॥
na cāpi tvāṃ dhṛṣṇumaḥ praṣṭumagre; na ca tvamasmānpṛcchasi ye vayaṃ smaḥ |tattvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ; kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ ||10||

Adhyaya : 3037

Shloka :   10

भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप । त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः ॥११॥
bhayaṃ tu te vyetu viṣādamohau; tyajāśu devendrasamānarūpa |tvāṃ vartamānaṃ hi satāṃ sakāśe; nālaṃ prasoḍhuṃ balahāpi śakraḥ ||11||

Adhyaya : 3038

Shloka :   11

सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प । ते सङ्गताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥१२॥
santaḥ pratiṣṭhā hi sukhacyutānāṃ; satāṃ sadaivāmararājakalpa |te saṅgatāḥ sthāvarajaṅgameśāḥ; pratiṣṭhitastvaṃ sadṛśeṣu satsu ||12||

Adhyaya : 3039

Shloka :   12

प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः । प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ॥१३॥ 1.88.13
prabhuragniḥ pratapane bhūmirāvapane prabhuḥ |prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ ||13|| 1.88.13

Adhyaya : 3040

Shloka :   13

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In